Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VII. Bhūmi-Cāla Vagga

Sutta 66

Vimokkha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[306]

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Aṭṭh'ime bhikkhave, vimokkhā.|| ||

Katame aṭṭha?|| ||

1. Rūpi rūpāni passati.|| ||

Ayaṃ paṭhamo vimokkho.|| ||

2. Ajjhattaṃ arūpa-saññī eko bahiddhā rūpāni passati.|| ||

Ayaṃ dutiyo vimokkho.|| ||

3. Subhan t'eva adhimutto hoti.|| ||

Ayaṃ tatiyā vimokkho.|| ||

4. Sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amana-sikārā|| ||

'Anatto ākāso' ti|| ||

Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ catuttho vimokkho.|| ||

5. Sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma|| ||

'Anattaṃ viññāṇan' ti|| ||

Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ pañcamo vimokkho.|| ||

6. Sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma|| ||

'N'atthi kiñcī' ti|| ||

Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ chaṭṭho vimokkho.|| ||

7. Sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma||
N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

Ayaṃ sattamo vimokkho.|| ||

8. Sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma||
saññā-vedayitaṃ nirodhaṃ upasampajja viharati.|| ||

Ayaṃ aṭṭhamo vimokkhoti.|| ||

Ime kho bhikkhave aṭṭha vimokkhā" ti.|| ||

 


Contact:
E-mail
Copyright Statement