Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
III. Mahā Vagga

Sutta 23

Kāya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[39]

[1][pts][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atthi bhikkhave dhammā kāyena pahātabbā||
no vācāya.|| ||

Atthi bhikkhave dhammā vācāya pahātabbā||
no kāyena.|| ||

Atthi bhikkhave dhammā n'eva kāyena pahātabbā||
no vācāya,||
paññāya disvā disvā pahātabbā.|| ||

 

§

 

3. Katame ca bhikkhave dhammā kāyena pahātabbā||
no vācāya?|| ||

Idha, bhikkhave, bhikkhu akusalaṃ āpanno hoti kañci-d-eva desaṃ kāyena.|| ||

Tam enaṃ anuvicca viññū sabrahma-cārī evam āhaṃsu:|| ||

'Āyasmā kho akusalaṃ āpanno kañci-d-eva desaṃ kāyena,||
sādhu vatāyasmā kāya-du-c-caritaṃ pahāya kāya-su-caritaṃ bhāvetu' ti.|| ||

So anuvicca viññūhi sabrahma-cārīhi vuccamāno kāya-du-c-caritaṃ pahāya kāya-su-caritaṃ bhāveti.|| ||

Ime vuccanti bhikkhave dhammā kāyena pahātabbā no vācāya.|| ||

 

§

 

4. Katame ca bhikkhave dhammā vācāya pahātabbā||
no kāyena?|| ||

Idha, bhikkhave, bhikkhu akusalaṃ āpanno hoti kañci-d-eva desaṃ vācāya.|| ||

Tam enaṃ anuvivacca viññū sabrahma-cārī evam āhaṃsu:|| ||

'Āyasmā kho akusalaṃ āpanno kañci-d-eva desaṃ vācāya,||
sādhu vatāyasmā vacī-du-c-caritaṃ pahāya vacī-su-caritaṃ bhāvetu' ti.|| ||

So anuvicca viññūhi sabrahma-cārīhi vuccamāno vacī-du-c-caritaṃ pahāya vacī-su-caritaṃ bhāveti.|| ||

Ime vuccanti bhikkhave dhammā vācāya pahātabbā,||
no kāyena.|| ||

 

§

 

5. Katame ca bhikkhave dhammā n'eva kāyena pahātabbā||
no vācāya,||
paññāya disvā disvā pahātabbā?|| ||

[1] Lobho bhikkhave n'eva kāyena pahātabbo,||
no vācāya,||
paññāya disvā disvā pahātabbo.|| ||

[2] Doso bhikkhave n'eva kāyena pahātabbo,||
no vācāya,||
paññāya disvā disvā pahātabbo.|| ||

[3] Moho bhikkhave n'eva kāyena pahātabbo,||
no vācāya,||
paññāya disvā disvā pahātabbo.|| ||

[4] Kodho bhikkhave n'eva kāyena pahātabbo,||
no vācāya,||
paññāya disvā disvā pahātabbo.|| ||

[5] Upanāho bhikkhave n'eva kāyena pahātabbo,||
no vācāya,||
paññāya disvā disvā pahātabbo.|| ||

[6] Makkho bhikkhave n'eva kāyena pahātabbo,||
no vācāya,||
paññāya disvā disvā pahātabbo.|| ||

[7] Paḷāso [40] bhikkhave n'eva kāyena pahātabbo,||
no vācāya,||
paññāya disvā disvā pahātabbo.|| ||

[8] Macchariyaṃ bhikkhave n'eva kāyena pahātabbo,||
no vācāya,||
paññāya disvā disvā pahātabbo.|| ||

[9] Pāpikā bhikkhave issā n'eva kāyena pahātabbā,||
no vācāya,||
paññāya disvā disvā pahātabbo.|| ||

 

§

 

6. Katamā ca bhikkhave pāpikā issā?|| ||

Idha, bhikkhave, ijjhati gahapatissa vā gahapati-puttassa vā dhanena vā dhaññena vā rajatena vā jātarūpena vā.|| ||

