Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
I. Sambodha Vagga

Sutta 8

Sajajha-Paribbājaka Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[371]

[1][pts][upal][olds][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Rājagahe viharati Gijjhakūṭepabbate.|| ||

Atha kho Sajjho paribbājako yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavatā saddhiṃ sammodi,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Sajjha paribbājako Bhagavantaṃ etad avoca:|| ||

"Ekam idaṃ bhante,||
samayaṃ Bhagavā idh'eva Rājagahe viharati Giribbaje,||
tatra me bhante,||
Bhagavato sammukhā sutaṃ sammukhā paṭiggahītaṃ:|| ||

'Yo so Sajjha,||
bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṃ yojano samma-d-aññā vimutto,||
abhabbo so pañca-ṭhānāni ajjhācarituṃ.|| ||

Abhabbo khīṇ'āsavo bhikkhu sañcīcca pāṇaṃ jīvitā voropetuṃ,||
abhabbo khīṇ'āsavo bhikkhu adinnaṃ theyya saṅkhātaṃ ādātuṃ,||
abhabbo khīṇ'āsavo bhikkhu methunaṃ dhammaṃ patisevitūṃ,||
abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituṃ,||
abhabbo khīṇ'āsavo bhikkhu sannidhikārake kāme paṭisevituṃ,||
seyyathā pi pubbe agāriya-bhuto' ti.|| ||

Kacci me taṃ bhante,||
Bhagavato sussutaṃ suggahītaṃ sumana-sikataṃ sūpadhāritan" ti.|| ||

 

§

 

[372] "Taggha te taṃ, Sajajha,||
sussutaṃ suggahītaṃ sumana-sikataṃ supadhāritaṃ.|| ||

Pubbe c'āhaṃ sajajha,||
etarahi ca evaṃ vadāmi.|| ||

'Yo so bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkīṇabhavasaṃyojano samma-d-aññā-vimutto.|| ||

Abhabbo sonava-ṭhānāni ajjhācarituṃ:||
abhabbo khīṇ'āsavo bhikkhu sañcicca pāṇaṃ jīvitā voropetuṃ,||
abhabbo khīṇ'āsavo bhikkhū adinnaṃ theyya-saṅkhātaṃ ādātuṃ,||
abhabbo khīṇ'āsavo bhikkhu methunaṃ dhammaṃ patisevītuṃ,||
abhabbo khīṇ'āsavo bhikkhu sampajānamusā bhāsituṃ,||
abhabbo khīṇ'āsavo bhikkhu sannidhikārake kāme paribhuñjituṃ,||
seyyathā pi pubbe agāriya-bhuto.|| ||

Abhabbo khīṇ'āsavo bhikkhu Buddhaṃ paccakkhātuṃ abhabbo khīṇ'āsavo bhikkhu Dhammaṃ paccakkhātuṃ abhabbo khīṇ'āsavo bhikkhu Saṅghaṃ paccakkhātuṃ abhabbo khīṇ'āsavo bhikkhu sikkhaṃ paccakkhātuṃ pubbevāhaṃ Sutavā, etarahi ca evaṃ vadāmi:|| ||

Abhabbo khīṇ'āsavo bhikkhu sannidhikārake kāme paribhuñjituṃ seyyathā pi pubbe agāriya-bhuto.|| ||

Abhabbo khīṇ'āsavo bhikkhu chand-ā-gatiṃ gantuṃ abhabbo khīṇ'āsavo bhikkhu dos-ā-gatiṃ gantuṃ,||
abhabbo khīṇ'āsavo bhikkhu moh-ā-gatiṃ gantuṃ,||
abhabbo khīṇ'āsavo bhikkhu bhayāgatiṃ gantuṃ.'|| ||

Pubbe c'āhaṃ sajajha,||
etarahi ca evaṃ vadāmi.|| ||

Yo kho bhikkhu arahaṃ khīṇ'āsavo vusitvā kataṃkaraṇīyo ohita-bhāro anuppatta-sadattho parikkhiṇa-bhava-saṃyojano,||
samma-d-aññā vimutto,||
abhabbo so imāni nava-ṭhānāni ajjhācaritun" ti.|| ||

 


Contact:
E-mail
Copyright Statement