Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
VIII. Navaka Nipāta
IV. Mahā Vagga

Sutta 36

Jhāna-Nisasaya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][than] Evaṃ me sutaṃ:|| ||

Sāvatthi nidānaṃ.|| ||

Paṭhamam p'ahaṃ Bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.|| ||

Dutiyam p'ahaṃ Bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.|| ||

Tatiyam p'ahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.|| ||

Catuttham p'ahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmi.|| ||

Ākāsanañ-c'āyatanam p'ahaṃ bhikkhave Nissāya āsavānaṃ khayaṃ vadāmi.|| ||

Viññānañ-c'āyatanam p'ahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.|| ||

Ākiñcaññ'āyatanaṃ p'ahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.|| ||

N'eva-saññā-nā-saññ'āyatanam p'ahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmi.|| ||

"Paṭhamam p'ahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī" ti||
iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ?|| ||

Idha, bhikkhave, vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

So yad eva tattha hoti rūpa-gataṃ,||
vedanā-gataṃ,||
saññā-gataṃ,||
saṅkhāra-gataṃ,||
viññāṇa-gataṃ,||
te dhamme aniccato,||
dukkhato,||
rogato,||
gaṇḍato,||
sallato,||
aghato,||
ābādhato,||
parato,||
palokato,||
suññato,||
[423] anattato samanupassati.|| ||

So tehi dhammehi cittaṃ paṭivāpeti.|| ||

So tehi dhammehi cittaṃ paṭivāpetvā
amatāya dhātuyā cittaṃ upasaṃharati.|| ||

"Etaṃ santaṃ etaṃ paṇītaṃ||
yad idaṃ sabba-saṅkhāra-samatho||
sabb'upadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan" ti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti.|| ||

No ce āsavānaṃ khayaṃ pāpuṇāti ten'eva dhammarāgena tāya dhammanandiyā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.|| ||

Seyyathā pi, bhikkhave, issāso vā issāsantevāsī vā tiṇapurisake.|| ||

Vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepātī ca hoti akkhaṇa-vedhī ca mahato ca kāyassa padā'etā.|| ||

Evam eva kho bhikkhave bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

So yad eva tattha hoti rūpa-gataṃ vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So tehi dhammehi cittaṃ paṭivāpeti.|| ||

Sotehi dhammehi cittaṃ paṭivāpetvā.|| ||

Amatāya dhātuyā cittaṃ upasaṃharati.|| ||

"Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ sabba-saṅkhāra-samatho sabb'upadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānan" ti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti.|| ||

No ce āsavānaṃ khayaṃ pāpuṇāti ten'eva dhammarāgena tāya dhammanandiyā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.|| ||

"Paṭhamam p'ahaṃ bhikkhave jhānaṃ nissāyaṃ āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ.|| ||

Idam etaṃ paṭicca vuttaṃ.|| ||

Dutiyam p'ahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī ti.|| ||

Tatiyam p'ahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī ti.|| ||

Catuttham p'ahaṃ bhikkhave jhānaṃ nissāya āsavānaṃ khayaṃ vadāmī ti.|| ||

Ākāsanañ-c'āyatanam p'ahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmī" ti.|| ||

Iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ:|| ||

Idha, bhikkhave, bhikkhu sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā.|| ||

Nānattasaññānaṃ amanasikārā anatto ākāsoti Ākāsanañ-c'āyatanaṃ upasampajja viharati,||
so yad eva tattha hoti vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So tehi dhammehi cittaṃ paṭivāpeti.|| ||

Sotehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati.|| ||

"Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ sabba-saṅkhāra-samatho sabb'upadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānan" ti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti.|| ||

No ce āsavānaṃ khayaṃ pāpuṇāti ten'eva dhammarāgena tāya dhammanandiyā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.|| ||

Seyyathā pi, bhikkhave, issāso vā issāsantevāsi vā tiṇapurisake vā mattikāpuñje vā yoggaṃ karitvā so aparena samayena durepāti ca hoti akkhaṇa-vedhī ca mahato kāyassa padā'etā.|| ||

Evam eva kho bhikkhave bhikkhu sabbaso rūpa-saññānaṃ samati-k-kamā paṭisasaññānaṃ atthaṅ-gamā nānatta-saññānaṃ amanasikārā anatto ākāsoti Ākāsanañ-c'āyatanaṃ upasampajja viharati. So yad eva tattha hoti vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So tehi dhammehi cittaṃ paṭivāpeti sotehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati.|| ||

"Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ sabba-saṅkhāra-samatho sabb'upadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānan" ti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti.|| ||

No ce āsavānaṃ khayaṃ pāpuṇāti ten'eva dhammarāgena tāya dhammanandiyā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.|| ||

Ākāsanañ-c'āyatanam p'ahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmīti iti yaṃ taṃ vuttaṃ ida me taṃ paṭicca vuttaṃ.|| ||

Viññāṇañ-c'āyatanam p'ahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmīti.|| ||

Ākiñ caññ'āyatanam p'ahaṃ bhikkhave nissāya āsavānaṃ khayaṃ vadāmīti.|| ||

Iti kho pan'etaṃ vuttaṃ,||
kiñ c'etaṃ paṭicca vuttaṃ:||
idha bhikkhave bhikkhu sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma n'atthi kiñciti Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

So yad eva tattha hoti vedanā-gataṃ saññā-gataṃ saṅkhāra-gataṃ viññāṇa-gataṃ te dhamme aniccato dukkhato rogato gaṇḍato sallato aghato ābādhato parato palokato suññato anattato samanupassati.|| ||

So tehi dhammehi cittaṃ paṭivāpeti sotehi dhammehi cittaṃ paṭivāpetvā amatāya dhātuyā cittaṃ upasaṃharati.|| ||

"Etaṃ santaṃ etaṃ paṇītaṃ yad idaṃ sabba-saṅkhāra samatho sabbupadhipaṭi nissaggo taṇha-k-khayo virāgo nirodho Nibbānan" ti.|| ||

So tattha ṭhito āsavānaṃ khayaṃ pāpuṇāti.|| ||

No ce āsavānaṃ khayaṃ pāpuṇāti ten'eva dhammarāgena tāya dhammanandiyā pañcannaṃ ora-m-bhāgiyānaṃ saṃyojanānaṃ pari-k-khayā opapātiko hoti tattha parinibbāyi anāvattidhammo tasmā lokā.|| ||

"Paṭhamam p'ahaṃ bhikkhave jhānaṃ nissāyaṃ āsavānaṃ khayaṃ vadāmī" ti iti yaṃ taṃ vuttaṃ.|| ||

Idam etaṃ paṭicca vuttaṃ.|| ||

Iti kho bhikkhave yāvatā saññā-samāpatti tāvatā aññāpaṭivedho yāni ca kho imāni bhikkhave āyatanāni N'eva-saññā-nā-saññ'āyatanasamāpatti ca saññāvedadhita nirodho ca jhāyīhete bhikkhave bhikkhuna samāpatti-kusalehi samāpāttivuṭṭhāna-kusalehi samāpajjitvā vuṭṭha-hitvā samakkhātabbānīti vadāmī ti.|| ||

 


Contact:
E-mail
Copyright Statement