Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga

Sutta 4

Nandaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[358]

[1][pts][upal] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tena kho pana samayen'āyasmā Nandako upaṭṭhāna-sālāyaṃ bhikkhū dhammiyā kathāya sandesseti sam-ā-dapeti samuttejeti sampahaṃseti.|| ||

2. Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito yen'upaṭṭhāna-sālā ten'upasaṅkami.|| ||

Upasaṅkamitvā bahi dvāra-koṭṭhake aṭṭhāsi kathā-pariyosānaṃ āgamayamāno.|| ||

Atha kho Bhagavā kathā-pariyosānaṃ viditvā [359] ukkāsitvā aggalaṃ ākoṭesi.|| ||

Vivariṃsu kho te bhikkhu Bhagavato dvāraṃ.|| ||

Atha kho Bhagavā upaṭṭhāna-sālaṃ pāvisi.|| ||

Pavisitvā paññatte āsane nisīdi.|| ||

Nisajja kho Bhagavā āyasmantaṃ Nandakaṃ etad avoca:|| ||

"Dīgho kho tyāyaṃ Nandaka dhamma-pariyāyo bhikkunaṃ paṭihāsi,||
api ca me piṭṭhi āgilāyati bahi dvāra-koṭṭhake ṭhitassa kathā-pariyosānaṃ āgamayamānassā" ti.|| ||

3. Evaṃ vutte āyasmā Nandako sārajjamānarūpo||
Bhagavantaṃ etad avoca:|| ||

"Na kho mayahaṃ bhante jānāma||
'Bhagavā bahi dvāra-koṭṭhake ṭhito' ti.|| ||

Sace hi mayaṃ bhante jāneyyāma||
'Bhagavā bahi dvāra-koṭṭhake ṭhito' ti||
ettakam pi no na p-paṭibhāseyyā" ti.|| ||

Atha kho Bhagavā āyasmantaṃ Nandakaṃ sārajjamānarūpaṃ viditvā āyasmantaṃ Nandakaṃ etad avoca:|| ||

"Sādhū sādhū Nandaka,||
etaṃ kho Nandaka,||
tumhākaṃ paṭirūpaṃ kula-puttānaṃ saddhāya agārasmā anagāriyaṃ pabba-jitānaṃ,||
yaṃ tumhe dhammiyā kathāya sannisīdeyyātha;||
sanni-patitānaṃ vo Nandaka dvayaṃ karaṇīyaṃ:|| ||

Dhammī vā kathā,||
ariyo vā tuṇhīhāvo.|| ||

 

§

 

Saddho ca Nandaka bhikkhu hoti no ca sīlavā,||
evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kintāhaṃ saddho ca [360] assaṃ sīlavā cā' ti?|| ||

Yato ca kho Nandaka,||
bhikkhu saddo ca hoti sīlavā ca,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

Saddho ca Nandaka bhikkhu hoti sīlavā ca,||
no ca lābhī ajjhattaṃ ceto-samathassa.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

'Kiṃ tāhaṃ saddo ca assaṃ sīlavā ca lābhī ca ajjhattaṃ ceto-samathassā' ti?|| ||

Yato ca kho Nandaka bhikkhu saddo ca hoti sīlavā ca,||
lābhī ca ajjhattaṃ ceto-samathassa,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

Saddho ca Nandaka bhikkhu hoti sīlavā ca,||
lābhī ca ajjhattaṃ ceto-samathassa||
na lābhī adhipañña-dhamma-vipassanāya.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Seyyathā pi Nandaka pāṇako catuppādako,||
tass assa eko pādo omako lāmako,||
evaṃ so ten'aṅgena aparipūro assa,||
evam eva kho Nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ ceto-samathassa||
na lābhī adhipaññādhamma-vipassanāya,||
evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ;|| ||

'Kinn-ā-haṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ ceto-samathassa,||
lābhī ca adhipaññādhamma-vipassanāyā' ti?|| ||

Yato ca kho Nandaka,||
bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ ceto-samathassa lābhī ca adhipaññādhamma-vipassanāya,||
evaṃ so ten'aṅgena paripūro hotī" ti.|| ||

Idam avoca Bhagavā, idaṃ vatvāna Sugato uṭṭhāy āsanā vihāraṃ pāvisi.|| ||

 

§

 

4. Atha kho āyasmā Nandako acira-pakkantassa Bhagavato bhikkhu āmantesi:|| ||

"Idān'āvuso Bhagavā catūhi padehi kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakā- [361] setvā uṭṭhāy āsanā vihāraṃ paviṭṭho:|| ||

'Saddho ca Nandaka bhikkhu hoti no ca sīlavā,||
evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

"Kintāhaṃ saddho ca assaṃ sīlavā cā" ti?|| ||

Yato ca kho Nandaka,||
bhikkhu saddo ca hoti sīlavā ca,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

Saddho ca Nandaka bhikkhu hoti sīlavā ca,||
no ca lābhī ajjhattaṃ ceto-samathassa.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ:|| ||

