Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
IV. Dāna Vagga

Sutta 34

Khett'Upama Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[237]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Aṭṭh'aṅga-samannāgate bhikkhave, khette bījaṃ vuttaṃ na maha-p-phalaṃ hoti||
na maha-s-sādaṃ||
na phātiyeyyaṃ.|| ||

Kathaṃ aṭṭh'aṅga-samannāgate?|| ||

2. Idha, bhikkhave, khettaṃ unnāmaninnāmī ca hoti,||
pāsāṇa-sakkharillañ ca hoti,||
usarañca hoti,||
na ca gambhīrasītaṃ hoti,||
aa āya-sampannaṃ hoti,||
na apāya-sampannaṃ hoti,||
na mātikā-sampannaṃ hoti,||
na mariyādā-sampannaṃ hoti.|| ||

Evaṃ aṭṭh'aṅga-samannāgate bhikkhave khette bījaṃ vuttaṃ na maha-p-phalaṃ hoti,||
na maha-s-sādaṃ,||
na phātiyeyyaṃ.|| ||

Evam eva kho bhikkhave aṭṭh'aṅga-samannāgatesu samaṇa-brāhmaṇesu dānaṃ dinnaṃ na maha-p-phalaṃ hoti,||
na mahā-nisaṃsaṃ||
na mahā-jutikaṃ||
na mahā-vipphāraṃ.|| ||

Kathaṃ aṭṭh'aṅga-samannāgatesu?|| ||

3. Idha, bhikkhave, samaṇa-brāhmaṇā,||
micchā-diṭṭhikā honti||
micchā-saṅkappā,||
micchā-vācā,||
micchā-kammantā,||
micchā-ājīvā,||
micchā-vāyāmā,||
micchā-satino,||
micchā-samādhino.|| ||

Evaṃ aṭṭh'aṅga-samannāgatesu bhikkhave samaṇa-brāhmaṇesu dānaṃ dinnaṃ na maha-p-phalaṃ hoti,||
na mahā-nisaṃsaṃ,||
na mahā-jutikaṃ,||
na mahā-vipphāraṃ.|| ||

 


 

4. Aṭṭh'aṅga-samannāgate bhikkhave, khette bījaṃ vuttaṃ maha-p-phalaṃ hoti,||
maha-s-sādaṃ phātiyeyyaṃ.|| ||

Kathaṃ aṭṭh'aṅga-samannāgate?|| ||

5. Idha, bhikkhave, khettaṃ anunnāmaninnāmī ca hoti,||
apāsāṇa-sakkharillañ ca hoti,||
anusarañ ca hoti,||
gambhī- [238] rasītaṃ hoti,||
āya-sampannaṃ hoti,||
apāya-sampannaṃ hoti,||
mātikā-sampannaṃ hoti,||
mariyādā-sampannaṃ hoti.|| ||

Evaṃ aṭṭh'aṅga-samannāgate bhikkhave, khette bījaṃ vuttaṃ maha-p-phalaṃ hoti,||
maha-s-sādaṃ phātiyeyyaṃ.|| ||

Evam eva kho bhikkhave, aṭṭh'aṅga-samannāgatesu samaṇa-brāhmaṇesu dānaṃ dinnaṃ maha-p-phalaṃ hoti,||
mahā-nisaṃsaṃ,||
mahā-jutikaṃ,||
mahāvipthāraṃ.|| ||

Kathaṃ aṭṭh'aṅga-samannāgatesu?|| ||

6. Idha bhikkhave, samaṇa-brāhmaṇā||
sammā-diṭṭhikā honti,||
sammā-saṅkappā,||
sammā-vācā,||
sammā-kammantā,||
sammā-ājīvā,||
sammā-vāyāmā,||
sammā-satino,||
sammā-samādhino.|| ||

Evaṃ aṭṭh'aṅga-samannāgatesu bhikkhave, samaṇa-brāhmaṇesu dānaṃ dinnaṃ maha-p-phalaṃ hoti,||
mahā-nisaṃsaṃ,||
mahā-jutikaṃ,||
mahā-vipphāranti.|| ||

Yathā pi khette sampanne - pavuttā bījasampadā,||
Deve sampādayantamhi - hoti dhaññassa sampadā|| ||

Anīti sampadā hoti - virūḷhī bhavati sampadā,||
Vepullaṃ sampadā hoti - phalaṃ ve hoti sampadā.|| ||

Evaṃ sampanna-sīlesu - dinnā bhojana-sampadā,||
Sampadānaṃ upaneti - sampannaṃ hi'ssa taṃ kataṃ|| ||

Tasmā sampadam ākaṅkhī - sampann'attho'dha puggalo,||
Sampanna-paññe sevetha - evaṃ ijjhanti sampadā.|| ||

Vijjā-caraṇa-sampanno - laddhā cittassa sampadaṃ,||
Karoti kamma-sampadaṃ - labhati c'attha-sampadaṃ.|| ||

Lokaṃ ñatvā yathā-bhūtaṃ - pappuyya diṭṭhi-sampadaṃ,||
Magga-sampadam āgamma - yāti sampanna-mānaso.|| ||

[239]Odhunitvā malaṃ sabbaṃ - patvā Nibbāna sampadaṃ,||
Muccati sabba-dukkhehi - sā hoti sabba-sampadā.|| ||

 


Contact:
E-mail
Copyright Statement