Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
IV. Mahā Vagga

Sutta 35

Gāvī-Upamā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[418]

[1][pts][than] Evaṃ me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvātthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme,||
tatra kho Bhagavā bhikkhu āmantesi.|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ Bhagavā etad avoca:|| ||

"Seyyathā pi, bhikkhave,||
gāvī pabbateyyā bālā avyatta akhett-a-ññū akusalā visame pabbate carituṃ.|| ||

Tassā evam assa:|| ||

'Yan nūn-ā-haṃ agata-pubbañ c'eva disaṃ gaccheyyaṃ,||
akhāditapubbāni ca tiṇāni khādeyyaṃ,||
apītapubbāni ca pānīyāni piveyyan' ti?|| ||

Sā purimaṃ pādaṃ na suppati-ṭ-ṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya,||
sā na c'eva agata-pubbaṃ disaṃ gaccheyya,||
na ca akhāditapubbāni tiṇāni khādeyya,||
na ca apitapubbāni pānīyāni piveyya;||
yasmiṃ c'assā pade ṭhitāya evam assa:|| ||

'Yan nūn-ā-haṃ agata-pubbañ c'eva disaṃ gaccheyyaṃ,||
akhāditapubbāni ca tiṇāni khādeyyaṃ,||
apītapubbāni ce pānīyāni piveyyan' ti,

tañ ca padesaṃ na sotthinā paccāgaccheyya.|| ||

Taṃ kissa hetu?|| ||

Tathā hi sā bhikkhave,||
gāvī pabbateyyā bālā avyattā akhett-a-ññū akusalā visame pabbate carituṃ.|| ||

Evam eva kho bhikkhave idh'ekacco bhikkhu||
bālo avyatto akhett-a-ññū akusalo vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ jhānaṃ upasampajja viharituṃ.|| ||

So taṃ nimittaṃ na āsevati,||
na bhāveti,||
na bahulī-karoti,||
na svādhiṭṭhitaṃ adhiṭṭhāti.|| ||

Tassa evaṃ hoti:|| ||

'Yan nūn-ā-haṃ vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja vihareyyan' ti.|| ||

So na sakkoti vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ [419] upasampajja viharatuṃ.|| ||

Tassa evaṃ hoti:|| ||

'Yan nun-ā-haṃ vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja vihareyyan' ti.|| ||

So na Sakkoti vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharituṃ.|| ||

Ayaṃ vuccati bhikkhave,||
bhikkhu ubhato bhaṭṭho ubhato parihīno||
seyyathā pi sā gāvī pabbateyyā bālā avyattā akhett-a-ññū akusalā visame pabbate carituṃ.|| ||

2. Seyyathā pi, bhikkhave, gāvī pabbateyyā paṇḍitā vyattā khettaññū kusalā visame pabbate carituṃ.|| ||

Tassā evam assa:|| ||

'Yan nūn-ā-haṃ agata-pubbañ c'eva disaṃ gaccheyyaṃ,||
akhāditapubbāni ca tiṇāni khādeyyaṃ,||
apitapubbāni ca pānīyāni piveyyan' ti?|| ||

Sā purimaṃ pādaṃ suppati-ṭ-ṭhitaṃ patiṭṭhāpetvā pacchimaṃ pādaṃ uddhareyya,||
sā agata-pubbañ c'eva disaṃ gaccheyya,||
akhāditapubbāni ca tiṇāni khādeyya,||
apitapubbāni ca pānīyāni piveyya||
yasmiṃ c'assā pade ṭhitāya evam assa:|| ||

'Yan nūn-ā-haṃ agata-pubbañ c'eva disaṃ gaccheyyaṃ,||
akhāditapubbāni ca tiṇāni khādeyyaṃ,||
apitapubbāni ca pānīyāni piveyyan' ti.|| ||

Tañ ca padesaṃ sotthinā paccāgaccheyya.|| ||

Taṃ kissa hetu?|| ||

Tathā hi sā bhikkhave gāvī pabbateyyā panḍitā vyattā khettaññu kusalā visame pabbate carituṃ.|| ||

Evam eva kho bhikkhave idh'ekacco bhikkhu paṇḍito vyatto khettaññu kusalo vivicc'eva kāmehi||
vivicca akusalehi dhammehi||
sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ||
paṭhamaṃ-jhānaṃ upasampajja viharituṃ.|| ||

So taṃ nimittaṃ āsevati bhāveti bahulī-karoti svādhiṭṭhitaṃ adhiṭṭhāti.|| ||

Tassa evaṃ hoti:|| ||

'Vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja vihareyyan' ti.|| ||

So dutiyaṃ jhānaṃ anabhihiṃsamāno||
vitakka-vicārānaṃ vūpasamā||
ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ||
avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ||
dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

