Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
X: Upāsaka-Vagga

Sutta 91

Kāma-Bhogī Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[176]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Atha kho Anāthapiṇḍiko gahapati yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho Anāthapiṇḍikaṃ gahapatiṃ Bhagavā etad avoca:|| ||

[177] 2. "Dasa yime gahapati kāma-bhogī santo saṃvijj'amānā lokasmiṃ.|| ||

Katame dasa?|| ||

3. Idha gahapati ekacco kāma-bhogī adhammena bhoge pariyesati sāhasena||
adhammena bhoge pariyesitvā sāhasena,||
na attāṇaṃ sukheti pīneti,||
na saṃvibhajati||
na puññāni karoti.|| ||

4. Idha pana gahapati ekacco kāma-bhogī adhammena bhoge pariyesati sāhasena||
adhammena bhoge pariyesitvā sāhasena,||
attāṇaṃ sukheti pīneti,||
na saṃvibhajati,||
na puññāni karoti.|| ||

5. Idha pana gahapati ekacco kāma-bhogī adhammena bhoge pariyesati sāhasena||
adhammena bhoge pariyesitvā sāhasena,||
attāṇaṃ sukheti pīneti,||
saṃvibhajati,||
puññāni karoti.|| ||

6. Idha pana gahapati ekacco kāma-bhogī dhamm-ā-dhammena bhoge pariyesati sāhasena pi||
asāhasena pi,||
dhamm-ā-dhammena bhoge pariyesitvā sāhasena pi||
asāhasena pi||
na attāṇaṃ sukheti pīneti,||
na saṃvihajati,||
na puññāni karoti.|| ||

7. Idha pana gahapati ekacco kāma-bhogī dhamm-ā-dhammena bhoge pariyesati sāhasena pi||
asāhasena pi,||
dhamm-ā-dhammena bhoge pariyesitvā sāhasena pi||
asāhasena pi||
attāṇaṃ sukheti pīneti,||
na saṃvibhajati,||
na puññāni karoti.|| ||

8. Idha pana gahapati ekacco kāma-bhogī dhamm-ā-dhammena bhoge pariyesati sāhasena pi||
asāhasena pi,||
dhamm-ā-dhammena bhoge pariyesitvā sāhasena pi||
asāhasena pi||
attāṇaṃ sukheti pīneti,||
saṃvibhajati,||
puññāni karoti.|| ||

9. Idha pana ekacco kāma-bhogī dhammena bhege pariyesati asāhasena,||
dhammena bhege pariyesitvā asāhasena||
na attāṇaṃ sukheti pīneti,||
na saṃvibhajati,||
na puññāni karoti.|| ||

10. Idha pana gahapati ekacco kāma-bhogī dhammena bhoge pariyesati asāhasena,||
dhammena bhoge pariyesitvā [178] asāhasena||
attāṇaṃ sukheti pīneti,||
na saṃvibhajati,||
na puññāni karoti.|| ||

11. Idha pana gahapati ekacco kāma-bhogī dhammena bhoge pariyesati asāhasena,||
dhammena bhoge pariyesitvā asāhasena||
attāṇaṃ sukheti pīneti,||
saṃvibhajati,||
puññāni karoti.|| ||

Te ca bhoge gadito mucchito ajjhāpanno ānādīnava dassāvī anissaraṇa-pañño paribhuñjati.|| ||

12. Idha pana gahapati ekacco kāma-bhogī dhammena bhoge pariyesati asāhasena,||
dhammena bhoge pariyesitvā asāhasena||
attāṇaṃ sukheti pīneti,||
saṃvibhajati,||
puññāni karoti.|| ||

Te ca bhoge agadito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjati.|| ||

 

§

 

13. Tatra gahapati yvāyaṃ kāma-bhogī adhammena bhoge pariyesati sāhasena,||
adhammena bhoge pariyesitvā sāhasena,||
na attāṇaṃ sukheti pīneti,||
na saṃvibhajati,||
na puññāni karoti:||
ayaṃ gahapati kāma-bhogī tīhi ṭhānehi gārayho.|| ||

'Adhammena bhoge pariyesati sāhasenā' ti||
iminā paṭhamena ṭhānena gārayho.|| ||

'Na attāṇaṃ sukheti pīne' ti||
iminā dutiyena ṭhānena gārayho.|| ||

'Na saṃvibhajati, na puññāni karotī' ti||
iminā tatiyena ṭhānena gārayho.|| ||

Ayaṃ gahapati kāma-bhogī imehi tīhi ṭhānehi gārayho.|| ||

14. Tatra gahapati yvāyaṃ kāma-bhogī adhammena bhoge pariyesati sāhasena,||
adhammena bhoge pariyesitvā sāhasena||
attāṇaṃ sukheti pīneti,||
na saṃvibhajati,||
na puññāni karoti:||
ayaṃ gahapati kāma-bhogī dvīhi ṭhānehi gārayho,||
ekena ṭhānena pāsaṃso.|| ||

