Aŋguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga
Sutta 63
Niṭṭhaŋ-Gata Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][pts][olds] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthiyaɱ viharati.|| ||
Tatra kho Bhagavā bhikkhū āmantesi:|| ||
"Bhikkhavo" ti.|| ||
"Bhadante" ti te bhikkhū Bhagavato paccassosuɱ.|| ||
Bhagavā etad avoca:|| ||
2. "Ye keci bhikkhave mayi niṭṭhaɱ-gatā,||
sabbe te diṭṭhi-sampannā.|| ||
Tesaɱ diṭṭhi-sampannānaɱ||
pañcannaɱ idha niṭṭhā,||
pañcannaɱ idha vihāya niṭṭhā.|| ||
§
Katamesaɱ pañcannaɱ idha niṭṭhā?|| ||
[120] 3. [1] Satta-k-khatt'uparamassa,|| ||
■
[2] kola-ɱ-kolassa,|| ||
■
[3] eka-bījissa,|| ||
■
[4] Sakad-āgāmissa,|| ||
■
[5] yo ca diṭṭhe'va dhamme arahā.|| ||
Imesaɱ pañcannaɱ idha niṭṭhā.|| ||
§
4. Katamesaɱ pañcannaɱ idha vihāya niṭṭhā?|| ||
[1] Antarā-parinibbāyissa,|| ||
■
[2] upahacca-parinibbāyissa,|| ||
■
[3] asankhāra-parinibbāyissa,|| ||
■
[4] sa-sankhāra-parinibbāyissa,|| ||
■
[5] uddhaɱ sotassa Akaniṭṭha-gāmino.|| ||
Imesaɱ pañcannaɱ idha vihāya niṭṭhā.|| ||
§
Ye keci bhikkhave mayi niṭṭhaɱ-gatā,||
sabbe te diṭṭhi-sampannā.|| ||
Tesaɱ diṭṭhi-sampannānaɱ imesaɱ pañcannaɱ idha niṭṭhā,||
imesaɱ pañcannaɱ idha vihāya niṭṭhā" ti.|| ||