So taṃ nimittaṃ āsevati bhāveti bahulī-karoti svādiṭṭhitaṃ adhiṭṭhāti.|| ||

Tassa evaṃ hoti:|| ||

'Yan nūnāham pītiyā ca virāgā [420] upekkhako ca viharati,||
sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti,||
yantaṃ ariyā āvikkhanti:||
'Upekkhako satimā sukha-vihārī'||
ti taṃ tatiyaṃ-jhānaṃ upasampajja vihareyyan' ti;|| ||

So tatiyaṃm jhānam anabhihiṃsamāno||
pītiyā ca virāgā upekkhako ca viharati,||
sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti,||
yantaṃ ariyā āvikkhanti:||
'Upekkhako satimā sukha-vihārī'||
ti taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

So taṃ nimittaṃ āsevati bhāveti bahulī-karoti svādiṭṭhitaṃ adhiṭṭhāti.|| ||

Tassa evaṃ hoti:|| ||

'Yan nūnāham sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja vihareyyan' ti;|| ||

So catutthaṃ-jhānaṃ anabhihiṃsamāno||
sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja upasampajja viharati.|| ||

So taṃ nimittaṃ āsevati bhāveti bahulī-karoti svādiṭṭhitaṃ adhiṭṭhāti.|| ||

Tassa evaṃ hoti:|| ||

'Yan nūnāham sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amana-sikārā 'anatto ākāso' ti Ākāsanañ-c'āyatanaṃ upasampajja vihareyyan' ti;|| ||

So Ākāsanañ-c'āyatanaṃ anabhihiṃsamāno||
sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amana-sikārā 'anatto ākāso' ti Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

So taṃ nimittaṃ āsevati bhāveti bahulī-karoti svādiṭṭhitaṃ adhiṭṭhāti.|| ||

Tassa evaṃ hoti:|| ||

'Yan nūnāham sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma 'Anantaṃ viññāṇan' ti Viññāṇañ-c'āyatanaṃ upasampajja vihareyyan' ti;|| ||

So Viññāṇañ-c'āyatanaṃ anabhihiṃsamāno||
sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma 'Anantaṃ viññāṇan' ti Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

So taṃ nimittaṃ āsevati bhāveti bahulī-karoti svādiṭṭhitaṃ adhiṭṭhāti.|| ||

Tassa evaṃ hoti:|| ||

'Yan nūnāham sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma 'n'atthi kiñci' ti Ākiñcaññ'āyatanaṃ upasampajja vihareyyan' ti;|| ||

So Ākiñcaññ'āyatanaṃ anabhihiṃsamāno||
sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma 'n'atthi kiñci' ti Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

So taṃ nimittaṃ āsevati bhāveti bahulī-karoti svādiṭṭhitaṃ adhiṭṭhāti.|| ||

Tassa evaṃ hoti:|| ||

'Yan nūnāham sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma N'eva-saññā-nā-saññ'āyatanaṃ upasampajja vihareyyan' ti;|| ||

So N'eva-saññā-nā-saññ'āyatanaṃ anabhihiṃsamāno||
sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

So taṃ nimittaṃ āsevati bhāveti bahulī- [421] karoti svādiṭṭhitaṃ adhiṭṭhāti.|| ||

Tassa evaṃ hoti:|| ||

'Yan nūnāham sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma saññā-vedayita nirodhaṃ upasampajja vihareyyan' ti;|| ||

So saññā-vedayita nirodhaṃ anabhihiṃsamāno||
sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma saññā-vedayita nirodhaṃ upasampajja viharati.|| ||

3. Yato kho bhikkhave bhikkhu taṃ tad eva samāpattiṃ samāpajjatī pi vuṭṭhāti pi,||
tassa muduṃ cittaṃ hoti kammaññaṃ,||
mudunā cittena kammaññena appamāṇo samādhi hoti subhāvito.|| ||

So appamāṇena samādhinā subhāvitena yassa yassa abhiññā sacchi-karaṇīyassa dhammassa cittaṃ abhininnāmeti abhiññā sacchi-kiriyāya.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

So sace ākaṅkhati:|| ||

'Aneka-vihitaṃ iddhi-vidhaṃ pacc'anubhaveyyaṃ:||
eko pi hutvā bahudhā assaṃ bahudhā pi hutvā eko hoti,||
āvībhāvaṃ tiro-bhāvaṃ tiro-kuḍḍaṃ tiro-pākāraṃ tiro-pabbataṃ asajja-māno gacchati seyyathā pi ākāse,||
paṭhaviyā'pi ummujjani-mujjaṃ karoti seyyathā pi udake,||
udake'pi abhijja-māne gacchati seyyathā pi paṭhaviyaṃ,||
ākāse'pi pallaṅkena kamati seyyathā'pi pakkhī sakuṇo.|| ||

Ime pi candima-suriye evaṃmah-ā-nubhāve pāṇinā parāma-sati parimajjati.|| ||

Yāva Brahma-lokā pi kāyena va saṃvatteyyan ti."|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

