Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Sattaka Nipāta
Mahā Vagga

Sutta 68

Aggi-k-Khandh'Opama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[128]

[1][pts][olds][yaho] Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ carati mahatā bhikkhu saṅghena saddiṃ.|| ||

Addasā kho Bhagavā addhāna-magga-paṭipanno aññatarasmiṃ padese mahantaṃ aggi-k-khandhaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ.|| ||

Disvāna maggā okkamma aññatarasmiṃ rukkha-mūle paññatt-ā-sane nisīdi.|| ||

Nisajja kho Bhagavā bhikkhū āmantesi:||
passatha no tumhe bhikkhave amuṃ mahantaṃ aggi-k-khandhaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtantī.|| ||

"Evaṃ bhante" ti.|| ||

Taṃ kiṃ maññatha bhikakhave,||
katamaṃ nu kho varaṃ yaṃ amuṃ mahantaṃ aggi-k-khandhaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ āliṅ-gitvā upa-nisideyya vā upa-ni-pajjeyyavā yaṃ vā khattiya-kaññaṃ vā brāhmaṇa-kaññaṃ vā,||
gahapati-kaññaṃ vā mudu-taluṇa-hatthapādiṃ āliṅ-gitvā upa-nisīdeyya vā upa-ni-pajjeyya vāti.|| ||

Etad eva bhante, caraṃ yaṃ khattiya-kaññaṃ vā brāhmaṇa-kaññaṃ vā gahapati-kaññaṃ vā mudu-taluṇa-hatthapādiṃ āliṅ-gitvā upa-nisīdeyya vā upa-ni-pajjeyya vā.|| ||

Dukkhaṃ h'etaṃ bhante,||
yaṃ amuṃ mahantaṃ aggi-k-khandhaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ āliṅ-gitvā upa-nisīdeyya vā upa-ni-pajjeyya vāti.|| ||

Ārocayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave,||
yathā etad eva tassa varaṃ du-s-sīlassa pāpadhammassa a-suci-saṅkassara-samā-cārassa paṭi-c-channa-kammantassa assamaṇassa samaṇa-paṭiññassa abrahma-cārissa brāhma-cārī paṭiññassa anto pūtissa avassūtassa kasambu-jātassa yaṃ amuṃ mahantaṃ aggi-k-khandhaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ āliṅ-gitvā upa-nisīdeyya vā upa-ni-pajjeyya vā.|| ||

Taṃ kissa hetu?|| ||

Tato nidānaṃ hi so bhikkhave mara- [129] ṇaṃ vā niga-c-cheyya,||
maraṇa-mattaṃ vā dukkhaṃ.|| ||

Na tv'eva ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Yañ ca kho so bhikkhave,||
dussilo pāpadhammao a-suci-saṅkassara-samā-cāro paṭi-c-channa kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brāhma-cārī paṭiññassarī antopūti avassuko kasambu-jāto khattiya-kaññaṃ vā brāhmaṇa-kaññaṃ vā gahapati-kaññaṃ vā mudu-taluṇa-hatthapādiṃ āliṅ-gitvā upa-nisīdati vā upa-ni-pajjati vā taṃ hi tassa bhikkhave,||
hoti dīgha-rattaṃ ahitāya dukkhāya.|| ||

Kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Taṃ kiṃ maññatha bhikkhave,||
katamaṃ nu kho varaṃ yaṃ balavā puriso da'ahāya vālarajjūyā ubho jaṅghā veṭhetvā ghaṃseyya,||
sā chaviṃ jindeyya,||
chaviṃ chetvā cammaṃ chindeyya,||
cammaṃ chetvā maṃsaṃ chindeyya,||
maṃsaṃ chetvā nahāruṃ chindeyya,||
nahāruṃ chetvā aṭṭhiṃ chindeyya,||
aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya, yaṃ vā||
khattiya-mahā-sālānaṃ vā||
brāhmaṇa mahā sālānaṃ vā||
gahapati mahā-sālānaṃ vā abhivādanaṃ sādiyeyyāti.|| ||

Etad eva bhante,||
varaṃ yaṃ khattiya-mahā-sālānaṃ vā||
brāhmaṇa-mahā-sālānaṃ vā||
gahapati-mahā-sālānaṃ vā abhivādanaṃ sādiyeyya.|| ||

