Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Atthaka Nipāta
Rāgādi Peyyālaṃ

Sutta 91

Aṭṭha-Maggaṅga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[348]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā.|| ||

Katame aṭṭha?|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi.|| ||

Rāgāssa bhikkhave abhiññāya ime aṭṭhadhammā bhāvetabbāti.|| ||

 


Contact:
E-mail
Copyright Statement