Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VII. Bhūmi-Cāla Vagga

Sutta 64

Adhideva-Ñāṇa-Dassana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[302]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Gayāyaṃ viharati Gayāsīse.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

'Bhikkhave' ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Pubbāhaṃ bhikkhave, sambodhā anabhi-sambuddho bodhisatto'va samāno obhāsaṃ hi kho sañjānāmi,||
no ca rūpāni passāmi.|| ||

Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Sace kho ahaṃ obhāsañ c'eva sañjāneyyaṃ,||
rūpāni ca passeyyaṃ,||
evaṃ me idaṃ ñāṇa-dassanaṃ parisuddhataraṃ assā' ti.|| ||

So kho ahaṃ bhikkhave, aparena samayena||
appamatto||
ātāpi||
pahit'atto viharanto||
obhāsañ c'eva sañjānāmi,||
rūpāni ca passāmi,||
no ca kho tāhi devatāhi saddhiṃ santiṭṭhāmi,||
sallapāmi,||
sākācchaṃ samāpajjāmi.|| ||

 


 

3. Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Sace kho ahaṃ obhāsañ c'eva sañjāneyyaṃ,||
rūpāni ca passeyyaṃ,||
tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ||
sallapeyyaṃ||
sākacchaṃ samāpajjeyyaṃ,||
evaṃ me idaṃ ñāṇa-dassanaṃ parisuddhataraṃ assā' ti.|| ||

So kho ahaṃ bhikkhave, aparena samayena||
appamatto||
ātāpi||
pahit'atto viharanto||
obhāsañ c'eva sañjānāmi,||
rūpāni ca passāmi,||
tāhi ca devatāhi saddhiṃ santiṭṭhāmi,||
sallapāmi,||
sākācchaṃ samāpajjāmi,||
no ca kho tā devatā jānāmi,||
'imā devatā amukambhā vā amukambhā vā devanikāyā' ti.[ed1]|| ||

 


 

[303] 4. Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Sace kho ahaṃ obhāsañ c'eva sañjāneyyaṃ,||
rūpāni ca passeyyaṃ,||
tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ||
sallapeyyaṃ||
sākacchaṃ samāpajjeyyaṃ,||
tā ca devatā jāneyyaṃ||
"imā devatā amukambhā vā amukambhā vā devanikāyā" ti,||
evaṃ me idaṃ ñāṇa-dassanaṃ parisuddhataraṃ assā' ti.|| ||

So kho ahaṃ bhikkhave, aparena samayena||
appamatto||
ātāpi||
pahit'atto viharanto||
obhāsañ c'eva sañjānāmi,||
rūpāni ca passāmi,||
tāhi ca devatāhi saddhiṃ santiṭṭhāmi,||
sallapāmi,||
sākācchaṃ samāpajjāmi,||
tā ca devatā jānāmi||
'imā devatā amukambhā vā amukambhā vā devanikāyā' ti||
no ca kho tā devatā jānāmi||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti.|| ||

 


 

5. Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Sace kho ahaṃ obhāsañ c'eva sañjāneyyaṃ,||
rūpāni ca passeyyaṃ,||
tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ||
sallapeyyaṃ||
sākacchaṃ [304] samāpajjeyyaṃ,||
tā ca devatā jāneyyaṃ||
"imā devatā amukambhā vā amukambhā vā devanikāyā" ti,||
tā ca devatā jāneyyaṃ||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
evaṃ me idaṃ ñāṇa-dassanaṃ parisuddhataraṃ assā' ti.|| ||

So kho ahaṃ bhikkhave, aparena samayena||
appamatto||
ātāpi||
pahit'atto viharanto||
obhāsañ c'eva sañjānāmi,||
rūpāni ca passāmi,||
tāhi ca devatāhi saddhiṃ santiṭṭhāmi,||
sallapāmi,||
sākācchaṃ samāpajjāmi,||
tā ca devatā jānāmi||
'imā devatā amukambhā vā amukambhā vā devanikāyā' ti||
tā ca devatā jānāmi||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
no ca kho tā devatā jāneyyaṃ||
'imā devatā evamāhārā evaṃ sukha-dukkha-paṭisaṃvedaniyo' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evamāhārā evaṃ sukha-dukkha-paṭisaṃvedaniyo' ti.|| ||

