Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga

Sutta 2

Nissaya-Sampanna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[353]

[1][pts][upal] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvātthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisidi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca:|| ||

"'Nissaya-sampanno nissaya-sampanno' ti bhante vuccati.|| ||

Kittāvatā nu kho bhante bhikkhu nissaya-sampanno hotī" ti?|| ||

2. "Saddhañ ce bhikkhu, bhikkhu nissāya||
akusalaṃ pajahati kusalaṃ bhāveti pahīnam ev'assa taṃ akusalaṃ hoti.|| ||

Hiriñ ce bhikkhu, bhikkhu nissāya||
akusalaṃ pajahati kusalaṃ bhāveti pahīnam ev'assa taṃ akusalaṃ hoti.|| ||

Ottappañ ce bhikkhu, bhikkhu nissāya||
akusalaṃ pajahati kusalaṃ bhāveti pahīnam ev'assa taṃ akusalaṃ hoti.|| ||

Viriyañ ce bhikkhu, bhikkhu nissāya||
akusalaṃ pajahati kusalaṃ bhāveti pahīnam ev'assa taṃ akusalaṃ hoti.|| ||

Paññañ ce bhikkhu, bhikkhu nissāya||
akusalaṃ pajahati kusalaṃ bhāveta pahīnam ev'assa taṃ akusalaṃ hoti.|| ||

Taṃ hī'ssa bhikkhuno akusalaṃ pahīnaṃ hoti suppahīnaṃ,||
yaṃsa ariyāya paññāya disvā pahīnaṃ.|| ||

 

§

 

Tena ca pana bhikkhū, bhikkhunā imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā upanissāya vihātabbā.|| ||

Katame cattāro?|| ||

Idha bhikkhu, bhikku||
saṅkhāy'ekaṃ paṭisevati,||
saṅkhāy'ekaṃ adhivāseti,||
saṅkhāy'ekaṃ parivajjeti,||
saṅkhāy'ekaṃ vinodeti.|| ||

Evaṃ kho bhikkhu bhikkhu nissaya-sampanno hotī ti.|| ||

 


Contact:
E-mail
Copyright Statement