Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
III. Satt'Āvāsa Vagga

Sutta 29

Āghāta-Vatthu Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[408]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvātthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme,||
tatra kho Bhagavā bhikkhu āmantesi.|| ||

2. "Nava yimāni bhikkhave āghāta-vatthūni.|| ||

Katamāni nava?|| ||

3. 'Anatthaṃ me acarī' ti||
āghātaṃ bandhati.|| ||

'Anatthaṃ me caratī' ti||
āghātaṃ bandhati.|| ||

'Anatthaṃ me carissatī' ti||
āghātaṃ bandhati.|| ||

'Piyassa me manāpassa anatthaṃ acarī' ti||
āghātaṃ bandhati.|| ||

'Piyassa me manāpassa anatthaṃ caratī' ti||
āghātaṃ bandhati.|| ||

'Piyassa me manāpassa anatthaṃ carissatī' ti||
āghātaṃ bandhati.|| ||

'Appiyassa me amanāpassa atthaṃ acari' ti||
āghātaṃ bandhati.|| ||

'Appiyassa me amanāpassa atthaṃ caratī' ti||
āghātaṃ bandhati.|| ||

'Appiyassa me amanāpassa atthaṃ carissatī' ti||
āghātaṃ bandhati.|| ||

Imāni kho bhikkhave nava āghāta-vatthūtī" ti.|| ||

 


Contact:
E-mail
Copyright Statement