Anguttara Nikāya
Sattaka Nipāta
Vinaya Vaggo
Sutta 73
Tatiya Vinayadhara Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series and proofed against, and mostly resolved to the Pali Text Society Aŋguttara-Nikāya edited by Prof. E. Hardy, PhD., D.D..
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho Bhagavā bhikkhū āmantesi bhikkhavo ti.|| ||
Bhadante ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. Sattahi bhikkhave, dhammehi samannāgato bhikkhu vinayadharo hoti.|| ||
Katamehi sattahi?|| ||
Āpattiɱ jānāti,||
anāpattiɱ jānāti,||
lahukaɱ āpattiɱ jānāti,||
garukaɱ āpattiɱ jānāti,||
vinaye kho pana ṭhito hoti asaɱhīro,
catunnaɱ jhānānaɱ ābhicetasikānaɱ diṭṭhadhamma-sukhavihārānaɱ nikāmalābhī hoti akicchalābhī akasiralābhī.|| ||
Āsavānaɱ khayā anāsavaɱ ceto-vimuttiɱ paññā-vimuttiɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharati.|| ||
Imehi kho bhikkhave, sattahi dhammehi samannāgato bhikkhu vinayadharo hotī ti.|| ||