 


 

6. Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Sace kho ahaṃ obhāsañ c'eva sañjāneyyaṃ,||
rūpāni ca passeyyaṃ,||
tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ||
sallapeyyaṃ||
sākacchaṃ samāpajjeyyaṃ,||
tā ca devatā jāneyyaṃ||
"imā devatā amukambhā vā amukambhā vā devanikāyā" ti,||
tā ca devatā jāneyyaṃ||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evamāhārā evaṃ sukha-dukkha-paṭisaṃvedaniyo' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evamāhārā evaṃ sukha-dukkha-paṭisaṃvedaniyo' ti,||
evaṃ me idaṃ ñāṇa-dassanaṃ parisuddhataraṃ assā' ti|| ||

So kho ahaṃ bhikkhave, aparena samayena||
appamatto||
ātāpi||
pahit'atto viharanto||
obhāsañ c'eva sañjānāmi,||
rūpāni ca passāmi,||
tāhi ca devatāhi saddhiṃ santiṭṭhāmi,||
sallapāmi,||
sākācchaṃ samāpajjāmi,||
tā ca devatā jānāmi||
'imā devatā amukambhā vā amukambhā vā devanikāyā' ti||
tā ca devatā jānāmi||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evamāhārā evaṃ sukha-dukkha-paṭisaṃvedaniyo' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evamāhārā evaṃ sukha-dukkha-paṭisaṃvedaniyo' ti.|| ||no ca kho tā devatā jāneyyaṃ||
no ca kho tā devatā jāneyyaṃ||
'imā devatā evaṃ dīghā-yukā evaṃ cira-ṭ-ṭhitikā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evaṃ dīghā-yukā evaṃ cira-ṭ-ṭhitikā' ti.|| ||

 


 

7. Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Sace kho ahaṃ obhāsañ c'eva sañjāneyyaṃ,||
rūpāni ca passeyyaṃ,||
tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ||
sallapeyyaṃ||
sākacchaṃ samāpajjeyyaṃ,||
tā ca devatā jāneyyaṃ||
"imā devatā amukambhā vā amukambhā vā devanikāyā" ti,||
tā ca devatā jāneyyaṃ||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evamāhārā evaṃ sukha-dukkha-paṭisaṃvedaniyo' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evamāhārā evaṃ sukha-dukkha-paṭisaṃvedaniyo' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evaṃ dīghā-yukā evaṃ cira-ṭ-ṭhitikā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evaṃ dīghā-yukā evaṃ cira-ṭ-ṭhitikā' ti,||
evaṃ me idaṃ ñāṇa-dassanaṃ parisuddhataraṃ assā' ti.|| ||

So kho ahaṃ bhikkhave, aparena samayena||
appamatto||
ātāpi||
pahit'atto viharanto||
obhāsañ c'eva sañjānāmi,||
rūpāni ca passāmi,||
tāhi ca devatāhi saddhiṃ santiṭṭhāmi,||
sallapāmi,||
sākācchaṃ samāpajjāmi,||
tā ca devatā jānāmi||
'imā devatā amukambhā vā amukambhā vā devanikāyā' ti||
tā ca devatā jānāmi||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evamāhārā evaṃ sukha-dukkha-paṭisaṃvedaniyo' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evamāhārā evaṃ sukha-dukkha-paṭisaṃvedaniyo' ti.|| ||no ca kho tā devatā jāneyyaṃ||
tā ca devatā jāneyyaṃ||
'imā devatā evaṃ dīghā-yukā evaṃ cira-ṭ-ṭhitikā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evaṃ dīghā-yukā evaṃ cira-ṭ-ṭhitikā' ti,||
no ca kho tā devatā jāneyyaṃ||
'yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ||
yadi vā na sannivutthapubban' ti.|| ||

