Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Aṭṭhaka Nipāta
VIII. Yamaka-Vagga

Sutta 73

Paṭhama Maraṇa-Sati Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[316]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Nādike viharati Giñjakāvasathe.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

[317] "Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Maraṇa-sati bhikkhave bhāvitā bahulī-katā maha-p-phalā hoti||
mahā-nisaṃsā amato-gadhā amata-pariyosānā.|| ||

Bhāvetha no tumhe bhikkhave maraṇa-satin" ti.|| ||

3. Evaṃ vutte aññataro bhikkhu Bhagavantaṃ etad avoca:|| ||

"Ahaṃ kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu, bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṃ bhante, evaṃ hoti:|| ||

'Aho vatāhaṃ rattin-divaṃ jīveyyaṃ,||
Bhagavato sāsanaṃ mana-sikareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Evaṃ kho ahaṃ bhante, bhāvemi maraṇa-satin" ti.|| ||

4. Aññataro pi kho bhikkhu Bhagavantaṃ etad avoca:|| ||

"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṃ bhante, evaṃ hoti:|| ||

'Aho vatāhaṃ divasaṃ jīveyyaṃ||
Bhagavato sāsanaṃ mana-sikareyyaṃ,||
bahu vata me kataṃ assā' ti.|| ||

Evaṃ kho ahaṃ bhante, bhāvemi maraṇa-satin" ti.|| ||

5. Aññataro pi kho bhikkhu Bhagavantaṃ etad avoca:|| ||

"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṃ bhante, evaṃ hoti:|| ||

'Aho vatāhaṃ upaḍḍhadivasaṃ jīveyyaṃ||
Bhagavato sāsanaṃ mana-sikareyyaṃ,||
bahu vata me kataṃ assā' ti.|| ||

Evaṃ kho ahaṃ bhante, bhāvemi maraṇa-satin" ti.|| ||

6. Aññataro pi kho bhikkhu Bhagavantaṃ etad avoca:|| ||

"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṃ bhante, evaṃ hoti:|| ||

'Aho vatāhaṃ tad'antaraṃ jīveyyaṃ||
Bhagavato sāsanaṃ mana-sikareyyaṃ,||
bahu vata me kataṃ assā' ti.|| ||

Evaṃ kho ahaṃ bhante, bhāvemi maraṇa-satin" ti.|| ||

7. Aññataro pi kho bhikkhu Bhagavantaṃ etad avoca:|| ||

"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha [318] mayhaṃ bhante, evaṃ hoti:|| ||

'Aho vatāhaṃ tad'antaraṃ jīveyyaṃ||
Bhagavato sāsanaṃ mana-sikareyyaṃ,||
bahu vata me kataṃ assā' ti.|| ||

Evaṃ kho ahaṃ bhante, bhāvemi maraṇa-satin" ti.|| ||

8. Aññataro pi kho bhikkhu Bhagavantaṃ etad avoca:|| ||

"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṃ bhante, evaṃ hoti:|| ||

'Aho vatāhaṃ tad'antaraṃ jīveyyaṃ, jīveyyaṃ||
Bhagavato sāsanaṃ mana-sikareyyaṃ,||
bahu vata me kataṃ assā' ti.|| ||

Evaṃ kho ahaṃ bhante, bhāvemi maraṇa-satin" ti.|| ||

9. Aññataro pi kho bhikkhu Bhagavantaṃ etad avoca:|| ||

"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṃ bhante, evaṃ hoti:|| ||

'Aho vatāhaṃ tad'antaraṃ jīveyyaṃ, jīveyyaṃ||
Bhagavato sāsanaṃ mana-sikareyyaṃ,||
bahu vata me kataṃ assā' ti.|| ||

Evaṃ kho ahaṃ bhante, bhāvemi maraṇa-satin" ti.|| ||

10. Aññataro pi kho bhikkhu Bhagavantaṃ etad avoca:|| ||

"Aham pi kho bhante, bhāvemi maraṇa-satin" ti.|| ||

"Yathā kathaṃ pana tvaṃ bhikkhu bhāvesi maraṇa-satin" ti?|| ||

"Idha mayhaṃ bhante, evaṃ hoti:|| ||

'Aho vatāhaṃ tad'antaraṃ jīveyyaṃ, jīveyyaṃ||
Bhagavato sāsanaṃ mana-sikareyyaṃ,||
bahu vata me kataṃ assā' ti.|| ||

