Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
IX. Navaka Nipāta
II. Sīhanāda Vagga

Sutta 20

Velāma Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[392]

[1][pts][than][upal] Evaṃ me sutaṃ ekaṃ samayaṃ Bhagavā Sāvātthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami,||
upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapatiṃ Bhagavā etad avoca:|| ||

"Api nū te gahapati, kule dānaṃ dīyatī" ti?|| ||

"Dīyati me bhante, kule dānaṃ,||
tañ ca kho lūkhaṃ kaṇājakaṃ bilaṅga-dutiyan" ti.|| ||

2. "Lukhañ ce pi gahapati,||
dānaṃ deti paṇītaṃ vā,||
tañ ca asakkaccaṃ deti,||
acitti-katvā deti,||
asahatthā deti,||
apaviddhaṃ deti,||
anāgamana-diṭṭhiko deti;||
yattha yattha tassa tassa dānassa vipāko nibbattati,||
na uḷārāya bhatta-bhogāya cittaṃ namati,||
na uḷārāya vattha-bhogāya cittaṃ namati,||
na uḷārāya yāna-bhogāya cittaṃ namati,||
na uḷāresu pañcasu kāma-guṇesu bhogāya cittaṃ namati;||
ye pi'ssa te [393] honti puttā ti vā dārā ti vā dāsā ti vā pessā ti vā kamma-karā ti vā,||
te pi na sussusanti,||
na sotaṃ odāhanti,||
na aññā-cittaṃ upaṭṭhapenti.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h'etaṃ gahapati,||
hoti asakkacca-katānaṃ kammānaṃ vipāko.|| ||

3. Lukhañ ce pi gahapati,||
dānaṃ deti paṇītaṃ vā,||
tañ ca sakkaccaṃ deti,||
citti-katvā deti,||
sahatthā deti,||
anapaviddhaṃ deti,||
āgamana-diṭṭhiko deti;||
yattha yattha tassa tassa dānassa vipāko nibbattati,||
uḷārāya bhatta-bhogāya cittaṃ namati,||
uḷārāya vattha-bhogāya cittaṃ namati,||
uḷārāya yāna-bhogāya cittaṃ namati,||
uḷāresu pañcasu kāma-guṇesu bhogāya cittaṃ namati.|| ||

Ye pi'ssa te honti puttā ti vā dārā ti vā dāsā ti vā pessā ti vā kamma-karā ti vā||
te pi sussusanti,||
sotaṃ odahanti,||
aññā-cittaṃ upaṭṭhapenti.|| ||

Taṃ kissa hetu?|| ||

Evaṃ h'etaṃ gahapati,||
hoti sakkaccakatānaṃ kammānaṃ vipāko.|| ||

 

§

 

4. Bhūta-pubbaṃ gahapati,||
Velāmo nāma brāhmaṇo ahosi.|| ||

So eva-rūpaṃ dānaṃ adāsi mahā-dānaṃ:|| ||

Catur-ā-sīti suvaṇṇa-pātisahassāni adāsi rūpiya pūrāni,||
catur-ā-sīti rūpiya-pātisahassāni adāsi suvaṇṇa-purāni,||
catur-ā-sīti kaṃsa-pātisahassāni adāsi hirañña-purāni,||
catur-ā-sīti hatthi-sahassāni adāsi sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-sañchannāni||
catur-ā-sīti ratha-sahassāni adāsi sīha-camma-parivārāni vyāggha-camma-parivārāni dīpi-camma-parivārāni paṇḍuka-m-bala-parivārāni sovaṇṇ-ā-laṅkārāni sovaṇṇa-dhajāni hema-jāla-sañchannāni||
catur-ā-sīti dhenu-sahassāni adāsi dukula-santhanāni kaṃs'ūpadhāraṇāni,||
catur-ā-sīti kaññā-sahassāni adāsi āmutta-maṇi-kuṇḍalāyo,||
catur-ā-sīti pallaṅka-sahassāni [394] adāsi goṇa-katthatāni paṭikattatāni paṭalika-t-thatāni kādali-miga-pavara-pacc'attha-raṇāni,||
sā-uttara-c-chadāni ubhato lohita-kūpa-dhānāni,||
catur-ā-sīti vattha-koṭi-sahassāni adāsi khoma-sukhumānaṃ koseyya-sukhumānaṃ kambala-sukhumānaṃ kappāsika-sukhumānaṃ||
ko pana vādo annassa pānassa khajjassa bhojjassa leyyassa peyyassa?|| ||

Najjo maññe vissandati.|| ||

5. Siyā kho pana te gahapati.|| ||

Evam assa 'Añño nūna tena samayena Velāmo brāhmaṇo ahosi||
so taṃ dānaṃ adāsi mahā-dānan' ti.|| ||

Na kho pan'etaṃ gahapati,||
evaṃ daṭṭhabbaṃ.|| ||

Ahaṃ tena samayena Velāmo brāhmaṇo ahosiṃ,||
ahaṃ taṃ dānaṃ adāsiṃ mahā-dānaṃ.|| ||

Tasmiṃ kho pana gahapati,||
dāne na koci dakkhiṇeyyo ahosi||
na taṃ koci dakkhinaṃ visodheti.|| ||

Yaṃ gahapati, Velāmo brāhmaṇo dānaṃ adāsi, mahā-dānaṃ,||
yo c'ekaṃ dīṭṭhisampannaṃ bhojeyya,||
idaṃ tato maha-p-phalataraṃ.|| ||

