Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
3. Vajjī Vagga

Sutta 19

Sārandada Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[16]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Sārandade cetiye.|| ||

Atha kho sambhahulā Licchavī yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upa saṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu.|| ||

Eka-m-antaṃ nisinne kho te Licchavī Bhagavā etad avoca:|| ||

"Satta vo Licchavī,||
aparihāniye dhamme desessāmi.|| ||

Taṃ suṇātha,||
sādhūkaṃ manasi karotha,||
bhāsissāmiti."|| ||

"Evaṃ bhante" ti kho te Licchavī Bhagavato paccassosu1.|| ||

Bhagavā etad avoca:|| ||

"Katame ca Licchavī satta aparihānīyā dhammā?|| ||

Yāva kīvañ ca Licchavī,||
Vajjī abhiṇhaṃ sannipātā bhavissanti sannipāta-bahulā,||
vuddhi yeva Licchavī,||
Vajjīnaṃ pāṭikaṅkhā no parihāni.|| ||

Yāva kīvañ ca Licchavī,||
Vajjī samaggā sanni-patissantī,||
samaggā vuṭṭhahissanti,||
samaggā Vajjī-karaṇīyāni karissanti,||
vudhi yeva Licchavī Vajjinaṃ pāṭikkhā no parihāni.|| ||

Yāvakīvañ ca Licchavī,||
Vajjī apaññattaṃ na paññāpessanti,||
paññattaṃ na samucchindissanti,||
yathā paññatte porāṇe Vajji-dhamme samādāya vattissanti,||
vuddhi yeva Licchavī Vajjīnaṃ pāṭikaṅkhā no parihāni.|| ||

Yāvakīvañ ca Licchavī,||
Vajjī ye te Vajjīnaṃ Vajjimahallakā,||
te sakkarissanti,||
garu-karissanti,||
mānessanti,||
pūjessanti,||
tesañ ca sotabbaṃ maññissanti,||
vuddhi yeva Licchavī,||
Vajjinaṃ pāṭikaṅkhā no parihāni.|| ||

Yāvakīvañ ca Licchavī,||
Vajji yā tā kulitthiyo kulakumāriyo,||
tā na okassa1 pasayha vāsessanti,||
vuddhi yeva Licchavī,||
Vajjinaṃ pāṭikaṅkhā no parihāni.|| ||

Yāvakīvañ ca Licchavī,||
Vajjī yāni tāni Vajjīnaṃ Vajjicetiyāni abbhantarāni c'eva bāhirāni ca,||
tāni sakkarissanti,||
garu-karissanti,||
mānessanti.|| ||

Pūjessanti, tesañ ca dinna-pubbaṃ kata-pubbaṃ dhammikaṃ baliṃ no parihāpessanti,||
vuddhi yeva Licchavī,||
Vajjīnaṃ pāṭikaṅkhā no parihāni.|| ||

Yāva kīvañ ca Licchavī,||
Vajjīnaṃ Arahantesu dhammikā rakkhāvaraṇaguttī susaṃvihitā bhavissati:|| ||

"Kinti anāgatā ca Arahanto vijitaṃ āgaccheyyuṃ,||
āgatā ca Arahanto vijite phāsuṃ vihareyyunti" vuddhi yeva Licchavī,||
Vajjīnaṃ pāṭiṅkhā no parihānī.|| ||

Yāvakīvañ ca Licchavī,||
ime satta aparihāniyā dhammā Vajjisu ṭhassanti,||
imesu ca sattasu aparihānīyesu dhammesu Vajji sandissanti,||
vuddhi yeva Licchavī,||
Vajjīnaṃ pāṭikaṅkhā no parihānī ti.|| ||

 


Contact:
E-mail
Copyright Statement