Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vagga

Sutta 63

Nagar'Ūpama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[106]

[1][pts][than] EVAṂ ME SUTAṂ.|| ||

Sāvatti nidānaṃ|| ||

1. Yato kho bhikkhave, rañño paccantimaṃ nagaraṃ sattahi nagaraparikkhārehi suparikkhataṃ hoti,||
catunnañ ca āhārānaṃ nikāma-lābhi hoti akiccha-lābhī akasira-lābhī.|| ||

Idaṃ vuccati bhikkhave rañño paccantimaṃ nagaraṃ akaraṇīyaṃ bāhirehi paccattikehi paccāmittehi.|| ||

Katamehi sattahi nagaraparikkhārehi suparikkhataṃ hoti?|| ||

2. Idha, bhikkhave, rañño paccantime nagare esikā hoti gambhīranemā sunikhātā acalā asampavadhī.|| ||

Iminā paṭhamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.|| ||

3. Puna ca paraṃ bhikkhave, rañño paccantime nagare parikhā khatā hoti gambhirā c'eva vitthatā ca.|| ||

Iminā dutiyena nagara parikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.|| ||

[107] 4. Puna ca paraṃ bhikkhave, rañño paccantime nagare anupariyāya patho hoti ucco c'eva vitthato ca.|| ||

Iminā tatiyena nagara parīkkhārena sūparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.|| ||

5. Puna ca paraṃ bhikkhave, rañño paccantime nagare bahuṃ āvudhaṃ sannicitaṃ hoti salākaṃ c'eva jevaniyañ ca.|| ||

Iminā catutthena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.|| ||

6. Puna ca paraṃ bhikkhave, rañño paccantime nagare bahu balakāyo paṭivasati - seyyath'idaṃ:||
hatthārohā assārohā rathikā dhanuggahā velakā calakā piṇḍadāyīkā uggā rājaputtā pakkhandino mahā-nāgā surā papphālikā.|| ||

Cammayodhino dāsakaputtā.|| ||

Iminā pañcamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.|| ||

7. Puna ca paraṃ bhikkhave, rañño paccantime nagare dovāriko hoti paṇḍito vyatto medhāvi aññātānaṃ nivāretā ñātānaṃ pavesetā.|| ||

Iminā chaṭṭhena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya.|| ||

8. Puna ca paraṃ bhikkhave, rañño paccantime nagare pākāro hoti uccā c'eva vitthato ca vāsanalepanasampanno ca.|| ||

Iminā sattamena nagaraparikkhārena suparikkhataṃ hoti rañño paccantimaṃ nagaraṃ abntarānaṃ guttiyā bāhirānaṃ paṭighātāya.|| ||

[108] Imehi sattahi nagara-parikkhārehi suparikkhataṃ hoti.|| ||

Katamesaṃ catunnaṃ āhārānaṃ nikāma-lābhi hoti akiccha-lābhī akasira-lābhī:|| ||

9. Idha, bhikkhave, rañño paccantime nagare bahuṃ tiṇkaṭṭhodakaṃ santicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsu-vihārāya,||
bāhirānaṃ paṭighātāya.|| ||

10. Puna ca paraṃ bhikkhave, rañño paccantime nagare bahuṃ sāliyavakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsu-vihārāya bāhirānaṃ paṭighātāya.|| ||

11. Puna ca paraṃ bhikkhave, rañño paccantime nagare bahuṃ tilamāsamuggāparannaṃ sannicītaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsu-vihārāya,||
bāhirānaṃ paṭighātā ya.|| ||

12. Puna ca paraṃ bhikkhave, rañño paccantime nagare bahuṃ bhesajjaṃ santicitaṃ hoti seyyath'īdaṃ:||
sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ abbhantarānaṃ ratiyā aparitassāya phāsu-vihārāya, bāhirānaṃ paṭighātāya.|| ||

Imesaṃ kho bhikkhave, catunnaṃ āhārānaṃ nikāma-lābhī hoti akiccha-lābhi akasira-lābhī.|| ||

Yato kho bhikkhave, rañño paccantimaṃ nagaraṃ imehi sattahi nagaraparikkhārahi suparikkhataṃ hoti,||
imesaṃ catunnaṃ āhārānaṃ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī,||
idaṃ vuccati bhikkhave, rañño paccantimaṃ nagaraṃ akaraṇīyaṃ bāhirehi paccattikehi paccāmittehi.|| ||