'Adhammena bhoge pariyesati sāhasenā' ti||
iminā paṭhamena ṭhānena gārayho.|| ||

'Attānaṃ sukheti pīnetī' ti||
iminā eketa ṭhānena pāsaṃso.|| ||

'Na saṃvibhajati,||
na puññāni karotī' ti||
iminā dutiyena ṭhānena gārayho.|| ||

Ayaṃ gahapati kāma-bhogī imehi dvīhi ṭhānehi gārayho||
iminā ekena ṭhānena pāsaṃso.|| ||

[179] 15. Tatra gahapati yvāyaṃ kāma-bhogī adhammena bhoge pariyesati sāhasena,||
adhammena bhoge pariyesitvā sāhasena||
attāṇaṃ sukheti pīneti,||
saṃvibhajati,||
puññāni karoti:||
ayaṃ gahapati kāma-bhogī ekena ṭhānena gārayho,||
dvīhi ṭhānehi pāsaṃso.|| ||

'Adhammena bhoge pariyesati sāhasenā' ti||
iminā ekena ṭhānena gārayho.|| ||

'Attānaṃ sukheti pīnetī' ti||
iminā paṭhameta ṭhānena pāsaṃso.|| ||

'Saṃvibhajati, puññāni karotī, ti||
iminā dutiyena ṭhānena pāsaṃso.|| ||

Ayaṃ gahapati kāma-bhogī iminā ekena ṭhānena gārayho,||
imehi dvīhi ṭhānehi pāsaṃso.|| ||

16. Tatra gahapati yavāyaṃ kāma-bhogī dhamm-ā-dhammena bhoge pariyesati sāhasena pi||
asāhasena pi,||
dhamm-ā-dhammena bhege pariyesitvā sāhasena pi||
asāhasena pi||
na attāṇaṃ sukheti pīneti||
na saṃvibhajati,||
na puññāni karoti:||
ayaṃ gahapati kāma-bhogī ekena ṭhānena pāsaṃso,||
tīhi ṭhānehi gārayho.|| ||

'Dhammena bhoge pariyesati asāhasenā' ti||
iminā ekena ṭhānena pāsaṃso.|| ||

'Adhammena bhoge pariyesati sāhasenā' ti||
iminā paṭhamena ṭhānena gārayho.|| ||

'Na attāṇaṃ sukheti pīnetī' ti||
iminā dutiyena ṭhāne gārayho.|| ||

'Na saṃvibhajati,||
na puññāni karotī' ti||
iminā tatiyena ṭhānena gārayho.|| ||

Ayaṃ gahapati kāma-bhogī iminā ekena ṭhānena pāsaṃso,||
imehi tīhi ṭhānehi gārayho.|| ||

17. Tatra gahapati yvāyaṃ kāma-bhogī dhamm-ā-dhammena bhoge pariyesati sāhasena pi||
asāhasena pi,||
dhamm-ā-dhammena bhoge pariyesitvā sāhasena pi||
asāhasena pi,||
attāṇaṃ sukheti pīneti||
na saṃvibhajati||
na puññāni karoti:||
ayaṃ gahapati kāma-bhogī dvīhi ṭhānehi pāsaṃso,||
dvīhi ṭhānehi gārayho.|| ||

'Dhammena bhoge pariyesati asāhasenā' ti||
iminā paṭhamena ṭhānena pāsaṃso.|| ||

'Adhammena bhoge pariyesati sāhasenā' ti||
iminā paṭhamena ṭhanena gārayho.|| ||

'Attānaṃ sukheti pīnetī' ti||
iminā dutiyena ṭhānena pāsaṃso.|| ||

'Na saṃvibhajati,||
na puññāni karotī' ti||
iminā dutiyena ṭhānena gārayho. [180]|| ||

Ayaṃ gahapati kāma-bhogī||
imehi dvīhi ṭhānehi pāsaṃso,||
imehi dvīhi ṭhānehi gārayho.|| ||

18. Tatra gahapati yvāyaṃ kāma-bhogī dhamm-ā-dhammena bhoge pariyesati sāhasena pi||
asāhasena pi||
dhamm-ā-dhammena bhoge pariyesitvā sāhasena pi||
asāhasena pi,||
attāṇaṃ sukheti pīneti,||
saṃvibhajati puññāni karoti:||
ayaṃ gahapati kāma-bhogī tīhi ṭhānehi pāsaṃso,||
ekena ṭhānena gārayho.|| ||

