Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
II: Mahā Vagga

Sutta 16

Dūteyya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[196]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Aṭṭhahi bhikkhave dhammehi samannāgato bhikkhu dūteyyaṃ gantum arahati.|| ||

Katamehi aṭṭhahi?|| ||

3. Idha, bhikkhave, bhikkhu sotā ca hoti sāvetā ca,||
uggahetā ca dhāretā ca,||
viññātā ca viññāpetā ca,||
kusalo ca sahit-ā-sahitassa,||
no ca kalahakārako.|| ||

Imehi kho bhikkhave, aṭṭhahi dhammehi samannāgato bhikkhu duteyyaṃ gantum arahati.|| ||

4. Aṭṭhahi bhikkhave dhammehi samannāgato Sāriputto duteyyaṃ gantum arahati.|| ||

Katamehi aṭṭhahi?|| ||

Idha, bhikkhave, Sāriputto sotā ca hoti sāvetā ca,||
uggahetā ca dhāretā ca,||
viññātā ca viññāpetā ca,||
kusalo ca sahit-ā-sahitassa,||
no ca kalahakārako.|| ||

Imehi kho bhikkhave aṭṭhahi dhammehi samannāgato Sāriputto duteyyaṃ gantum arahatī ti.|| ||

 


 

Yo ve na byadhati patvā parisaṃ uggahavā-diniṃ||
Na ca hāpeti vacanaṃ na ca cchādeti sāsanaṃ,||
Asandiṭṭhañ ca bhaṇati pucchito na ca kuppati,||
Sa ve tādisako bhikkhu duteyyaṃ gantum arahatī ti.|| ||

 


Contact:
E-mail
Copyright Statement