Tatr'aññatatarassa dāsassa vā upavāsassa vā evaṃ hoti.|| ||

'Aho vat'imassa gahapatissa vā gahapati-puttassa vā na ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā' ti.|| ||

Samaṇo vā pana brāhmaṇo vā lābhī hoti cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānaṃ.|| ||

Tatr'aññatarassa samaṇassa vā brāhmaṇassa vā evaṃ hoti:|| ||

'Aho vata ayam āyasmā na lābhī assa cīvara-piṇḍa-pāta-sen'āsana-gilāna-paccaya-bhesajja-parikkhārānan' ti.|| ||

Ayaṃ vuccati bhikkhave pāpikā issā.|| ||

 

§

 

7. Pāpikā bhikkhave issā n'eva kāyena pahātabbā||
no vācāya,||
paññāya disvā disvā pahātabbā.|| ||

8. Pāpikā bhikkhave icchā n'eva kāyena pahātabbā||
no vācāya,||
paññāya disvā disvā pahātabbā.|| ||

9. Katamā ca bhikkhave pāpikā icchā?|| ||

Idha, bhikkhave, ekacco assaddho samāno||
'"saddho" ti maṃ jāneyyun' ti icchati,||

du-s-sīlo samāno||
'"Sīlavā" ti maṃ jāneyyun' ti icchati,||

appassuto samāno||
'"Bahu-s-suto" ti maṃ jāneyyun' ti icchati,||

saṅgaṇ'ik-ā-rāmo samāno||
'"Pavivitto" ti maṃ jāneyyun' ti icchati,||

kusīto samāno||
'"Āraddha-viriyo" ti maṃ jāneyyun' ti icchati,||

muṭṭha-s-sati samāno||
'"Upatthikasatī" ti maṃ jāneyyun' ti icchati,||

asamāhito samāno||
'"Samāhito" ti maṃ jāneyyun' ti icchati,||

duppañño samāno||
'"Paññavā" ti maṃ jāneyyun' ti icchati,||

akhīṇ'āsavo samāno||
'"Khīṇ'āsavo" ti maṃ jāneyyun' ti icchati.|| ||

[41] Ayaṃ vuccati bhikkhave pāpikā icchā.|| ||

Pāpikā bhikkhave icchā n'eva kāyena pahātabbā||
no vācāya,||
paññāya disvā disvā pahātabbā.|| ||

 

§

 

9. Taṃ ce bhikkhave bhikkhu, lobho abhibhuyya irīyati.|| ||

So evam assa veditabbo:|| ||

'Na ayam āyasmā tathā pajānāti,||
yathā pajānato lobho na hoti,||
tathā h'imaṃ āyasmantaṃ lobho abhibhuyya irīyati' ti.|| ||

Taṃ ce bhikkhave bhikkhu, doso abhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Na ayam āyasmā tathā pajānāti,||
yathā pajānato doso na hoti,||
tathā h'imaṃ āyasmantaṃ doso abhibhuyya irīyati' ti.|| ||

Taṃ ce bhikkhave bhikkhu, moho abhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Na ayam āyasmā tathā pajānāti,||
yathā pajānato moho na hoti,||
tathā h'imaṃ āyasmantaṃ moho abhibhuyya irīyati' ti.|| ||

Taṃ ce bhikkhave bhikkhu, kodho abhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Na ayam āyasmā tathā pajānāti,||
yathā pajānato kodho na hoti,||
tathā h'imaṃ āyasmantaṃ kodho abhibhuyya irīyati' ti.|| ||

Taṃ ce bhikkhave bhikkhu, upanāho abhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Na ayam āyasmā tathā pajānāti,||
yathā pajānato upanāho na hoti,||
tathā h'imaṃ āyasmantaṃ upanāho abhibhuyya irīyati' ti.|| ||

Taṃ ce bhikkhave bhikkhu, makkho abhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Na ayam āyasmā tathā pajānāti,||
yathā pajānato makkho na hoti,||
tathā h'imaṃ āyasmantaṃ makkho abhibhuyya irīyati' ti.|| ||