Dukkhaṃ h'etaṃ bhante,||
yaṃ balavā puriso da'ahāya vālarajjuyā,||
uho chaṅghā veṭhetvā ghaṃseyya,||
sā chaviṃ chindeyya,||
chaviṃ chetvā cammaṃ chindeyya,||
cammaṃ chetvā maṃsaṃ chindeyya,||
maṃsaṃ chetvā nahāruṃ chindeyya||
nahāruṃ chetvā aṭṭhiṃ chindeyya,||
aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyyāti.|| ||

Ārocayāmi vo bhikakhave,||
paṭivedayāmi vo bhikkhave,||
yathā etad eva tassa varaṃ,||
du-s-sīlassa pāpadhammassa a-suci-saṅkassara-samā-cārassa paṭi-c-channa-kammantassa assamaṇassa samaṇa-paṭiññassa abrahma-cāris brāhma-cārī paṭiññassa antopūtissa ava-s-sutassa kasambu-jātassa yaṃ balavā puriso da'ahāya vālarajjuyā ubhe chaṅghā veṭhetvā ghaṃseyya,||
sā chaviṃ chindeyya,||
chaviṃ chetvā cammaṃ chindeyya,||
cammaṃ chetvā maṃsaṃ chindeyya,||
maṃsaṃ chetvā nahāruṃ chindeyya,||
nahāruṃ chetvā aṭṭhiṃ chindeyya,||
aṭṭhiṃ chetvā aṭṭhimiñjaṃ āhacca tiṭṭheyya.|| ||

Taṃ kissa hetu?

Tato nidānaṃ hi so bhikkhave,||
maraṇaṃ vā niga-c-cheyya maraṇa-mattaṃ vā dukkhaṃ.|| ||

Na tv'eva ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Yañ [130] ca kho so bhikkhave,||
du-s-sīlo pāpa-dhammo a-suci-saṅkassara-samā-cāro paṭi-c-channa-kammanto a-s-samaṇo-samaṇa-paṭiñño abrahma-cārī brāhma-cārī paṭiñño antopūti avassuto-kasambu-jāto khattiya-mahā-sālānaṃ vā||
brāhmaṇa-mahā-sālānaṃ vā||
gahapati-mahā-sālānaṃ vā abhivādanaṃ sādiyati.|| ||

Taṃ hī tassa bhikkhave,||
hoti dīgha-rattaṃ ahitāya dukkhāya.|| ||

Kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Taṃ kiṃ maññatha bhikkhave,||
katamannu kho varaṃ yaṃ balavā puriso tiṇhāya sattiyā tela-dhotāya paccorasmiṃ pahareyya, yaṃ vā||
khattiya mahā-sālānaṃ vā||
brāhmaṇa-mahā-sālānaṃ vā||
gahapati-mahā-sālānaṃ vā añjali-kammaṃ sādiyeyyāti.|| ||

Etad eva bhante varaṃ yaṃ khattiya-mahā-sālānaṃ va brāhmaṇa-mahā-sālānaṃ vā gahapati-mahā-sālānaṃ vā añjajalikammaṃ sādiyeyya.|| ||

Dukkhaṃ h'etaṃ bhante,||
yaṃ balavā puriso tiṇhāya sattiyā tela-dhotāya paccorasmiṃ pahareyyāti.|| ||

Ārocayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave,||
yathā etad eva tassa varaṃ du-s-sīlassa pāpadhammassa a-suci-saṅkassara-samāvārassa paṭi-c-channa-kammantassa assamaṇassa samaṇa-paṭiññassa abrahma-cārissa brāhma-cārī paṭiññassa antopūtissa ava-s-sutassa kasambu-jātassa yaṃ balavā puriso tiṇhāya sattiyā tela-dhotāya paccorasmiṃ pahareyya.|| ||

Taṃ kissa hetu?

Tato nidānaṃ hi so bhikkhave,||
maraṇaṃ vā niga-c-cheyya,||
maraṇa-mattaṃ vā dukkhaṃ.|| ||

Na tv'eva ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Yaṃ ca kho so bhikkhave,||
du-s-sīlo pāpa-dhammo a-suci-saṅkassara-samāvaro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño a-brahma-cārī brāhma-cārī paṭiñño antopūti avassuto kasambu-jāto khattiya-mahā-sālānaṃ vā brāhmaṇa-mahā-sālānaṃ vā gahapati mahā-sālanaṃ vā aññalikammaṃ sādiyati,||
taṃ hī tassa bhikkhave,||
hoti dīgha-rattaṃ ahitāya dukkhāya,||
kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Taṃ kiṃ maññatha bhikkhave,||
katamaṃ nū kho varaṃ:||
yaṃ balavā puriso tattena ayopaṭṭena ādittena [131] sampajjalitena sa-joti-bhūtena kāyaṃ sampaliveṭheyya, yaṃ vā||
khattiya-mahā-sālānaṃ vā||
brāhmaṇa-mahā-sālānaṃ vā||
gahapati-mahā-sālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhūñjeyyāti.|| ||

