Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VII. Bhūmi-Cāla Vagga

Sutta 63

Saṅkhitta-Desita Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno ko so bhikkhu Bhagavantaṃ etad avoca:|| ||

"Sādhu me bhante, Bhagavā saṅkhittena Dhammaṃ desetu,||
yam ahaṃ Bhagavato Dhammaṃ sutvā||
eko||
vūpakaṭṭho||
appamatto||
ātāpi||
pahit'atto vihareyyan" ti.|| ||

"Evam eva pan'idh'ekacce mogha-purisā mamañ ñeva ajjhasanti,||
Dhamme ca bhāsite mamañ ñeva anubandhitabbaṃ maññan" ti.|| ||

"Desetu me bhante,||
Bhagavā saṅkhittena Dhammaṃ,||
desetu Sugato saṅkhittena Dhammaṃ,||
app eva nāmāhaṃ Bhagavato bhāsitassa atthaṃ ājāneyyaṃ,||
app eva nāmāhaṃ Bhagavato bhāsitassa dāyādo assantī" ti.|| ||

 

§

 

2. "Tasmāt'īha te bhikkhū, evaṃ sikkhitabbaṃ:|| ||

'Ajajhatta me cittaṃ ṭhitaṃ bhavissati susaṇṭhitaṃ,||
na c'uppannā pāpakā akusalā dhammā cittaṃ pariyādāya ṭhassantī' ti.|| ||

Evaṃ hi te bhikkhu, sikkhitabbaṃ.|| ||

3. Yato kho te bhikkhu, ajjhattaṃ cittaṃ ṭhitaṃ hoti susaṇṭhitaṃ,||
na c'uppannā pāpakā akusalā dhammā cittaṃ pariyādāya tiṭṭhanti,||
tato te bhikkhu, evaṃ sikkhitabbaṃ:|| ||

[300] 'Mettā me ceto-vimutti bhāvitā bhavissati||
bahulī-katā||
yānī-katā||
vatthu-katā||
anuṭṭhitā paricitā susamāraddhā' ti.|| ||

Evaṃ hi te bhikkhu, sikkhītabbaṃ.|| ||

4. Yato kho te bhikkhu, ayaṃ samādhi||
evaṃ bhāvito hoti||
bahulī-kato,||
tato tvaṃ bhikkhū, imaṃ samādhiṃ||
sa-vitakkam pi sa-vicāraṃ bhāveyyāsi,||
avitakkam pi vicāramantaṃ bhāveyyāsi,||
avitakam pi avicāraṃ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||

Evaṃ hi te bhikkhu, sikkhītabbaṃ.|| ||

 

§

 

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito,||
tato te bhikkhu, evaṃ sikkhitabbaṃ:|| ||

'Karuṇā me ceto-vimutti bhāvitā bhavissati||
bahulī-katā yānī-katā vatthu-katā anuṭṭhitā parivitā susamāraddhā' ti.|| ||

Evaṃ hi te bhikkhu, sikkhitabbaṃ.|| ||

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulī-kato,||
tato tvaṃ bhikkhū, imaṃ samādhiṃ sa-vitakkam pi sa-vicāraṃ bhāveyyāsi,||
avitakkam pi vicāramantaṃ bhāveyyāsi,||
avitakam pi avicāraṃ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||

Evaṃ hi te bhikkhu, sikkhītabbaṃ.|| ||

 

§

 

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito,||
tato te bhikkhu, evaṃ sikkhitabbaṃ:|| ||

'Muditā me ceto-vimutti bhāvitā bhavissati||
bahulī-katā yānī-katā vatthu-katā anuṭṭhitā parivitā susamāraddhā' ti.|| ||

Evaṃ hi te bhikkhu, sikkhitabbaṃ.|| ||

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulī-kato,||
tato tvaṃ bhikkhū, imaṃ samādhiṃ sa-vitakkam pi sa-vicāraṃ bhāveyyāsi,||
avitakkam pi vicāramantaṃ bhāveyyāsi,||
avitakam pi avicāraṃ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||

Evaṃ hi te bhikkhu, sikkhītabbaṃ.|| ||

 

§

 

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito,||
tato te bhikkhu, evaṃ sikkhitabbaṃ:|| ||

'Upekhā me ceto-vimutti bhāvitā bhavissati||
bahulī-katā yānī-katā vatthu-katā anuṭṭhitā parivitā susamāraddhā' ti.|| ||

Evaṃ hi te bhikkhu, sikkhitabbaṃ.|| ||

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulī-kato,||
tato tvaṃ bhikkhū, imaṃ samādhiṃ sa-vitakkam pi sa-vicāraṃ bhāveyyāsi,||
avitakkam pi vicāramantaṃ bhāveyyāsi,||
avitakam pi avicāraṃ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||