 


 

8. Tassa mayhaṃ bhikkhave, etad ahosi:|| ||

'Sace kho ahaṃ obhāsañ c'eva sañjāneyyaṃ,||
rūpāni ca passeyyaṃ,||
tāhi ca devatāhi saddhiṃ santiṭṭheyyaṃ||
sallapeyyaṃ||
sākacchaṃ samāpajjeyyaṃ,||
tā ca devatā jāneyyaṃ||
"imā devatā amukambhā vā amukambhā vā devanikāyā" ti,||
tā ca devatā jāneyyaṃ||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evamāhārā evaṃ sukha-dukkha-paṭisaṃvedaniyo' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evamāhārā evaṃ sukha-dukkha-paṭisaṃvedaniyo' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evaṃ dīghā-yukā evaṃ cira-ṭ-ṭhitikā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evaṃ dīghā-yukā evaṃ cira-ṭ-ṭhitikā' ti,||
tā ca devatā jāneyyaṃ||
'yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ||
yadi vā na sannivutthapubban' ti||
evaṃ me idaṃ ñāṇa-dassanaṃ parisuddhataraṃ assā' ti.|| ||

So kho ahaṃ bhikkhave, aparena samayena||
appamatto||
ātāpi||
pahit'atto viharanto||
obhāsañ c'eva sañjānāmi,||
rūpāni ca passāmi,||
tāhi ca devatāhi saddhiṃ santiṭṭhāmi,||
sallapāmi,||
sākācchaṃ samāpajjāmi,||
tā ca devatā jānāmi||
'imā devatā amukambhā vā amukambhā vā devanikāyā' ti||
tā ca devatā jānāmi||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā imassa kammassa vipākena ito cutā tattha uppannā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evamāhārā evaṃ sukha-dukkha-paṭisaṃvedaniyo' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evamāhārā evaṃ sukha-dukkha-paṭisaṃvedaniyo' ti.|| ||no ca kho tā devatā jāneyyaṃ||
tā ca devatā jāneyyaṃ||
'imā devatā evaṃ dīghā-yukā evaṃ cira-ṭ-ṭhitikā' ti,||
tā ca devatā jāneyyaṃ||
'imā devatā evaṃ dīghā-yukā evaṃ cira-ṭ-ṭhitikā' ti,||
tā ca devatā jāneyyaṃ||
'yadi vā me imāhi devatāhi saddhiṃ sannivutthapubbaṃ||
yadi vā na sannivutthapubban' ti.|| ||

9. Yāva kīvañ ca me bhikkhave,||
evaṃ aṭṭhaparivaṭṭaṃ adhidevañāṇa-dassanaṃ na su-visuddhaṃ ahosi,||
n'eva tāvāhaṃ bhikkhave,||
sa-devake loke sa-Mārake sabrahamke sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

Yato ca kho me bhikkhave,||
evaṃ aṭṭhaparivattaṃ adhidevañāṇa-dassanaṃ su-visuddhaṃ ahosi.|| ||

Athāhaṃ bhikkhave, [305] sa-devake loke sa-Mārake sabrahamke sa-s-samaṇa-brāhmaṇiyā pajāya sadeva-manussāya anuttaraṃ sammā-sambodhiṃ abhisambuddhoti paccaññāsiṃ.|| ||

"Ñāṇañ ca pana me dassanaṃ udapādi:||
"Akuppā me ceto-vimutti.|| ||

Ayamantimā jāti,||
n'atthi dāni puna-b-bhavo" ti.|| ||

 


[ed1] The PTS Pali was, as we have it, abridged without so indicating and was a mess, the BJT Pali was similarly messed up. I have put the Pali into the form I believe was originally intended.

 


Contact:
E-mail
Copyright Statement