Etad eva bhante,||
varaṃ yaṃ khattiya-mahā-sālānaṃ vā brāhmaṇa-mahā-sālānaṃ vā gahapati-mahā-sālānaṃ vā saddhādeyyaṃ cīvaraṃ paribhūñjayya,||
dukkhaṃ h'etaṃ bhante,||
yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalite na sa-joti-bhūtena kāyaṃ sampaliveṭheyyāti.|| ||

Ārocayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave,||
yathā etad eva tassavaraṃ du-s-sīlassa pāpadhammassa a-suci-saṅkassara-samāvārassa paṭi-c-channa-kammantassa assamaṇassa samaṇa-paṭiññassa abrahma-cārissa brāhma-cārī paṭiññassa antopūtissa ava-s-sutassa kasambu-jātassa yaṃ balavā puriso tattena ayopaṭṭena ādittena sampajjalitena sa-joti-bhūtena kāyaṃ sampaliveṭheyya.|| ||

Taṃ kissa hetu?

Tato nidānaṃ hi so bhikkhave,||
maraṇaṃ vā niga-c-cheyya maraṇa-mattaṃ vā dukkhaṃ.|| ||

Na tv'eva ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Yaṃ ca kho so bhikkhave,||
du-s-sīlo pāpa-dhammo a-suci-saṅkassara-samāvāro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brāhma-cārī paṭiñño antopūtī avassuto kasambu-jāto yaṃ khattiya-mahā-sālānaṃ vā brāhmaṇa-mahā-sālānaṃ vā gahapati-mahā-sālānaṃ vā saddhādeyya cīvaraṃ pabhūriñjati.|| ||

Taṃ hi tassa bhikkhave,||
dīgha-rattaṃ ahitāya hoti dukkhāya.|| ||

Kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Taṃ kiṃ maññatha bhikkhave,||
katamannu kho varaṃ: yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sa-joti-bhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ mukhe pakkhipeyya,||
taṃ tassa oṭṭham pi daheyya,||
mukham pi daheyya,||
jivham pi daheyya,||
kaṇṭham pi daheyya,||
udaram [132] pi daheyya,||
antam pi||
antaguṇam pi||
ādāya adhobhāgā ni-k-khameyya,||
yaṃ vā khantiyamahā-sālānaṃ vā brāhmaṇa mahā-sālānaṃ vā gahapati-mahāsalānaṃ vā saddhādeyyaṃ piṇḍa-pātaṃ paribhūñjeyyāti.|| ||

Etad eva bhante,||
varaṃ yaṃ khattiya-mahā sālānaṃ vā brāhmaṇa mahā-sālānaṃ vā gahapati mahā-sālānaṃ vā saddhādeyyaṃ piṇḍa-pātaṃ paribhuñjeyya.|| ||

Dukkhaṃ h'etaṃ bhante,||
yaṃ balavā puriso tattena ayosaṅkunā ādittena sampajjalitena sa-joti-bhūtena mukhaṃ vivaritvā tattaṃ lohagulaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ mukhe pakkhipeyya,||
taṃ tassa||
oṭṭham pi daheyya,||
mukham pi daheyya,||
jivham pi daheyya||
kaṇṭham pi daheyya,||
udaram pi daheyya,||
antam pi||
antaguṇam pi||
ādāya adhobhāgā ni-k-khameyyā ti.|| ||

Ārovayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave,||
yathā etad eva tassa varaṃ du-s-sīlassa pāpa-dhammato a-suci-saṅkassara-samāvaro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brāhma-cārī paṭiñño antopūti avassuto kasambujālitena sa-joti-bhūtena mukhaṃ vivaritvā tattaṃ lobhagulaṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ mūkhe pakkhipeyya,||
taṃ tassa oṭṭham pi||
daheyya mukham pi daheyya,||
jivham pi daheyya,||
kaṇṭham pi daheyya,||
udaram pi daheyya||
antam pi||
antaguṇam pi ādāya adhobhāgā ni-k-khameyya.|| ||

Taṃ kissa hetu?