Evaṃ hi te bhikkhu, sikkhītabbaṃ.|| ||

 

§

 

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito,||
tato te bhikkhu, evaṃ sikkhitabbaṃ:|| ||

'Kāye kāy'ānupassi viharissāmi ātāpī sampajāno satimā vineyya loke abhijjhā-domanassan' ti.|| ||

Evaṃ hi te bhikkhu, sikkhitabbaṃ.|| ||

6. Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulī-kato,||
tato tvaṃ bhikkhū, imaṃ samādhiṃ sa-vitakkam pi sa-vicāraṃ bhāveyyāsi,||
avitakkam pi vicāramantaṃ [301] bhāveyyāsi,||
avitakam pi avicāraṃ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||

Evaṃ hi te bhikkhu, sikkhītabbaṃ.|| ||

 

§

 

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito,||
tato te bhikkhu, evaṃ sikkhitabbaṃ:|| ||

'Vedanāsu vedan'ānupassi viharasismi ātāpi sampajāno satimā vineyya loke abhijjhā-domanassan' ti.|| ||

Evaṃ hi te bhikku, sikkhitabbaṃ.|| ||

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulī-kato,||
tato tvaṃ bhikkhū, imaṃ samādhiṃ sa-vitakkam pi sa-vicāraṃ bhāveyyāsi,||
avitakkam pi vicāramantaṃ bhāveyyāsi,||
avitakam pi avicāraṃ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||

Evaṃ hi te bhikkhu, sikkhītabbaṃ.|| ||

 

§

 

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito,||
tato te bhikkhu, evaṃ sikkhitabbaṃ:|| ||

'Citte citt'ānupassī ātāpi sampajāno satimā vineyya loke abhijjhā-domanassan' ti.|| ||

Evaṃ hi te bhikku, sikkhitabbaṃ.|| ||

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulī-kato,||
tato tvaṃ bhikkhū, imaṃ samādhiṃ sa-vitakkam pi sa-vicāraṃ bhāveyyāsi,||
avitakkam pi vicāramantaṃ bhāveyyāsi,||
avitakam pi avicāraṃ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||

Evaṃ hi te bhikkhu, sikkhītabbaṃ.|| ||

 

§

 

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti subhāvito,||
tato te bhikkhu, evaṃ sikkhitabbaṃ:|| ||

'Dhammesu Dhamm'ānupassī ātāpi sampajāno satimā vineyya loke abhijjhā-domanassan' ti.|| ||

Evaṃ hi te bhikku, sikkhitabbaṃ.|| ||

7. Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito hoti bahulī-kato,||
tato tvaṃ bhikkhū, imaṃ samādhiṃ sa-vitakkam pi sa-vicāraṃ bhāveyyāsi,||
avitakkam pi vicāramantaṃ bhāveyyāsi,||
avitakam pi avicāraṃ bhāveyyāsi,||
sa-p-pītikam pi bhāveyyāsi,||
ni-p-pītikam pi bhāveyyāsi,||
sāta-sahagatam pi bhāveyyāsi,||
upekkhā-sahagatam pi bhāveyyāsi.|| ||

Evaṃ hi te bhikkhu, sikkhītabbaṃ.|| ||

 

§

 

Yato kho te bhikkhu, ayaṃ samādhi evaṃ bhāvito bhavissati subhāvito,||
tato tvaṃ bhikkhu, yena yen'eva gacchasi||
phāsu yeva gacchasi,||
yattha yattha ṭhassasi||
phāsu yeva ṭhassasi,||
yattha yattha nisīdissasi,||
phāsu yeva nisīdissasi,||
yattha yattha seyyaṃ kappessasi,||
phāsu yeva seyyaṃ kappessasī" ti.|| ||

Evaṃ hi te bhikkhu, sikkhītabbaṃ.|| ||

 

§

 

8. Atha kho so bhikkhu Bhagavatā||
iminā ovādena ovadito||
uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

Atha kho so bhikkhu||
eko||
vūpakaṭṭho||
appamatto||
ātāpi||
pahit'atto viharanto||
na cirass'eva yass'atthāya kula-puttā samma-d-eva agārasmā anagāriyaṃ pabbajanti,||
tad anuttaraṃ Brahma-cariya-pariyosānaṃ||
diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vibhāsi.|| ||

[302] "Khīṇā jāti||
vusitaṃ Brahma-cariyaṃ||
kataṃ karaṇīyaṃ||
nāparaṃ itthattāyā" ti abbhaññāsi.|| ||

Aññataro ca pana so bhikkhu arahataṃ ahosī ti.|| ||

 


Contact:
E-mail
Copyright Statement