Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
V. Akkosa Vagga

Sutta 44

Kusinārā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[79]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Kusinārāyaṃ viharati baliharaṇe vana-saṇḍe.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Codakena bhikkhave bhikkhunā paraṃ codetukāmena pañca dhamme ajjhattaṃ pacc'avekkhitvā pañca dhamme ajjhattaṃ upaṭṭha-petvā paro codetabbo.|| ||

Katame pañca dhammā ajjhattaṃ pacc'avekkhitabbā?|| ||

3. Codakena bhikkhave bhikkhunā paraṃ codetukāmena evaṃ pacc'avekkhitabbaṃ:|| ||

'Parisuddha-kāya-samā-cāro nu kho'mhi,||
parisuddhen'amhi kāya-samā-cārena samannāgato acchiddena appaṭimaṃsena,||
saṃvijjati nu kho me eso dhammo,||
udāhu no' ti?|| ||

No ce bhikkhu parisuddha-kāya-samā-cāro hoti||
parisuddhena kāya-samā-cārena samannāgato acchiddena appaṭimaṃsena,||
tassa bhavanti vattāro:|| ||

'Iṅgha tāva āyasmā kāyikaṃ sikkhassū' ti.|| ||

Iti'ssa bhavanti vattāro.|| ||

4. Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ pacc'avekkhitabbaṃ:|| ||

'Parisuddha-vacī-samā-cāro nu kho'mhi, parisuddhen'amhi, vacī-samā-cārena samannāgato acchiddena appaṭimaṃsena,||
saṃvijjati nu kho me eso dhammo,||
udāhu no' ti?|| ||

No ce bhikkhave bhikkhu parisuddha vacī-samā-cāro hoti,||
parisuddhena vacī-samā-cārena samannāgato acchiddena appaṭimaṃsena,||
tassa bhavanti vattāro:|| ||

'Iṅgha tāva āyasmā vācasikaṃ sikkhassū' ti.|| ||

Iti'ssa bhavanti vattāro.|| ||

[80] 5. Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ pacc'avekkhitabbaṃ:|| ||

'Mettaṃ nu kho me cittaṃ pacc'upatthikaṃ sabrahma-cārīsu anāghātaṃ,||
saṃvijjati nu kho me eso dhammo,||
udāhu no' ti?|| ||

No ce bhikkhave bhikkhuno mettaṃ cittaṃ pacc'upatthikaṃ hoti sabrahma-cārīsu anāghātaṃ,||
tassa bhavanti vattāro:|| ||

'Iṅgha tāva āyasmā sabrahma-cārīsu mettaṃ cittaṃ pacc'upaṭṭhapehī' ti.|| ||

Iti'ssa bhavanti vattāro.|| ||

6. Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ pacc'avekkhitabbaṃ:|| ||

'Bahu-s-suto nu kho'mhi suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā,||
majjhe kalyāṇā,||
pariyosāna-kalyāṇā,||
sātthā sa-vyañjanā kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ,
abhivadanti,||
tathā-rūpā me dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā,||
saṃvijjati nu kho me eso dhammo,||
udāhu no' ti?|| ||

No ce bhikkhave bhikkhu bahu-s-suto hoti suta-dharo suta-sannī-cayo,||
ye te dhammā ādi-kalyāṇā,||
majjhe kalyāṇā,||
pariyosāna-kalyāṇā,||
sātthā sa-vyañjanā kevala-paripuṇṇaṃ parisuddhaṃ Brahma-cariyaṃ,||
abhivadanti,||
tathā-rūpāssa dhammā bahu-s-sutā honti dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Tassa bhavanti vattāro:|| ||

'Iṅgha tāva āyasmā āgamaṃ pariyāpuṇassū' ti.|| ||

Iti'ssa bhavanti vattāro.|| ||

7. Puna ca paraṃ bhikkhave codakena bhikkhunā paraṃ codetukāmena evaṃ pacc'avekkhitabbaṃ:|| ||

'Ubhayāni nu kho me Pātimokkhāni vitthārena svāgatāni honti,||
su-vibhattāni su-p-pavattīni su-vinicchitāni suttaso anubyañjanaso,||
saṃvijjati nu kho me eso dhammo,||
udāhu no' ti?|| ||

No ce bhikkhave bhikkhuno ubhayāni Pātimokkhāni [81] vitthārena svāgatāni honti su-vibhattāni su-p-pavattīni su-vinicchitāni suttaso anubyañjanaso,||
idaṃ pan'āyasmā:|| ||

'Kattha vuttaṃ Bhagavatā' ti?|| ||

Iti puṭṭho na sampāyati,||
tassa bhavanti vattāro:|| ||

'Iṅgha tāva āyasmā vinayaṃ sikkhassū' ti.|| ||

Iti'ssa bhavanti vattāro.|| ||

Ime pañca dhammā ajjhattaṃ pacc'avekkhitabbā.|| ||

 

§

 

8. Katame pañca dhammā ajjhattaṃ upaṭṭhapetabbā?|| ||

9. 'Kālena vakkhāmi no akālena,||

bhūtena vakkhāmi no abhūtena,||

saṇhena vakkhāmi no pharusena,||

attha-saṃhitena vakkhāmi no anattha-saṃhitena,||

metta-citto vakkhāmi no dos'antaro' ti.|| ||

Ime pañca dhammā ajjhattaṃ upaṭṭhapetabbā.|| ||

Codakena bhikkhave bhikkhunā ime pañca dhamme ajjhattaṃ pacc'avekkhitvā|| ||

Ime pañca dhamme ajjhattaṃ upaṭṭha-petvā paro codetabbo" ti.|| ||

 


Contact:
E-mail
Copyright Statement