Tato nidānaṃ hi so bhikkhave maraṇaṃ vā niga-c-cheyya maraṇa mattaṃ vā dukkhaṃ.|| ||

Na tv'eva ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Yañ ca kho so bhikkhave,||
du-s-sīlo pāpadhammassato a-suci-saṅkassamāvaro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brāhma-cārī paṭiñdo antopūti avassuto kasambu-jāto khattiya-mahā-sālānaṃ vā||
brāhmaṇa-mahā-sālānaṃ vā||
gahapati-mahā-sālānaṃ vā||
saddhādeyyaṃ piṇḍa-pātaṃ paribhuñjati,||
taṃ hi tassa bhikkhave,||
hoti dīgha-rattaṃ ahitāya dukkhāya.|| ||

Kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Taṃ kiṃ maññatha bhikkhave,||
katamaṃ nu kho varaṃ:||
yaṃ balavā puriso sīse vā||
gahetvā khandhe vā||
[133] gahetvā tattaṃ ayo mañcaṃ vā||
ayo pīṭhaṃ vā||
ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ ahinisīdāpeyya vā||
ahinipajjāpeyya vā,||
yaṃ khattiya-mahā-sālānaṃ vā||
brāhmaṇa-mahā-sālānaṃ vā||
gahapati-mahā-sālānaṃ vā||
saddhādeyyaṃ mañca-pīṭhaṃ paribhūñjeyyāti.|| ||

Etad eva bhante,||
varaṃ yaṃ khattīyamahā-sālānaṃ vā||
brāhmaṇa-mahā-sālānaṃ vā||
gahapati-mahā-sālānaṃ vā||
saddhādeyyaṃ mañca-pīṭhaṃ paribhūñjeyya.|| ||

Dukkhaṃ h'etaṃ bhante,||
yaṃ balavā puriso sīse vā||
gahetvā khandhe vā||
gahetvā khandhe vā||
gahetvā tattaṃ ayo mañvaṃ vā||
ayo pīṭhaṃ vā||
ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ abhinisīdāpeyya vā||
ahinipajjeyya vā.|| ||

Ārocayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave,||
yathā etad eva tassa varaṃ du-s-sīlassa pāpadhammassa a-suci-saṅkassara-samāvārassa paṭi-c-channa-kammantassa assamaṇassa samaṇa-paṭiññassa abrahma-cārissa brāhma-cārī paṭiññassa antopūtissa ava-s-sutassa kasambu-jātassa yaṃ balavā puriso sīse vā||
gahetvā khandhe vā||
gahetvā tattaṃ ayo mañcaṃ vā||
ayo pīṭhaṃ vā||
ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ abhinisidāpeyya vā||
abhinipajjāpeyya vā||
yaṃ khattiya-mahā-sālānaṃ vā||
brāhmaṇa-mahā-sālānaṃ vā||
gahapati-mahā-sālānaṃ vā||
saddhādeyyaṃ mañcapīṭh paribhūñjeyyāti.|| ||

Etad eva bhante,||
varaṃ yaṃ khattiya-mahā-sālānaṃ vā||
brāhmaṇa-mahā-sālānaṃ vā||
gahapati-mahā sālānaṃ vā||
saddhādeyyaṃ mañcapīṭh paribhūñajeyya.|| ||

Dukkhaṃ h'etaṃ bhante,||
yaṃ balavā puriso sīsevā gahetvā khandhe vā||
gahetvā tattaṃ ayo mañvaṃ vā||
ayo pīṭhaṃ vā||
ādittaṃ sampajjali taṃ sa-joti-bhūtaṃ abhinisīdāpeyya vā||
abhinipajjeyya vā.

Taṃ kissa hetu?

Tato nidānaṃ hī so bhikkhave,||
maraṇaṃ vā niga-c-cheyya maraṇa-mattaṃ dukkaṃ.|| ||

Itv'eva ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapa-j-jeyya.|| ||

Yañ ca kho so bhikkhave du-s-sīlo pāpa-dhammo a-suci-saṅkassara-samāvaro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brāhma-cārī paṭiñño antopūti avassuto kasambu-jāto khattīya mahā-sālānaṃ vā||
brāhmaṇa-mahā-sālānaṃ va||
gahapati-mahā-sālānaṃ vā||
saddhādeyyaṃ mañacapīṭh paribhūñjati.