Yañ ca gahapati Velāmo brāhmaṇo dānaṃ adāsi mahā-dānaṃ,||
yo ca sataṃ diṭṭhi-sampannānaṃ bhojeyya,||
yo c'ekaṃ Sakad-āgāmiṃ bojeyya,||
idaṃ tato maha-p-phalataraṃ.|| ||

Yañ ca gahapati Velāmo brāhmaṇo dānaṃ adāsi mahā-dānaṃ,||
yo ca sataṃ Sakad'āgāmīnaṃ bhojeyya,||
yo c'ekaṃ Anāgāmiṃ bojeyya,||
idaṃ tato maha-p-phalataraṃ.|| ||

Yañ ca gahapati Velāmo brāhmaṇo dānaṃ adāsi mahā-dānaṃ,||
yo ca sataṃ Anāgāminaṃ bhojeyya,||
yo c'ekaṃ Arahantaṃ bhojeyya,||
idaṃ tato maha-p-phalataraṃ.|| ||

Yañ ca gahapati Velāmo brāhmaṇo dānaṃ adāsi mahā-dānaṃ,||
yo ca sataṃ Arahantaṃ bhojeyya,||
yo c'ekaṃ Pacceka-Buddhaṃ bho- [395] jeyya,||
idaṃ tato maha-p-phalataraṃ.|| ||

Yañ ca gahapati Velāmo brāhmaṇo dānaṃ adāsi mahā-dānaṃ,||
yo ca Pacceka-Buddhānaṃ bhojeyya,||
yo ca Tathāgataṃ Arahantaṃ Sammā Sambuddhaṃ bhojeyya||
idaṃ tato maha-p-phalataraṃ.|| ||

Yañ ca gahapati Velāmo brāhmaṇo dānaṃ adāsi mahā-dānaṃ,||
yo ca buddhapamūkhaṃ bhikkhu-saṅghaṃ bhojeyya,
idaṃ tato maha-p-phalataraṃ.|| ||

Yañ ca gahapati Velāmo brāhmaṇo dānaṃ adāsi mahā-dānaṃ,||
yo ca cātudadisaṃ Saṅghaṃ uddissa vihāraṃ kārāpeyya||
idaṃ tato maha-p-phalataraṃ.|| ||

Yañ ca gahapati Velāmo brāhmaṇo dānaṃ adāsi mahā-dānaṃ,||
yo ca pasanna-citto buddañ ca Dhammañ ca Saṅghañ ca saraṇaṃ gaccheyya||
idaṃ tato maha-p-phalataraṃ.|| ||

Yañ ca gahapati Velāmo brāhmaṇo dānaṃ adāsi mahā-dānaṃ,||
yo ca pasanna-citto sikkhā-padāni samādiyeyya pāṇ-ā-tipātā veramaṇīṃ,||
adinn'ādānā veramaṇīṃ,||
kāmesu micchā-cārā veramaṇiṃ,||
musā-vādā veramaṇiṃ,||
surā-mera-yamajja-pamā-daṭṭhānā veramaṇiṃ,||
yo ca antamaso gaddūhana-mattam pi,||
metta-cittaṃ bhāveyya,||
idaṃ tato maha-p-phalataraṃ.|| ||

Yañ ca gahapati Velāmo brāhmaṇo dānaṃ adāsi mahā-dānaṃ,||
yo c'ekaṃ diṭṭhi-sampannaṃ bhojeyya,||
yo ca sataṃ diṭṭhi-sampannānaṃ bhojeyya,||
yo cekaṃ Sakad-āgāmiṃ bhojeyya,||
yo ca sataṃ Sakad'āgāmīnaṃ bhojeyya,||
yo cekaṃ Anāgāmiṃ bhojeyya,||
yo ca sataṃ Anāgāmīnaṃ bhojeyya,||
yo cekaṃ Arahantaṃ bhojeyya,||
yo ca sataṃ Arahantānaṃ bhojeyya,||
yo cekaṃ Pacceka-Buddhaṃ bhojeyya,||
yo ca sataṃ Pacceka-Buddhānaṃ bhojeyya.|| ||

Yo ca Tathāgataṃ Arahantaṃ Sammā Sambuddhaṃ bhojeyya,||
yo ca Buddha-pamūkhaṃ bhikkhu-saṅghaṃ bhojeyya,||
yo ca cātud-disaṃ Saṅghaṃ uddissa vihāraṃ kārāpeyya,||
yo ca pasanna-citto Buddhañ ca Dhammañ ca Saṅghañ ca saraṇaṃ gaccheyya,||
yo ca pasanna citto sikkhā-padāni samādiyye pāṇ-ā-tipāti veramaṇī,||
adinn'ādānā veramaṇī,||
kāmesu micchā-cārā veramaṇī,||
musā-vādā veramaṇī,||
surā-mera-yamajja-pamā-daṭṭhānā veramaṇī.|| ||

Yo ca antamaso gaddūhana-matta pi metta-cittaṃ bhā- [396] veyya,||
yo ca accharā-saṅaghātā-mattam pi anicca-saññaṃ bhāveyya,||
idaṃ tatato maha-p-phalataranti.|| ||

Sīhanāda Vagga Dutiyo|| ||

 


Contact:
E-mail
Copyright Statement