Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
Navaka Nipāta
Rāgādipeyyālaṃ Vaggo

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

Suttas 39-432

 


[465]

Sutta 93

Navasaññā Suttaṃ

[1][pts] Evaṃ me sutaṃ:|| ||

Rāgassa bhikkhave abhiññāya nava dhammā bhāvetabbā.|| ||

Katame nava?|| ||

Asubha-saññā,||
maraṇa-saññā,||
āhāre paṭikkula-saññā,||
sabba-loke anabhirata-saññā,||
anicca-saññā,||
anicce dukkha-saññā||
dukkhe anatta saññā,||
pahāna-saññā,||
virāga-saññā.|| ||

Rāgassa bhikkhave abhiññāya abhiññāya ime nava dhammā bhāvetabbā ti.|| ||

 


 

Sutta 94

Jhānasamāpatti Suttaṃ

[1][pts] Rāgassa bhikkhave abhiññāya nava dhammā bhāvetabbā.|| ||

Katame nava?

Idha bhikkhave vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaṃ sa-vicāraṃ viveka-jaṃ pīti-sukhaṃ paṭhamaṃ-jhānaṃ upasampajja viharati.|| ||

Vitakka vicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodi-bhāvaṃ avitakkaṃ avicāraṃ samādhi-jaṃ pīti-sukhaṃ dutiyaṃ-jhānaṃ upasampajja viharati.|| ||

Pītiyā ca virāgā upekkhako ca viharati,||
sato ca sampajāno sukhañ ca kāyena paṭisaṃvedeti,||
yantaṃ ariyā āvikkhanti:||
'Upekkhako satimā sukha-vihārī'||
ti taṃ tatiyaṃ-jhānaṃ upasampajja viharati.|| ||

Sukhassa ca pahānā dukkhassa ca pahānā pubb'eva somanassa-domanassānaṃ atthaṅ-gamā adukkha-m-asukhaṃ upekkhā-sati-pārisuddhiṃ catutthaṃ-jhānaṃ upasampajja viharati.|| ||

Sabbaso rūpa-saññānaṃ samati-k-kamā paṭigha-saññānaṃ atthaṅ-gamā nānatta-saññānaṃ amana-sikārā 'anatto ākāso' ti Ākāsanañ-c'āyatanaṃ upasampajja viharati.|| ||

Sabbaso Ākāsanañ-c'āyatanaṃ samati-k-kamma 'Anantaṃ viññāṇan' ti Viññāṇañ-c'āyatanaṃ upasampajja viharati.|| ||

Sabbaso Viññāṇañ-c'āyatanaṃ samati-k-kamma 'n'atthi kiñci' ti Ākiñcaññ'āyatanaṃ upasampajja viharati.|| ||

Sabbaso Ākiñcaññ'āyatanaṃ samati-k-kamma N'eva-saññā-nā-saññ'āyatanaṃ upasampajja viharati.|| ||

Sabbaso N'eva-saññā-nā-saññ'āyatanaṃ samati-k-kamma saññā-vedayita nirodhaṃ upasampajja viharati.|| ||

Rāgassa bhikkhave abhiññāya ime nava dhammā bhāvetabbā ti.|| ||

 


 

Suttas 95-112

[1][pts] Rāgassa bhikkhave pariññāya ... pe ... ||
parikkhāya ... pe ... ||
pahānāya ... pe ... ||
khayāya ... pe ... ||
vayāya ... pe ... ||
virāgāya ... pe ... ||
[466] nirodhāya ... pe ... ||
cāgāya ... pe ... ||
paṭinissaggāya ... pe ... ||
ime nava dhammā bhāvetabbā.|| ||

 


 

Suttas 113-432

[1][pts] Dosassa ... pe ... ||
mohassa ... pe ... ||
ko'dhassa ... pe ... ||
upanāhassa ... pe ... ||
makkhassa ... pe ... ||
palāsassa ... pe ... ||
issāya ... pe ... ||
macchariyassa ... pe ... ||
māyāya ... pe ... ||
sāṭheyyassa ... pe ... ||
ṭhambhassa ... pe ... ||
sārambhassa ... pe ... ||
mānassa ... pe ... ||
ati-mānassa ... pe ... ||
madassa ... pe ... ||
pamādassa ... pe ... ||
abhiññāya ... pe ... ||
pariññāya ... pe ... ||
pari-k-khayāya ... pe ... ||
pahānāya ... pe ... ||
khayāya ... pe ... ||
vayāya ... pe ... ||
virāgāya ... pe ... ||
nirodhāya ... pe ... ||
cāgāya ... pe ... ||
paṭinissaggāya ... pe ... ||
ime nava dhammā bhāvetabbā ti.|| ||

Idam avoca Bhagavā atta-manā te bhikkhu Bhagavato bhāsitaṃ abhinandun ti.|| ||

 


Contact:
E-mail
Copyright Statement