Evam eva kho bhikkhave, yatā ariya-sāvako sattahi Sad'Dhammehi samannāgato hoti,||
catunnañ ca [109] jhānānaṃ abhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

Ayaṃ vuccati bhikkhave, ariya-sāvako akaraṇīyo mārassa akaraṇiyo pāpimato.|| ||

Katamehi sattahi Sad'Dhammehi samannāgato?|| ||

13. Seyyathā pi, bhikkhave, rañño paccantime nagare esikā hoti gambhīranemā sunikhātā acalā asampavedhī abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako saddho hoti,||
sadda-hati Tathāgatassa bodhiṃ - iti pi so Bhagavā arahaṃ Sammā Sambuddho vijjā-caraṇa-sampanno Sugato lokavindū anuttaro purisa-damma-sārathi Satthā deva-manussānaṃ Buddho Bhagavāti.|| ||

Saddhesiko bhikkhave,||
ariya-sāvako akusalaṃ pajahati,||
kusalaṃ bhāveti,||
sāvajjaṃ pajahati,||
anavajjaṃ bhāveti,||
suddhaṃ attāṇaṃ pariharati.|| ||

Iminā paṭhamena Sad'Dhammena samannāgato hoti.|| ||

14. Seyyathā pi, bhikkhave, rañño paccantime nagare parikhā hoti gambhīrā c'eva vitthatā ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako hirimā hoti,||
hirīyati kāya-du-c-caritena vacī-du-c-caritena mano-du-c-caritena hirīyati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā.|| ||

Hiriparikho bhikkhave, ariya-sāvako akusalaṃ pajahati,||
kusalaṃ bhāveti,||
sāvajjaṃ pajahati,||
anavajjaṃ bhāveti,||
suddhaṃ attāṇaṃ pariharati.|| ||

Iminā dutiyena Sad'Dhammena samannāgato hoti.|| ||

15. Seyyathā pi, bhikkhave, rañño paccantime nagare anupariyāya patho hoti ucco c'eva vitthatā ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako ottapī hoti,||
ottappati kāya-du-c-caritena vacī-du-c-caritena mano-du-c-caritena,||
ottappati pāpakānaṃ akusalānaṃ dhammānaṃ samāpattiyā ottappaparīyāya-patho bhikkhave,||
ariya-sāvako akusalaṃ pajahati,||
kusalaṃ [110] bhāveti,||
sāvajjaṃ pajahati,||
anavajjaṃ bhāveti,||
suddhaṃ attāṇaṃ pariharati.|| ||

Iminā dutiyena Sad'Dhammena samannāgato hoti.|| ||

16. Seyyathā pi, bhikkhave, rañño paccantime nagare bahuṃ āvudhaṃ sannicitaṃ hoti,||
salākaṃ c'eva jevaniyañ ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako bahu-s-suto hoti suta-dharo suta-sanni-cayo,||
ye te dhammā ādi-kalyāṇā majjhe kalyāṇā pariyosāna-kalyāṇā sātthā sa-vyañjanā kevala-paripuṇnā parisuddhaṃ Brahma-cariyaṃ abhivadanti,||
kathārūpāssa dhammā bahu-s-sutā honti dhatā vavasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Sutāvudho bhikkhave, ariya-sāvako akusalaṃ pajahati,||
kusalaṃ bhāveti,||
sāvajjaṃ pajahati,||
anavajjaṃ bhāveti,||
suddhaṃ attāṇaṃ pariharati.|| ||

Iminā catutthena Sad'Dhammena samannāgate hoti.|| ||

17. Seyyathā pi, bhikkhave, rañño paccantime nagare bahu balakāyo paṭivasati,||
seyyath'īdaṃ: hatthārohā assārohā rathikā dhanuggahā celakā calakā piṇḍadāyikā uggā rājaputtā pakkhandino mahā-nāgā sūrā cammayodhino dāsakaputtā abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavādaḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||

