Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
VII. Yamaka Vagga

Sutta 65

Paṭhama Sukha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[120]

[1][pts][than] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Sāriputto Magadhesu, viharati Nālakagāmake.|| ||

Atha kho Sāmaṇḍakāni paribbājako [121] yen'āyasmā Sāriputto ten'upasaṅkami.|| ||

Upasaṃkamitvā āyasmatā Sāriputtena saddhiṃ sammodi.|| ||

Sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho Sāmaṇḍakāni paribbājako āyasmantaṃ Sāriputtaṃ etad avoca:|| ||

"Kin nu kho āvuso Sāriputta sukhaṃ||
kiṃ dukkhan" ti.|| ||

2. "Abhinibbatti kho āvuso dukkhā,||
anabhinibbatti sukhā.|| ||

 

§

 

Abhinibbattiyā āvuso sati||
idaṃ dukkhaṃ pāṭikaṅkhaṃ:|| ||

Sītaṃ,||
uṇhaṃ,||
jighacchā,||
pipāsā,||
uccāro,||
passāvo,||
aggi-samphasso,||
daṇḍa-samphasso,||
sattha-samphasso,||
ñāti pi nam mittā pi saṅgamma samāgamma rosenti.|| ||

Abhinibbattiyā āvuso sati idaṃ dukkhaṃ pāṭikaṅkhaṃ.|| ||

3. Anabhinip-phattiyā āvuso sati idaṃ sukhaṃ pāṭikaṅkhaṃ:|| ||

Na sītaṃ,||
na uṇhaṃ,||
na jighacchā,||
na pipāsā,||
na uccāro,||
na passāvo,||
na aggi-samphasso,||
na daṇḍa-samphasso,||
na sattha-samphasso,||
ñāti pi nam mittā pi saṅgamma samāgamma na rosenti.|| ||

Anabhinip-phattiyā āvuso sati idaṃ sukhaṃ pāṭikaṅkhan" ti.|| ||


Contact:
E-mail
Copyright Statement