Taṃ hi tassa bhikkhave,||
hoti dīgha-rattaṃ ahitāya dukkāya.|| ||

Kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Taṃ kiṃ maññatha bhikkhave,||
katamaṃ nu kho varaṃ yaṃ balavā puriso uddhaṃ pādaṃ adho siraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajoti-bhūtāya,||
so tattha pheṇuddehakaṃ paccamāno sakim pi||
uddhaṃ gaccheyya sakim pi||
adho gaccheyya sakim pi tiriyaṃ gaccheyya.|| ||

Yaṃ vā khattiya-mahā sālānaṃ [134] vā||
brāhmaṇa-mahā-sālānaṃ vā,||
gahapati-mahā-sālānaṃ vā||
saddhādeyyaṃ vihāraṃ paribhuñjeyyāti.|| ||

Etad eva bhante,||
varaṃ yaṃ khattiya-mahā-sālānaṃ vā brāhmaṇa-mahā-sālānaṃ vā||
gahapati-mahā-sālānaṃ vā||
saddhādeyyaṃ vihāraṃ paribhuñjeyya.|| ||

Dukkaṃ h'etaṃ bhante,||
yaṃ balavā puriso uddhaṃ pādaṃ adho siraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajoti-bhūtāya,||
so tattha pheṇuddehakaṃ paccamāno||
sakim pi uddhaṃ gaccheyya,||
sakim pi adho gaccheyya,||
sakim pi tiriyaṃ gaccheyyāti.|| ||

Ārocayāmi vo bhikkhave,||
paṭivedayāmi vo bhikkhave,||
yathā etad eva tassavaraṃ du-s-sīlassa pāpadhammassa a-suci-saṅkassara-samāvārassa paṭi-c-channa-kammantassa assamaṇassa samaṇa-paṭiññassa abrahma-cārissa brāhma-cārīpaṭiññassa antopūtissa ava-s-sutassa kasambu-jātassa yaṃ balavā puriso uddhaṃ pādaṃ adho siraṃ gahetvā tattāya lohakumbhiyā pakkhipeyya ādittāya sampajjalitāya sajoti-bhūtāya,||
so tattha pheṇuddehakaṃ paccamāno||
sakim pi tiriyaṃ gaccheyya||
sakim pi adho gaccheyya,||
sakim pi tiriyaṃ gaccheyyāti.

Taṃ kissa hetu?

Tato nidānaṃ hi so bhikkhave,||
maraṇaṃ vā niga-c-cheyya,||
maraṇa-mattaṃ vā dukkhaṃ.|| ||

Na tv'eva ta-p-paccayā kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Yañ ca kho so bhikkhave,||
du-s-sīlo pāpa-dhammo asucisaṃkassavaro paṭi-c-channa-kammanto assamaṇo samaṇa-paṭiñño abrahma-cārī brāhma-cārī paṭiñño antopūti avassuto kasambu-jāto Khattiya mahā-sālānaṃ vā||
brāhmaṇa-mahā-sālānaṃ vā||
gahapati mahā-sālānaṃ vā||
saddhādeyyaṃ vihāraṃ paribhūñjati,||
taṃ hi tassa bhikkhave,||
hoti dīgha-rattaṃ ahitāya dukkhāya.|| ||

Kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Tasmātiha bhikkhave,||
evaṃ sikkhitabbaṃ:||
yesañ ca mayaṃ paribhūñjāma cīvara-piṇḍa-pāta-sen'āsana-gilāna-p-paccaya-bhesajja-parikkhāraṃ tesaṃ te kārā maha-p-phalā bhavissanti,||
mahā-nisaṃsā.|| ||

Ambhākaṃ c'ev'āyaṃ pabbajjā avañjhā bhavissati saphalā saudrayāti evaṃhi vo bhikkhave,||
sikkhitabbaṃ.|| ||

Attatthaṃ vā bhikkhave,||
sampassamānena alam eva appamādena sampādetuṃ,||
paratthaṃ vā bhikkhave sam- [135] passa-mānena alam eva appamādena sampādetuṃ.|| ||

Ubhayatthaṃ vā bhikkhave sampassamānena alam eva appamādena sampādetunti.

Idam avoca Bhagavā.|| ||

Imasmiñ ca pana veyyā-kara-ṇasmiṃ bhaññamāne saṭṭimattāṇaṃ bhikkhūnaṃ uṇhaṃ lohitaṃ mukhato uggañji.|| ||

Saṭṭhi mattā bhikkhū sikkhaṃ pacca-k-khāya hīnāy-āvattīṃsu dukkaraṃ Bhagavā,||
sudukkaraṃ Bhagavāti.|| ||

Saṭṭimattāṇaṃ bhikkhunaṃ anupādāya āsavehi cittāni vimucciṃsū ti.|| ||

 


Contact:
E-mail
Copyright Statement