Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga

Sutta 3

Meghiya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[354]

[1][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Cālikāyaṃ viharati Cālikāya pabbate.|| ||

Tena kho pana samayen'āyasmā Meghiyo Bhagavato upaṭṭhāko hoti.|| ||

Atha kho āyasmā Meghiyo yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhito kho āyasmā Meghiyo bhaghavantaṃ etad avoca:|| ||

"Icchām'ahaṃ bhante, Jantugāmaṃ piṇḍāya pavisitun" ti.|| ||

"Yassa dāni tvaṃ Meghiya kālaṃ maññasī" ti.|| ||

2. Atha kho āyasmā Meghiyo pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Jantugāmaṃ piṇḍāya pāvisi:|| ||

Jantugāme piṇḍāya caritvā paccābhattaṃ piṇḍa-pāta paṭikkanto yena Kimikālāya nadiyā tīraṃ ten'upasaṅkami.|| ||

Addasā kho āyasmā Meghiyo Kimikālāya nadiyā tire jaṅghā-vihāraṃ anucaṅkamamāno anuvicaramāno [355] ambavanaṃ pāsādikaṃ ramaṇīyaṃ.|| ||

Disvān'assa etad ahosi:|| ||

"Pāsādikaṃ vat'idaṃ ambavanaṃ ramaṇīyaṃ.|| ||

Alaṃ vat'idaṃ kula-puttassa padhān'atthikassa padhānāya.|| ||

Sace maṃ Bhagavā anujāneyya,||
āgaccheyayāhaṃ imaṃ ambavanaṃ padhānāyā" ti.|| ||

 

§

 

3. Atha kho āyasmā Meghiyo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Meghiyo Bhagavantaṃ etad avoca:|| ||

"Idh'āhaṃ bhante pubbaṇha-samayaṃ nivāsetvā patta-cīvaram ādāya Jantugāmaṃ piṇḍāya pāvisiṃ.|| ||

Jantugāme piṇḍāya caritvā pacchā-bhattaṃ piṇḍa-pāta-paṭikkanto yena Kimikālāya nadiyā tīraṃ ten'upasaṅkamiṃ.|| ||

Addasaṃ kho ahaṃ bhante,||
Kimikālāya nadiyā tīre jaṅghā-vihāraṃ anucaṅkamamāno anuvicaramāno ambavanaṃ pāsādikaṃ ramaṇīyaṃ,||
disvāna me etad ahosi:|| ||

"Pāsādikaṃ vat'idaṃ ambavanaṃ ramaṇīyaṃ,||
alaṃ vat'idaṃ kula-puttassa padhān'atthikassa padhānāya.|| ||

Sace maṃ Bhagavā anujāneyya||
āgaccheyy'āhaṃ imaṃ ambavanaṃ padhānāyāti.|| ||

Sace maṃ Bhagavā anujāneyya||
gaccheyy'āhaṃ taṃ ambavanaṃ padhānāyā" ti.|| ||

"Āgamehi tāva Meghiya, ekak'amhā.|| ||

Tāva yāva añño pi koci bhikkhu āga-c-chatī" ti.|| ||

 

§

 

4. Dutiyam pi kho āyasmā Meghiyo Bhagavantaṃ etad avoca:|| ||

"Bhagavato bhante, n'atthi kiñci uttariṃ karaṇīyaṃ,||
n'atthi katassa paticayo.|| ||

Mayihaṃ kho pana bhante,||
atthi uttariṃ karaṇīyaṃ,||
atthi katassa paticayo.|| ||

Sace maṃ Bhagavā anujāneyya,||
gaccheyayāhaṃ taṃ ambavanaṃ padhānāyā" ti.|| ||

"Āgamehi tāva Meghiya, ekak'amhā.|| ||

Tāva yāva aññe pi koci bhikkhu āga-c-chatī" ti.|| ||

 

§

 

[356] 5. Tatiyam pi kho āyasmā Meghiyo Bhagavantaṃ etad avoca:|| ||

"Bhagavato bhante, n'atthi kiñci uttariṃ karaṇīyaṃ,||
n'atthi katassa paticayo.|| ||

Mayihaṃ kho pana bhante,||
atthi uttariṃ karaṇīyaṃ,||
atthi katassa paticayo.|| ||

Sace maṃ Bhagavā anujāneyya,||
gaccheyayāhaṃ taṃ ambavanaṃ padhānāyā" ti.|| ||

"'Padhātan' ti kho Meghiya vadamānaṃ kinti vadeyyāma?|| ||

Yassa dāni tvaṃ Meghiya kālaṃ maññasī" ti.|| ||

6. Atha kho āyasmā Meghiyo uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena taṃ ambavanaṃ ten'upasaṅkami.|| ||

Upasaṅkamitvā taṃ ambavanaṃ ajjhogāhetvā aññatarasmiṃ rukkha-mūle divā-vihāraṃ nisīdi.|| ||

Atha kho āyasmato Meghiyassa tasmiṃ Ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samud'ācaranti.|| ||

Seyyath'idaṃ:||
kāma-vitakko||
vyāpāda-vitakko||
vihiṃsā-vitakko.|| ||

Atha kho āyasmato Meghiyassa etad ahosi:|| ||

"Acchariyaṃ vata bho,||
abbhutaṃ vata bho,||
saddhāya'va tañ c'amhi agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca pan'imehi tīhi pāpakehi akusalehi vitakkehi anvāsatto:||
kāma-vitakkena||
vyāpāda-vitakkena||
vihiṃsā-vitakkenā" ti.|| ||

