Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
IX: Thera-Vagga

Sutta 86

Adhimāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[161]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ āyasmā Mahā-Kassapo Rājagahe viharati Veḷuvane Kalandakanivāpe.|| ||

Tatra kho āyasmā [162] Mahā-Kassapo bhikkhū āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho te bhikkhu āyasmato Mahā-Kassapassa paccassosuṃ.|| ||

Āyasmā Mahā-Kassapo etad avoca:|| ||

"Idh'āvuso bhikkhu aññaṃ vyākaroti|| ||

'Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
"nāparaṃ itthattāyā" ti pajānāmī' ti.|| ||

 

§

 

Tam enaṃ Tathāgato vā Tathāgata-sāvako vā jhāyī samāpatti-kusalo para-citta-kusalo para-citta-pariyāya-kusalo samanuyuñjati samanugāhati samanubhāsati.|| ||

So Tathāgatena vā||
Tathāgata-sāvakena vā||
jhāyinā samāpatti-kusalena||
para-citta-kusalena||
para-citta-pariyāya-kusalena||
samanuyuñjiyamāno||
samanugāhiyamāno||
samanubhāsiyamāno||
irīṇaṃ āpajjati,||
vijinaṃ āpajjati,||
anayaṃ āpajjati,||
vyasanaṃ āpajjati,||
anaya-vyasanaṃ āpajjati.|| ||

Tam enaṃ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṃ cetasā ceto paricca mana-sikaroti,|| ||

'Kiṃ nu kho ayam āyasmā aññaṃ vyākaroti:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
'nāparaṃ itthattāyā' ti pajānāmī"' ti?|| ||

 

§

 

Tam enaṃ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṃ cetasā ceto paricca pajānāti.|| ||

Adhimāniko kho ayam āyasmā adhimāna-sacco appatte pattasaññī akate katasaññī anadhigate adhigata-saññī adhimānena aññaṃ vyākarot:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
'nāparaṃ itthattāyā' ti pajānāmī" ti.|| ||

Tam enaṃ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṃ cetasā ceto paricca mana-sikaroti|| ||

'Kin nu kho ayam āyasmā nissāya adhimāniko adhimāna-sacco appatte pattasaññī akate katasaññī anadhigate adhigata-saññī adhimānena aññaṃ vyākaroti:|| ||

"Khīṇā [163] jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
'nāparaṃ itthattāyā' ti pajānāmī" ti.|| ||

Tam enaṃ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṃ cetasā ceto paricca pajānāti.|| ||

Bahu-s-suto kho pana ayam āyasmā||
suta-dharo suta-sanni-cayo,||
ye te dhammā ādi-kalyāṇā,||
majjhe-kalyāṇā,||
pariyosāna-kalyāṇā||
sātthaṃ savyañ janaṃ kevala-paripuṇṇaṃ||
parisuddhaṃ Brahma-cariyaṃ abhivadanti.|| ||

Tathārūpāssa dhammā bahu-s-sutā honti||
dhatā vacasā paricitā manas-ā-nupekkhitā diṭṭhiyā suppaṭi-viddhā.|| ||

Tasmā ayam āyasmā adhimāniko adhimāna-sacco appatte pattasaññī akate katasaññī anadhigate adhigata-saññī adhimānena aññaṃ vyākaroti:|| ||

"Khīṇā jāti,||
vusitaṃ Brahma-cariyaṃ,||
kataṃ karaṇīyaṃ,||
'nāparaṃ itthattāyā' ti pajānāmī" ti.|| ||

Tam enaṃ Tathāgato vā||
Tathāgata-sāvako vā||
jhāyī samāpatti-kusalo||
para-citta-kusalo||
para-citta-pariyāya-kusalo||
evaṃ cetasā ceto paricca pajānāti,||
abhijjhālū kho pana ayam āyasmā||
abhijjhā-pariyuṭṭhitena cetasā bahulaṃ viharati,||
abhijjhā-pariyuṭṭhānaṃ kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Vyāpanno kho pana ayam āyasmā||
vyāpāda-pariyuṭṭhitena cetasā bahulraṃ viharati,||
vyāpāda-pariyuṭṭhānaṃ kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Thīna-middho kho pana ayam āyasmā||
thīna-middha-pariyuṭṭhitena cetasā bahulaṃ viharati,||
thīna-middha-pariyuṭṭhānaṃ kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Uddhato kho pana ayam āyasmā||
uddhacca-pariyuṭṭhitena cetasā bahulaṃ viharati,||
uddhacca-pariyuṭṭhānaṃ kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Vici-kiccho kho pana ayam āyasmā||
vicikicchā-pariyuṭṭhitena cetasā bahulaṃ viharati,||
vicikicchā-pariyuṭṭhānaṃ kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Kammārāmo kho pana ayam āyasmā||
kamma-rato kamm'ārāmataṃ anuyutto||
[164] kamm-ā-rāmatā kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Bhassārāmo kho pana ayam āyasmā||
bhassa-rato bhass-ā-rāmataṃ anuyutto,||
bhass-ā-rāmatā kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Niddārāmo kho pana ayam āyasmā||
niddā-rato nidd-ā-rāmataṃ anuyutto||
nidd-ā-rāmatā kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Saṅgaṇikārāmo kho pana ayam āyasmā||
saṅgaṇ'ikarato saṅgaṇ'ik-ā-rāmataṃ anuyutto,||
saṅgaṇ'ik-ā-rāmatā kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

Muṭṭha-s-sati kho pana ayam āyasmā||
uttariṃ karaṇīye oramatta-kena visesādhi-gamena antarā-vosānaṃ āpanno||
antarā-vosāna-gamanaṃ kho pana||
Tathāgata-p-pavedite Dhamma-Vinaye parihānam etaṃ.|| ||

So vat'āvuso bhikkhu ime dasa-dhamme a-p-pahāya imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī ti n'etaṃ ṭhānaṃ vijjati.|| ||

So vat'āvuso bhikkhu ime dasa-dhamme pahāya imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjissatī ti ṭhāname taṃ vijjatī" ti.|| ||

 


Contact:
E-mail
Copyright Statement