Viriya-balakāyo bhikkhave,||
ariya-sāvako akusalaṃ pajahati,||
kusalaṃ bhāveti,||
sāvajjaṃ pajahati,||
anavajjaṃ bhāveti,||
suddhaṃ attāṇaṃ pariharati.|| ||

Iminā pañcamena Sad'Dhammena samannāgato hoti.|| ||

18. Seyyathā pi, bhikkhave, raññopaccantime nagare dovāriko hoti paṇiḍito viyatto medhāvī aññātānaṃ nivaretā ñātānaṃ pavasetā abbhantarānaṃ guttiyā bāhirānaṃ [111] paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako satimā hoti paramena sati-nepakkena samannāgato cirakampi cira-bhāsitampi saritā anussaritā.|| ||

Sati dovāriko bhikkhave, ariya-sāvako akusalaṃ pajahati,||
kusalaṃbhāveti,||
sāvajjaṃ pajahati,||
anavajjaṃ bhāveti,||
suddhaṃ attāṇaṃ pariharati.|| ||

Iminā chaṭṭhena Sad'Dhammena samannāgato hoti.|| ||

19. Seyyathā pi, bhikkhave, rañño paccantime nagare pākāro hoti ucco c'eva vitthato ca vāsanalepanasampanno ca abbhantarānaṃ guttiyā bāhirānaṃ paṭighātāya,||
evam eva kho, bhikkhave,||
ariyāvako paññavā hoti uday'attha-gāminīyā pañññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Paññāvāsanalepanasampanno bhikkhave,||
ariya-sāvako akusalaṃ pajahati,||
kusalaṃ bhāveti,||
sāvajjaṃ pajahati,||
anavajjaṃ bhāveti,||
suddhaṃ attāṇaṃ pariharati.|| ||

Iminā sattamena Sad'Dhammena samannāgato hoti.|| ||

Imehi sattahi dhammehi samannāgato hoti.|| ||

Katamesaṃ catunnaṃ jhānānaṃ ābhivetasikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī:|| ||

20. Seyyathā pi, bhikkhave, rañño paccantime nagare bahuṃ tiṇakaṭṭhodakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsu-vihārāya bāhirānaṃ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako,||
vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati,||
attano ra6tiyā aparitassāya phāsu-vihārāya,||
okkamanāya Nibbānassa.|| ||

21. Seyyathā pi, bhikkhave, rañño paccantime nagare [112] bahuṃ sāliyavakaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsu-vihārāya,||
bāhirānaṃ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako citakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsu-vihārāya,||
okkamanāya Nibbānassa.|| ||

22. Yyethāpi bhikkhave rañño paccantime nagare bahuṃ tilamuggamāsāparannaṃ sannicitaṃ hoti abbhantarānaṃ ratiyā aparitassāya phāsu-vihārāya bāhirānaṃ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako pītiyā ca virāgā upekkhaco ca viharati,||
sato ca sampajāno sukhañca kāyena paṭisaṃvedeti,||
yaṃ taṃ ariyā ācīkkhanti 'Upekkhako satimā sukha-vihārī' ti tatiyaṃ-jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsu-vihārāya,||
okkamanāya Nibbānassa.|| ||

23. Seyyathā pi, bhikkhave, rañño paccantime nagare bahuṃ bhesajjaṃ sannicitaṃ hoti seyyath'īdaṃ: sappi navanītaṃ telaṃ madhu phāṇitaṃ loṇaṃ abbhantarānaṃ ratiyā aparitassāya phāsu-vihārāya bāhirānaṃ paṭighātāya,||
evam eva kho, bhikkhave,||
ariya-sāvako sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ attha-gamā adukkaṃ asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati attano ratiyā aparitassāya phāsu-vihārāya,||
okkamanāya Nibbānassa.|| ||

Imesaṃ catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

[113] Yato ca kho bhikkhave, ariya-sāvako imehi sattahi Sad'Dhammehi samannāgato hoti,||
imesaṃ catunnaṃ jhānānaṃ ābhiceta-sikānaṃ diṭṭha-dhamma-sukha-vihārānaṃ nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

Ayaṃ vuccadi bhikkhave,||
ariya-sāvako akaraṇīyo mārassa akaraṇīyo pāpimatoti.|| ||

 


Contact:
E-mail
Copyright Statement