Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VI. Sa-Citta Vagga

Sutta 57

Dutiya Saññā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[106]

[1][pts][olds][bodh] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Dasa imā bhikkhave saññā bhāvitā bahulī-katā maha-p-phalā honti mahā-nisaṃsā amato-gadhā amata-pariyosānā.|| ||

Katamā dasa?|| ||

Anicca-saññā||
anatta-saññā||
maraṇa-saññā||
āhāre paṭikakūla-saññā||
sabba-loke anabhirata-saññā||
atthika-saññā,||
pulavaka-saññā||
vinīlaka-saññā||
vicchiddaka-saññā||
uddhumātaka-saññā.|| ||

Imā kho bhikkhave dasa-saññā bhāvitā bahulī-katā maha-p-phalā honti mahā-nisaṃsā amato-gadhā amata-pariyosānā" ti.|| ||

 


Contact:
E-mail
Copyright Statement