7. Atha kho āyasmā Meghiyo yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Meghiyo Bhagavantaṃ etad avoca:|| ||

"Idha mayhaṃ bhante tasmiṃ Ambavane viharantassa yebhuyyena tayo pāpakā akusalā vitakkā samud'ācaranti.|| ||

Seyyath'idaṃ:||
kāma-vitakko||
vyāpāda-vitakko||
vihiṃsā-vitakko.|| ||

Tassa mayhaṃ bhante, etad ahosi:|| ||

"Acchariyaṃ vata bho,||
abbhutaṃ vata bho,||
saddhāya'va tañ c'amhī agārasmā anagāriyaṃ pabba-jito.|| ||

Atha ca [357] pan'imehi tīhi pāpakehi akusalehi vitakkehi anvāsatto||
kāma-vitakkena||
vyāpāda-vitakkena||
vihiṃsā-vitakkenā" ti.|| ||

 

§

 

"Aparipakkāya Meghiya ceto-vimuttiyā pañca dhammā paripakkāya saṃvaṭṭanti.|| ||

Katame pañca?|| ||

8. Idha Meghiya, bhikkhu kalyāṇa-mitto hoti kalyāṇa-sahāyo kalyāṇa-sampavaṅko.|| ||

Aparipakkāva Meghiya ceto-vimuttiyā ayaṃ paṭhamo dhammo paripakkāya saṃvaṭṭati.|| ||

9. Puna ca paraṃ Meghiya bhikkhu sīlavā hoti||
Pātimokkha-saṃvara-saṃvuto viharati ācāra-gocara-sampanno||
aṇumattesu vajjesu bhaya-dassāvī samādāya sikkhati sikkhā-padesu.|| ||

Aparipakkāya Meghiya, ceto-vimuttiyā ayaṃ dutiyo dhammo paripakkāya saṃvaṭṭati.|| ||

10. Puna ca paraṃ Meghiya bhikkhū yā'yaṃ kathā abhisallekhikā ceto-vivaraṇasappāyā seyyath'idaṃ:||
appiccha-kathā||
santuṭṭhi-kathā||
paviveka-kathā||
asaṃsagga-kathā||
viriy'ārambha-kathā||
sīla-kathā||
samādhi-kathā||
paññā-kathā||
vimutti-kathā||
vimutti-ñāṇa-dassana-kathā.|| ||

Eva-rūpiyā kathāya nikāma-lābhī hoti akiccha-lābhī akasira-lābhī.|| ||

Aparipakkāya Meghiya, ceto-vimuttiyā ayaṃ tatiyo dhammo paripakkāya saṃvaṭṭati.|| ||

11. Puna ca paraṃ Meghiya bhikkhu āraddha-viriyo viharati akusalānaṃ dhammānaṃ pahānāya,||
kusalānaṃ dhammānaṃ upasampadāya||
thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||

Aparipakkāya Meghiya ceto-vimuttiyā ayaṃ catuttho dhammo paripakkāya saṃvaṭṭati.|| ||

12. Puna ca paraṃ Meghiya bhikkhu paññavā hoti||
uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Aparikkāya Meghiya ceto-vimuttiyā ayaṃ pañcamo dhammo paripakkāya saṃvaṭṭati.|| ||

 

§

 

13. Kalyāṇa-mittass'etaṃ Meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa||
sīlavā bhavissati||
Pātimokkha-saṃvara-saṃvuto viharissati ācāra-gocara- [358] sampanno||
aṇumattesu vijjesu bhaya-dassāvi samādāya sikkhati sikkhā-padesu.|| ||

Kalyāṇa-mittass'etaṃ Meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa:||
yāyaṃ kathā abhisallekhikā ceto-vivaraṇasappāyā.|| ||

Seyyath'idaṃ:|| ||

Appiccha-kathā||
santuṭṭhi-kathā||
paviveka-kathā||
asaṃsagga-kathā||
viriy'ārambha-kathā||
sīla-kathā||
samādhi-kathā||
paññā-kathā||
vimutti-kathā||
vimutti-ñāṇa-dassana-kathā.|| ||

Eva-rūpiyā kathāya nikāma-lābhī bhavissati kiccha-lābhī akasira-lābhī.|| ||

Kalyāṇa-mittass'etaṃ Meghiya bhigkhuno pāṭikaṅkhaṃ kalyāṇa-sahāyassa,||
kalyāṇa-sampavaṅkassa||
āraddha-viriyo viharissati akusalānaṃ dhammānaṃ pahānāya||
kusalānaṃ dhammānaṃ upasampadāya||
thāmavā daḷha-parakkamo anikkhitta-dhūro kusalesu dhammesu.|| ||

Kalyāṇa-mittass'etaṃ Meghiya bhikkhuno pāṭikaṅkhaṃ kalyāṇa-sahāyassa kalyāṇa-sampavaṅkassa:||
paññavā bhavissati uday'attha-gāminiyā paññāya samannāgato ariyāya nibbedhi-kāya sammā-dukkha-k-khaya-gāminiyā.|| ||

Tena ca pana Meghiya bhikkhuno imesu pañcasu dhammesu patiṭṭhāya cattāro dhammā uttariṃ bhāvetabbā:||
asubhā bhāvetabbā rāgassa pahānāya,||
mettā bhāvetabbā vyāpādassa pahānāya,||
ānāpāna-sati bhāvetabbā vitakk'upacchadāya,||
anicca-saññā bhāvetabbā asmī-māna-samugghātāya.|| ||

Anicca-saññino Meghiya anatta-saññā saṇṭhāti.|| ||

Anatta-saññī asmī-māna-samugghātaṃ pāpuṇāti diṭṭhe'va dhamme Nibbānan" ti.|| ||

 


Contact:
E-mail
Copyright Statement