Evaṃ kho ahaṃ bhante, bhāvemi maraṇa-satin" ti.|| ||

11. Evaṃ vutte Bhagavā te bhikkhu etad avoca:|| ||

"Yvāyaṃ bhikkhave, bhikkhu evaṃ maraṇa-sati bhāveti:|| ||

'Aho vatāhaṃ rattin-divaṃ jīveyaṃ||
Bhagavato sāsanaṃ mana-sikareyyaṃ||
bahuṃ vata me kataṃ assā' ti.|| ||

Yo pāyaṃ bhikkhave, bhikkhu evaṃ maraṇa-satiṃ bhāveti:|| ||

'Aho [319] vatāhaṃ divasaṃ jīveyyaṃ,||
Bhagavato sāsanaṃ mana-sikareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Yo pāyaṃ bhikkhave, bhikkhu evaṃ maraṇa-satiṃ bhāveti:|| ||

'Aho vatāhaṃ upaḍḍhadivasaṃ jīveyyaṃ,||
Bhagavato sāsanaṃ mana-sikareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Yo pāyaṃ bhikkhave, bhikkhu evaṃ maraṇa-satiṃ bhāveti:|| ||

'Aho vatāhaṃ tad'antaraṃ jīveyyaṃ||
yad'antaraṃ eka piṇḍa-pātaṃ bhuñjāmi,||
Bhagavato sāsanaṃ mana-sikareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Yo pāyaṃ bhikkhave, bhikkhu evaṃ maraṇa-satiṃ bhāveti:|| ||

'Aho vatāhaṃ tad'antaraṃ jīveyyaṃ,||
yad'antaraṃ upaḍḍhaḍapiṇḍa-pātaṃ bhuñjāmi,||
Bhagavato sāsanaṃ mana-sikareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Yo pāyaṃ bhikkhu evaṃ maraṇa-satiṃ bhāveti:|| ||

'Aho vatāhaṃ tad'antaraṃ jīveyaṃ||
yad'antaraṃ cattāro vā pañca ālope saṅkh-ā-ditvā ajejhāharāmi,||
Bhagavato sāsanaṃ mana-sikareyyaṃ,||
bahuṃ vata me kata assā' ti.|| ||

Ime vuccanti bhikkhave bhikkhū pamattā viharanti,||
dandhaṃ maraṇa-satiṃ bhāventi āsavānaṃ khayāya.|| ||

12. Yo ca khvāyaṃ bhikkhave bhikkhu evaṃ maraṇa-satiṃ bhāveti:|| ||

'Aho vatāhaṃ tad'antaraṃ jīveyyaṃ yad'antaraṃ ekaṃ ālopaṃ saṅkh-ā-ditvā ajejhāharāmi,||
Bhagavato sāsanaṃ mana-sikareyyaṃ||
bahuṃ vata me kataṃ assāti' ti.|| ||

Yo pāyaṃ bhikkhave bhikkhu maraṇa-satiṃ bhāveti:|| ||

'Aho vatāhaṃ tad'antaraṃ jīveyyaṃ,||
yad'antaraṃ assasitvā passasāmī ca passasitvā vā assasāmi,||
Bhagavato sāsanaṃ mana-sikareyyaṃ,||
bahuṃ vata me kataṃ assā' ti.|| ||

Ime vuccanti bhikkhave bhikkhu appamattā viharanti,||
tikkhaṃ maraṇa-sati bhāventi āsavānaṃ khayāya.|| ||

Tasmā 'tiha bhikkhave evaṃ sikkhitabbaṃ:|| ||

'Appamattā viharissāma, tikkhaṃ-maraṇa-satiṃ bhāveyyāma āsavānaṃ khayāyā' ti.|| ||

Evaṃ hi vo bhikkhave sikkhitabban" ti.|| ||

 


Contact:
E-mail
Copyright Statement