So sace ākaṅkhati:|| ||

"Dibbāya sota-dhātuyā visuddhāya atikkanta-mānusikāya ubho sadde suṇeyyaṃ dibbe ca mānuse ca ye dūre ye santike cā" ti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

So sace ākaṅkhati|| ||

"Parasattāṇaṃ para-puggalānaṃ cetasā ceto paricca pajāneyyaṃ:||
sarāgaṃ vā cittaṃ 'Sarāgaṃ cittan' ti pajāneyyaṃ||
vīta-rāgaṃ vā cittaṃ 'Vīta-rāgaṃ cittan' ti pajānāti;||
sadosaṃ vā cittaṃ 'Sadosaṃ cittan' ti pajānāti;||
vīta-dosaṃ vā cittaṃ 'Vīta-dosaṃ cittan' ti pajānāti;||
samohaṃ vā cittaṃ 'Samohaṃ cittan' ti pajānāti;||
vīta-mohaṃ vā cittaṃ 'Vīta-mohaṃ cittan' ti pajānāti;||
saṅkhittaṃ vā cittaṃ 'Saṅkhittaṃ cittan' ti pajānāti;,||
vikkhittaṃ vā cittaṃ 'Vikkhittaṃ cittan' ti pajānāti;||
mahaggataṃ vā cittaṃ 'Mahaggataṃ cittaṃ' ti pajānāti;||
amahaggataṃ vā cittaṃ 'Amahaggataṃ cittaṃ' ti pajānāti;||
sa-uttaraṃ vā cittaṃ 'Sa-uttaraṃ cittaṃ' ti pajānāti;||
anuttaraṃ vā cittaṃ 'Anuttaraṃ cittan' ti pajānāti;||
samāhitaṃ vā cittaṃ 'Samāhitaṃ cittan' ti pajānāti;||
asamāhitaṃ vā cittaṃ 'Asamāhitaṃ cittan' ti pajānāti;||
vimuttaṃ vā cittaṃ 'Vimuttaṃ cittan' ti pajānāti;||
avimuttaṃ vā cittaṃ 'Avimuttaṃ cittan' ti pajānāti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

So sace ākaṅkhati|| ||

"Aneka-vihitaṃ pubbe-nivāsaṃ anussareyyaṃ seyyath'īdaṃ:||
ekam pi jātiṃ dve pi jātiyo tisso pi jātiyo catasso pi jātiyo pañca pi jātiyo||
dasa pi jātiyo vīsam pi jātiyo tiṃsam pi jātiyo cattārīsam pi jātiyo paññāsam pi jātiyo||
jāti-satam pi jāti-sahassam pi jāti-sata-sahassam pi||
aneke pi saṃvaṭṭa-kappe aneke pi vivaṭṭa-kappe aneke pi saṃvaṭṭa-vivaṭṭa-kappe amutrāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto amutra upapādiṃ tatrāpāsiṃ evaṃ nāmo evaṃ-gotto evaṃ-vaṇṇo evam-āhāro evaṃ-sukha-dukkha-paṭisaṃvedī evam-āyu-pariyanto.|| ||

So tato cuto idh'ūpapanno' ti.|| ||

Iti sākāraṃ sa uddesaṃ aneka-vihitaṃ pubbe-nivāsaṃ anussareyyan" ti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

[422] So sace ākaṅkhati|| ||

"Dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇite suvaṇṇe dubbaṇeṇa sugate duggate yathā-kammupage satte pajāneti ime vata bhonto sattā kāya-du-c-caritena samannāgatā,||
vacī du-c-caritena samannāgatā mano-du-c-caritena samannāgatā ariyānaṃ upavādakā micchā-diṭṭhikā micchā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā.|| ||

Ime vā pana bhonto sattā kāya-sucaritena samannāgatā vacī sucaritena samannāgatā mano-sucaritena samannāgatā ariyānaṃ anupavādakā sammā-diṭṭhikā sammā-diṭṭhi-kamma-samādānā.|| ||

Te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppannāti iti dibbena cakkhunā visuddhena atikkanta-mānusakena satte passati cavamāne uppajjamāne hīne paṇite suvaṇeṇa dubbaṇeṇa sugate duggate yathā-kammupage satte pajāneyyan" ti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāti sati sati āyatane.|| ||

So sace ākaṅkhati|| ||

"Āsavānaṃ khayā (anāsavaṃ ceto-vimuttiṃ paññā-vimuttiṃ) diṭṭhe'va dhamme sayaṃ abhiññā sacchi-katvā upasampajja vihareyyan' ti.|| ||

Tatra tatr'eva sakkhi-bhabbataṃ pāpuṇāni sati sati āyatane" ti.|| ||

 


Contact:
E-mail
Copyright Statement