"Kiṃ tāhaṃ saddo ca assaṃ sīlavā ca lābhī ca ajjhattaṃ ceto-samathassā" ti?|| ||

Yato ca kho Nandaka bhikkhu saddo ca hoti sīlavā ca,||
lābhī ca ajjhattaṃ ceto-samathassa,||
evaṃ so ten'aṅgena paripūro hoti.|| ||

Saddho ca Nandaka bhikkhu hoti sīlavā ca,||
lābhī ca ajjhattaṃ ceto-samathassa||
na lābhī adhipañña-dhamma-vipassanāya.|| ||

Evaṃ so ten'aṅgena aparipūro hoti.|| ||

Seyyathā pi Nandaka pāṇako catuppādako,||
tass assa eko pādo omako lāmako,||
evaṃ so ten'aṅgena aparipūro assa,||
evam eva kho Nandaka bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ ceto-samathassa||
na lābhī adhipaññādhamma-vipassanāya,||
evaṃ so ten'aṅgena aparipūro hoti.|| ||

Tena taṃ aṅgaṃ paripūretabbaṃ;|| ||

"Kinn-ā-haṃ saddho ca assaṃ sīlavā ca lābhī ca ajjhattaṃ ceto-samathassa,||
lābhī ca adhipaññādhamma-vipassanāyā" ti?|| ||

Yato ca kho Nandaka,||
bhikkhu saddho ca hoti sīlavā ca lābhī ca ajjhattaṃ ceto-samathassa lābhī ca adhipaññādhamma-vipassanāya,||
evaṃ so ten'aṅgena paripūro hotī' ti.|| ||

 

§

 

Pañc'ime āvuso ānisaṃsā kālena Dhamma-savaṇe,||
kālena dhamma-sākacchāya.|| ||

Katame pañca?|| ||

5. Idh'āvuso, bhikkhu bhikkhunaṃ dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Yathā yathā āvuso,||
bhikkhu bhikkhunaṃ dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Tathā tathāssa Satthā'va piyo ca hoti manāpo ca garu ca bhāvanīyo ca.|| ||

Ayaṃ āvuso, paṭhamo ānisaṃso kālena Dhamma-savaṇe,||
kālena dhamma-sākacchāya.|| ||

6. Puna ca paraṃ āvuso,||
bhikkhu bhikkhunaṃ dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Yathā yathā āvuso,||
bhikkhu bhikkhunaṃ dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Tathā tathā so tasmiṃ dhamme attha-paṭisaṃvedī ca hoti dhamma-paṭisaṃvedī ca.|| ||

Ayaṃ āvuso dutiyo ānisaṃso kālena Dhamma-savaṇe,||
kālena dhamma-sākacchāya.|| ||

7. Puna ca paraṃ āvuso,||
bhikkhu bhikkhunaṃ dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Yathā yathā āvuso,||
bhikkhu bhikkhunaṃ dhammaṃ deseti ādi kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ brah- [362] macariyaṃ pakāseti.|| ||

Tathā tathā so tasmiṃ dhamme gambhīraṃ attha-padaṃ paññāya paṭivijjha passati.|| ||

Ayaṃ āvuso tatiyo ānisaṃso kālena Dhamma-savaṇe,||
kālena dhamma-sākacchāya.|| ||

8. Puna ca paraṃ āvuso,||
bhikkhu bhikkhunaṃ dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Yathā yathā āvuso,||
bhikkhu bhikkhunaṃ dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Tathā tathā naṃ sabrahma-cārī uttariṃ sambhāventi.|| ||

"Addhā ayam āyasmā patto vā pacchati vā" ti.|| ||

Ayaṃ āvuso, catuttho ānisaṃso kālena Dhamma-savaṇe,||
kālena dhamma-sākacchāya.|| ||

9. Puna ca paraṃ āvuso,||
bhikkhu bhikkhunaṃ dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Yathā yathā āvuso,||
bhikkhu bhikkhunaṃ dhammaṃ deseti ādi-kalyāṇaṃ majjhe kalyāṇaṃ pariyosāna-kalyāṇaṃ sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ pakāseti.|| ||

Tattha tattha ye te bhikkhu sekhā appattamānasā anuttaraṃ yoga-k-khemaṃ patthayamānā viharanti,||
te taṃ dhammaṃ sutvā viriyaṃ ārabhanti appattassa pattiyā,||
anadhi-gatassa adhigamāya asacchi-katassa sacchi-kiriyāya.|| ||

Ye pana tattha bhikkhu Arahanto khīṇ'āsavā vusitavanto kata-karaṇīyā ohita-bhārā anuppatta-sadatthā parikkhīṇa-bhava-saṃyojanā samma-d-aññā-vimuttā,||
te taṃ dhammaṃ sutvā diṭṭhadham- [363] masukha-vihāraṃ yeva anuyuttā viharanti.|| ||

Ayaṃ āvuso, pañcamo ānisaṃso kālena Dhamma-savaṇe,||
kālena dhamma-sākacchāya.|| ||

Ime kho āvuso, pañca ānisaṃsā kālena Dhamma-savaṇe,||
kālena dhamma-sākacchāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement