Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta

Sutta 14

Āhuneyya-Puggala Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[10]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

Bhikkhavo ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Satt'ime bhikkhave puggalā āhuneyyā,||
pāhuneyyā,||
dakkhiṇeyyā,||
añjali-karaṇiyā,||
anuttaraṃ puñña-k-khettaṃ lokassa.|| ||

Katame satta?|| ||

Ubhato bhāga-vimutto,||
paññā-vimutto,||
kāya-sakkhi,||
diṭṭha-p-patto,||
saddhā-vimutto,||
dhamm'ānusārī,||
saddh'ānusārī.|| ||

[11] Ime kho bhikkhave satta puggalā āhuneyyā,||
pāhuneyyā,||
dakkhiṇeyyā,||
añjali-karaṇīyā,||
anuttaraṃ puñña-k-khettaṃ lokassā ti.|| ||

 


Contact:
E-mail
Copyright Statement