Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga

Sutta 11

Sāriputta Sīhanāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[373]

[1][pts][upal] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme,||
athakho āyasmā Sāriputto yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca:|| ||

"Vutatho me bhante,||
Sāvatthiyaṃ vassāvāso,||
icchām ahaṃ bhante,||
jana-padacārikaṃ pakkamitun" ti.|| ||

"Yassa dāni tvaṃ Sāriputta,||
kālaṃ maññasī" ti|| ||

Atha kho āyasmā Sāriputto uṭṭhāy āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi.|| ||

[374] 2. Atha kho aññataro bhikkhu acira-pakkante Sāriputte Bhagavantaṃ etad avoca:|| ||

"Āyasmā maṃ bhante,||
Sāriputto āsajja appaṭi-nissajja cārikaṃ pakkanto" ti.|| ||

Atha kho Bhagavā aññataraṃ bhikkhuṃ āmantesi:|| ||

"Ehi tvaṃ bhikkhuṃ,||
mama vacanena Sāriputtaṃ āmantesi:||
'Satthā taṃ āvuso Sāriputta,||
āmantetī' ti".|| ||

"Evaṃ bhante" ti kho so bhikkhu Bhagavato paṭi-s-sutvā yen'āyasmā Sāriputto ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Satthā taṃ āvuso Sāriputta,||
āmantetī" ti.|| ||

'Evam āvuso' ti kho āyasmā Sāriputto tassa bhikkhuno paccassosi.|| ||

Tena kho pana samayen'āyasmā ca Mahā Moggallāno āyasmā ca Ānando avāpuraṇaṃ ādāya vihārena vihāraṃ anvāhiṇḍanti.|| ||

"Abhi-k-kamathāyasmanto,||
abhi-k-kamathāyasampanto,||
idān'āyasmā Sāriputto Bhagavato sammukhā sīha-nādaṃ nadissatī" ti.|| ||

3. Atha kho āyasmā Sāriputto yena Bhagavā tonupasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Sāriputtaṃ Bhagavā etad avoca:|| ||

"Idha te Sāriputta,||
aññataro sabrahma-cārī khīyanadhammaṃ āpanno:|| ||

'Āyasmā maṃ bhante,||
Sāriputto āsajja appaṭi-nissajja cārikaṃ pakkanto'" ti.|| ||

 

§

 

4. "Yassa nūna bhante kāye kāyagatā-sati anupaṭṭhitā assa,||
so idha aññataraṃ sabrahma-cārīṃ āsajja appaṭi-nissajja cārikaṃ pakkameyya.|| ||

Seyyathā pi bhante, paṭhaviyaṃ,||
sucim pi nikkhipanti,||
asucim pi nikkhipanti,||
guthagatam pi nikkhipanti,||
muttagatam pi nikkhipanti,||
kheḷagatam pi nikkhipanti,||
pubbagatam pi nikkhipanti,||
lohitagatam pi nikkhipanti,||
na ca tena paṭhavi aṭṭīyati vā harāyati vā jigucchati vā:||
evam [375] eva kho ahaṃ bhante,||
paṭhavisamena cetasā viharāmi,||
vipulena mahaggatena appamāṇena averena avyāpajejhana.|| ||

Yassa nūna bhante kāye kāyagatā-sati anupaṭṭhitā assa,||
so idha aññataraṃ sabrahma-cārīṃ āsajja appaṭi-nissajja cārikaṃ pakkameyya.|| ||

Seyyathā pi bhante,||
āpasmiṃ sucim pi dhovanti,||
asucim pi dhovanti,||
guthagatam pi dhovanti,||
muttagatam pi dhovanti,||
kheḷagatam pi dhovanti,||
pubbagatam pi dhovanti,||
lohitagatam pi dhovanti,||
na ca tena āpo aṭṭīyati vā harāyati vā jigucchati vā:||
evam eva kho ahaṃ bhante,
āposamena cetasā viharāmi,||
vipulena mahaggatena appamāṇena averena avyāpajejhana.|| ||

Yassa nūna bhante kāye kāyagatā-sati anupaṭṭhitā assa,||
so idha aññataraṃ sabrahma-cārīṃ āsajja appaṭi-nissajja cārikaṃ pakkameyya.|| ||

Seyyathā pi bhante,||
tejo sucim pi ḍahati,||
asucim pi ḍahati,||
guthagatam pi ḍahati,||
muttagatam pi ḍahati,||
kheḷagatam pi ḍahati,||
pubbagatam pi ḍahati,||
lohitagatam pi ḍahati,||
na ca tena tejo aṭṭīyati vā harāyati vā jigucchati vā:||
evam eva kho ahaṃ bhante,||
tejosamena cetasā viharāmi,||
vipulena mahaggatena appamāṇena averena avyāpajejhana.|| ||

Yassa nūna bhante kāye kāyagatā-sati anupaṭṭhitā assa,||
so idha aññataraṃ sabrahma-cārīṃ āsajja appaṭi-nissajja cārikaṃ pakkameyya.|| ||

Seyyathā pi bhante,||
vāyo sucim pi upavāyati,||
asucmi pi upavāyati,||
guthagatam pi upavāyati,||
muttagatam pi upavāyati,||
kheḷagatam pi upavāyati,||
pubbagatam pi upavāyati,||
lohitagatam pi upavāyati,||
na ca tena vāyo aṭṭhīyati vā harāyati vā jigucchati vā:||
evam eva kho ahaṃ bhante,||
vāyosamena cetasā viharāmi,||
vipulena mahaggatena appamāṇena averena avyāpajejhana.|| ||

