Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
I: Mettā Vagga

Sutta 4

Dutiya Piya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[156]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu sabrahma-cārinaṃ appiyo ca hoti||
amanāpo ca||
agaru ca||
abhāvanīyo ca.|| ||

Katamehi aṭṭhahī?|| ||

3. Idha, bhikkhave, bhikkhu lābha-kāmo ca hoti||
sakkāra-kāmo ca||
anavaññatti-kāmo ca||
akāl'aññū ca||
amatt'aññū ca||
asuci ca bahubhāṇī ca||
akkosaka-paribhāsako ca sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahma-cārīnaṃ appiyo ca hoti||
amanāpo ca||
agaru ca||
abhāvanīyo ca.|| ||

 

§

 

4. Aṭṭhahi bhikkhave, dhammehi samannāgato bhikkhu sabrahma-cārīnaṃ piyo ca hoti||
manāpo ca||
garu ca||
bhāvanīyo ca.|| ||

Katamehi aṭṭhahi?|| ||

5. Idha, bhikkhave, bhikkhu na lābha-kāmo ca hoti||
na sakkāra-kāmo ca||
na anavaññatti-kāmo ca||
kāl'aññū ca||
matt'aññū ca||
suci ca||
na bahubhāṇī ca||
na akkosaka-paribhāsako ca sabrahma-cārīnaṃ.|| ||

Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu sabrahma-cārinaṃ piyo ca hoti||
manāpo ca||
garu ca||
bhāvanīyo cā ti.|| ||

 


Contact:
E-mail
Copyright Statement