Aŋguttara Nikāya
Dasaka-Nipāta
V. Akkosa Vagga
Sutta 43
Dutiya Vivādamūla Suttaɱ
Adapted from the 1995 edition of the digital version of the
Sri Lanka Buddha Jayanti Tripitaka Series
and proofed against, and mostly resolved to
the Pali Text Society Aŋguttara-Nikāya
edited by Prof. E. Hardy, PhD., D.D.
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Upāli yena Bhagavā ten'upasaɱkami.|| ||
Upasaɱkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho āyasmā Upāli Bhagavantaɱ etad avoca:|| ||
2. Kati nu kho bhante vivādamūlānī ti?|| ||
Dasa kho Upāli vivādamūlāni.|| ||
Katamāni dasa?|| ||
Idh'Upāli bhikkhu anāpattiɱ 'āpattī' ti dīpenti,||
āpattiɱ 'anāpattī' ti dīpenti,||
lahukaɱ āpattiɱ 'garukaɱ āpattī' ti dīpenti,||
garukaɱ āpattiɱ 'lahukaɱ āpattī' ti dīpenti,||
duṭṭhullaɱ apattiɱ 'aduṭṭhullā appattī' ti dīpenti,||
aduṭṭhullaɱ āpattiɱ 'duṭṭhullāpattī' ti dīpenti,||
sāvasesaɱ āpattiɱ 'anavasesā āpattī' ti dīpenti,||
anavasesaɱ āpattiɱ 'sāvasesāpattī' ti [79] dīpenti,||
sappaṭikammaɱāpattiɱ 'appaṭikammā āpattī' ti dīpenti,||
appaṭikammaɱ āpattiɱ 'sappaṭikammā āpattī' ti dīpenti. ||
Imāni kho Upāli dasa vivādamūlānī ti.|| ||