Yassa nūna bhante kāye kāyagatā-sati anupaṭṭhitā assa,||
so idha aññataraṃ sabrahma-cārīṃ āsajja appaṭi-nissajja cārikaṃ pakkameyya.|| ||

[376] Seyyathā pi bhante,||
rajoharaṇaṃ sucim pi puñachati,||
asucim pi puñchati,||
guthagatam pi puñchati||
muttagatam pi puñchati,||
kheḷagatam pi puñchati,||
pubbagatami pi puñchati,||
lohitagatam pi puñchati,||
na ca tena rajoharaṇaṃ aṭṭhiyati vā harāyati vā jigucchati vā:||
evam eva kho ahaṃ bhante,||
rajoharaṇasamena cetasā viharāmi,||
vipulena mahaggatena appamāṇena averena avyāpajejhana.|| ||

Yassa nūna bhante kāye kāyagatā-sati anupaṭṭhitā assa,||
so idha aññataraṃ sabrahma-cārīṃ āsajja appaṭi-nissajja cārikaṃ pakkameyya.|| ||

Seyyathā pi bhante caṇḍālakumārako vā canḍālakumārikā vā kaḷopihattho nattakavāsī gāmaṃ vā nigamaṃ vā pavisasto nīvacittaṃ yeva upaṭṭha-petvā pavisati:||
evam eva kho ahaṃ bhante,||
caṇḍālakumārakasamena cetasā viharāmi,||
vipulena mahaggatena appamāṇena averena avyāpajejhana.|| ||

Yassa nūna bhante kāye kāyagatā-sati anupaṭṭhitā assa,||
so idha aññataraṃ sabrahma-cārīṃ āsajja appaṭi-nissajja cārikaṃ pakkameyya.|| ||

Seyyathā pi bhante usabho chinnavisāṇo sorato sudanto suvinīto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ anvāhiṇḍanto na kiñci hiṃsati pādena vā visāṇena vā:||
evam eva kho ahaṃ bhante,||
usabhachinnavisāṇasamena cetasā viharāmi,||
vipulena mahaggatena appamāṇena averena avyāpajejhana.|| ||

Yassa nūna bhante kāye kāyagatā-sati anupaṭṭhitā assa,||
so idha aññataraṃ sabrahma-cārīṃ āsajja appaṭi-nissajja cārikaṃ pakkameyya.|| ||

Seyyathā pi bhante itthi vā puriso vā daharo vā yuvā vā maṇḍanaka-jātiko sīsaṃ nahāto ahikuṇapena vā [377] kukkura-kuṇapena vā manussa-kuṇapena vā kaṇṭhe āsattena aṭṭīyeyya harāyeyya jiguccheyya:||
evam eva kho ahaṃ bhante iminā putikāyena aṭṭiyāmi harāyāmi jigucchāmi|| ||

Yassa nūna bhante kāye kāyagatā-sati anupaṭṭhitā assa,||
so idha aññataraṃ sabrahma-cārīṃ āsajja appaṭi-nissajja cārikaṃ pakkameyya.|| ||

Seyyathā pi bhante puriso medakathālikaṃ parihareyya chiddaṃ vicchiddaṃ uggharantaṃ paggharantaṃ:||
evam eva kho ahaṃ bhante,||
imaṃ kāyaṃ pariharāmi chiddaṃ vicchiddaṃ uggharantaṃ paggharantaṃ.|| ||

Yassa nūna bhante kāye kāyagatā-sati anupaṭṭhitā assa,||
so idha aññataraṃ sabrahma-cārīṃ āsajja appaṭi-nissajja cārikaṃ pakkameyya."|| ||

 

§

 

5. Atha kho so bhikkhu uṭṭhāy āsanā ekaṃsaṃ uttarā-saṅgaṃ karitvā Bhagavato pādesu sirasā nipatitvā Bhagavantaṃ etad avoca:|| ||

"Accayo maṃ bhante accagamā yathā-bālaṃ yathāmuḷhaṃ yathā-akusalaṃ.|| ||

Yo'haṃ āyasmintaṃ Sāriputtaṃ asatā tuccha musā abhutena abbhāvikkhiṃ.|| ||

Tassa me bhante Bhagavā accayaṃ accayato patigaṇhātu āyatiṃ saṃvarāyā" ti.|| ||

"Taggha tvaṃ Bhikkhu accayo accagamā yathā-bālaṃ yathāmūḷhaṃ yathā akusalaṃ,||
yo tvaṃ Sāriputtaṃ asatā tucchā musā abhutena abbhāvikkhi;||
yato ca kho tvaṃ bhikkhu accayaṃ accayato disvā yathā-dhammaṃ paṭikarosi,||
taṃ te mayaṃ patigaṇhāma,||
vuddhi h'esā bhikkhu ariyassa vinaye yo accayaṃ accayato disvā yathā-dhammaṃ paṭikaroti āyatiṃ saṃvaraṃ āpajjatī" ti.|| ||

[378] 6. Atha kho Bhagavā āyasmantaṃ Sāriputtaṃ āmantesi:|| ||

"Khama Sāriputta imassa mogha-purisassa purāssa tatth'eva sattadhā muddhā phalissatī" ti.|| ||

"Khamām'ahaṃ bhante tassa āyasmato,
sace maṃ so āyāsmā evam āha:|| ||

Khamatu ca me so āyasmā" ti.|| ||

 


Contact:
E-mail
Copyright Statement