Taṃ ce bhikkhave bhikkhu, palāso abhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Na ayam āyasmā tathā pajānāti,||
yathā pajānato palāso na hoti,||
tathā h'imaṃ āyasmantaṃ palāso abhibhuyya irīyati' ti.|| ||

Taṃ ce bhikkhave bhikkhu, macchariyaṃ pāpikā issā abhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Na ayam āyasmā tathā pajānāti,||
yathā pajānato macchariyaṃ na hoti,||
tathā h'imaṃ āyasmantaṃ macchariyaṃ abhibhuyya irīyati' ti.|| ||

Taṃ ce bhikkhave bhikkhu, pāpikā issā abhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā issā na hoti,||
tathā h'imaṃ āyasmantaṃ pāpikā issā abhibhuyya irīyati' ti.|| ||

Taṃ ce bhikkhave bhikkhu, pāpikā icchā abhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Na ayam āyasmā tathā pajānāti,||
yathā pajānato pāpikā icchā na hoti,||
tathā h'imaṃ āyasmantaṃ pāpikā icchā abhibhuyya irīyati' ti.|| ||

 

§

 

10. Tañ ce bhikkhave bhikkhuṃ lobho nābhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Tathā ayam āyasmā pajānāti,||
yathā pajānato lobho na hoti,||
tathā h'imaṃ āyasmantaṃ lobho nābhibhuyya irīyati' ti.|| ||

Tañ ce bhikkhave bhikkhuṃ doso nābhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Tathā ayam āyasmā pajānāti,||
yathā pajānato doso na hoti,||
tathā h'imaṃ āyasmantaṃ doso nābhibhuyya irīyati' ti.|| ||

Tañ ce bhikkhave bhikkhuṃ moho nābhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Tathā ayam āyasmā pajānāti,||
yathā pajānato moho na hoti,||
tathā h'imaṃ āyasmantaṃ moho nābhibhuyya irīyati' ti.|| ||

Tañ ce bhikkhave bhikkhuṃ kodho nābhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Tathā ayam āyasmā pajānāti,||
yathā pajānato kodho na hoti,||
tathā h'imaṃ āyasmantaṃ kodho nābhibhuyya irīyati' ti.|| ||

Tañ ce bhikkhave bhikkhuṃ upanāho nābhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Tathā ayam āyasmā pajānāti,||
yathā pajānato upanāho na hoti,||
tathā h'imaṃ āyasmantaṃ upanāho nābhibhuyya irīyati' ti.|| ||

Tañ ce bhikkhave bhikkhuṃ makkho nābhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Tathā ayam āyasmā pajānāti,||
yathā pajānato makkho na hoti,||
tathā h'imaṃ āyasmantaṃ makkho nābhibhuyya irīyati' ti.|| ||

Tañ ce bhikkhave bhikkhuṃ palāso nābhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Tathā ayam āyasmā pajānāti,||
yathā pajānato palāso na hoti,||
tathā h'imaṃ āyasmantaṃ palāso nābhibhuyya irīyati' ti.|| ||

Tañ ce bhikkhave bhikkhuṃ macchariyaṃ nābhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Tathā ayam āyasmā pajānāti,||
yathā pajānato macchariyaṃ na hoti,||
tathā h'imaṃ āyasmantaṃ macchariyaṃ nābhibhuyya irīyati' ti.|| ||

Tañ ce bhikkhave bhikkhuṃ pāpikā issā nābhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā issā na hoti,||
tathā h'imaṃ āyasmantaṃ pāpikā issā nābhibhuyya irīyati' ti.|| ||

Tañ ce bhikkhave bhikkhuṃ pāpikā icchā nābhibhuyya irīyati,||
so evam assa veditabbo:|| ||

'Tathā ayam āyasmā pajānāti,||
yathā pajānato pāpikā icchā na hoti,||
tathā h'imaṃ āyasmantaṃ pāpikā icchā nābhibhuyya irīyatī'" ti.|| ||

 


Contact:
E-mail
Copyright Statement