Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
III: Vajjī Vaggo

Sutta 27

Upāsaka Aparihānīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[25]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Sāvatthi nidānaṃ|| ||

Satt'ime bhikkhave, dhammā upāsakassa parihānāya saṃvaṭṭanti.|| ||

Katame satta?|| ||

2. Bhikkhu dassanaṃ hāpeti.|| ||

Sad'Dhamma-savaṇaṃ pamajjati.|| ||

Adisīle na sikkhati.|| ||

A-p-pasāda-bahulo hoti bhikkhūsu||
theresu c'eva||
navesu ca||
majjhamesu ca.|| ||

Upārambha-citto Dhammaṃ suṇāti randha-gavesī.|| ||

Ito ca bahiddhā dakkhiṇeyyaṃ gavesati.|| ||

Idha ca pubba-kāraṃ karoti.|| ||

Ime kho bhikkhave, satta dhammā upāsakassa parihānāya saṃvaṭṭanti.|| ||

 

§

 

Satt'imi bhikkhave, dhammā upāsakassa aparihānāya saṃvaṭṭanti.|| ||

Katame satta?|| ||

Bhikkhu-dassanaṃ na hāpeti.|| ||

Sad'Dhamma-savaṇaṃ na p-pamajjati.|| ||

Adhisīle sikkhati.|| ||

Pasāda-bahulo hoti bhikkhūsu theresu c'eva||
navesu ca||
majjhamesu ca.|| ||

Anupārambha-citto dhammaṃ suṇāti||
na randha-gavesī.|| ||

Na ito bahiddhā dakkhiṇeyyaṃ gavesati.|| ||

Idha ca pubba-kāraṃ karoti.|| ||

Ime kho bhikkhave, satta dhammā upāsakassa aparivānāya saṃvaṭṭantī ti.|| ||

Dassanaṃ bhāvit'attāṇaṃ yo hāpeti upāsako,||
Savaṇaṃ ca ariya-Dhammānaṃ adisile na sikkhati.|| ||

Appasādo ca bhikkhūsu bhiyyo bhiyyo pavaḍḍhati,||
Upārambha-citto ca Sad'Dhammaṃ sotumicchati.|| ||

Ito ca bhahiddhā aññaṃ dakkhiṇeyyaṃ gavesati,||
Tatth'eva ca pubba-kāraṃ yo karoti upāsako,|| ||

Ete kho parihānīye satta dhamme sudesite,||
Upāsako seva-māno Sad'Dhammā parihāyati.|| ||

Dassanaṃ bhāvit'attāṇaṃ yo na hāpeti upāsako,||
Savaṇaṃ ca ariya-Dhammānaṃ adhisīle ca sikkhati.|| ||

Pasādo c'assa bhikkhūsu bhiyyo bhiyyo pavaḍḍhati,||
Anupārambha-citto ca Sad'Dhammaṃ sotumicchati.|| ||

Na ito bahiddhā aññaṃ dakkhiṇeyyaṃ gavesati,||
Idh'eva ca pubba-kāraṃ yo karoti upāsako.|| ||

Ete ko aparihānīye satta dhamme sudesite,||
Upāsako seva-māno Sad'Dhammā na parihāyatī ti.|| ||


Contact:
E-mail
Copyright Statement