'Dhammena bhoge pariyesati asāhasenā' ti||
iminā paṭhamena ṭhānena pāsaṃso.|| ||

'Adhammena bhoge pariyesati sāhasenā' ti||
iminā ekena ṭhānena gārayho.|| ||

'Attānaṃ sukheti pīnetī' ti||
iminā dutiyena ṭhānena pāsaṃso.|| ||

'Saṃvibhajati, puññāni karotī' ti||
iminā tatiyena ṭhānena pāsaṃso.|| ||

Ayaṃ gahapati kāma-bhogī imehi tīhi ṭhānehi pāsaṃso,||
iminā ekena ṭhānena gārayho.|| ||

19. Tatra gahapati yvāyaṃ kāma-bhogī dhammena bhoge pariyesati asāhasena,||
dhammena bhoge pariyesitvā asāhasena||
na attāṇaṃ sukheti pīneti,||
na saṃvibhajati,||
na puññāni karoti:||
ayaṃ gahapati kāma-bhogī ekena ṭhānena pāsaṃso,||
dvīhi ṭhānehi gārayho.|| ||

'Dhammena bhoge pariyesati asāhasenā' ti||
iminā ekena ṭhānena pāsaṃso.|| ||

'Na attāṇaṃ sukheti pīnetī'ti,||
iminā paṭhamena ṭhānena gārayho.|| ||

'Na saṃvibhajati,||
na puññāni karotī'ti||
iminā dutiyena ṭhānena gārayho.|| ||

Ayaṃ gahapati kāma-bhogī iminā ekena ṭhānena pāsaṃso,||
imehi dvīhi ṭhānehi gārayho.|| ||

20. Tatra gahapati, yvāyaṃ kāma-bhogī dhammena bhoge pariyesati asāhasena,||
dhammena bhoge pariyesitvā asāhasena||
attāṇaṃ sukheti pīneti,||
na saṃvibhajati,||
na puññāni karoti:||
ayaṃ gahapati kāma-bhogī dvīhi ṭhānehi pāsaṃso,||
ekena ṭhānena gārayho.|| ||

'Dhammena bhoge pariyesati asāhasenā' ti||
iminā paṭhamena ṭhānena pāsaṃso.|| ||

'Attānaṃ sukheti pīnetī' ti,||
iminā dutiyena ṭhānena pāsaṃso.|| ||

'Na saṃvibhajati na puññāni karotī' ti||
iminā enena ṭhānena gārayho.|| ||

[181] Ayaṃ gahapati kāma-bhogī imehi dvīhi ṭhānehi pāsaṃso,||
iminā ekena ṭhānena gārayho.|| ||

21. Tatra gahapati, yvāyaṃ kāma-bhogī dhammena bhoge pariyesati asāhasena,||
dhammena bhoge pariyesitvā asāhasena||
attāṇaṃ sukheti pīneti||
saṃvibhajati,||
puññāni karoti,||
te ca bhoge gadito mucchito ajjhāpanno anādīnava dassāvī anissaraṇa pañño paribhuñjati.|| ||

Ayaṃ gahapati, kāma-bhogī tīhi ṭhānehi pāsaṃso,||
ekena ṭhānena gārayho.|| ||

'Dhammena bhoge pariyesati asāhasenā' ti||
iminā paṭhamena ṭhānena pāsaṃso.|| ||

'Attānaṃ sukheti pīnetī' ti||
iminā dutiyena ṭhānena pāsaṃso.|| ||

Saṃvibhajati puññāni karotī' ti||
iminā tatiyena ṭhānena pāsaṃso.|| ||

'Te ca bhoge gadito mucchito ajjhāpanno anādīnava-dassāvī anissaraṇapañ peribhuñjatī' ti,||
iminā ekena ṭhānena gārayho.|| ||

Ayaṃ gahapati kāma-bhogī imehi tīhi ṭhānehi pāsaṃso,||
iminā ekena ṭhānena gārayho.|| ||

22. Tatra gahapati yvāyaṃ kāma-bhogī dhammena bhoge pariyesati asāhasena,||
dhammena bhoge pariyesitvā asāhasena||
attāṇaṃ sukheti pīneti||
saṃvibhajati puññāni karoti,||
te ca bhoge agadito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa pañño paribhuñjati.|| ||

Ayaṃ gahapati, kāma-bhogī catūhi ṭhānehi pāsaṃso.|| ||

'Dhammena bhoge pariyesati asāhasenā' ti||
iminā paṭhamena ṭhānena pāsaṃso.|| ||

'Attānaṃ sukheti pīnetī' ti||
iminā dutiyena ṭhānena pāsaṃso.|| ||

'Saṃvibhajati,||
puññāni karotī' ti||
iminā tatiyena ṭhānena pāsaṃso.|| ||

'Te ca bhoge agadito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa-pañño paribhuñjatī'ti,||
iminā catutthena ṭhānena pāsaṃso.|| ||

Ayaṃ gapahati kāma-bhogī imehi catūhi ṭhanehi pāsaṃso.|| ||

Ime kho gahapati dasa kāma-bhogī santo saṃvijj'amānā lokasmiṃ.|| ||

 

§

 

Imesaṃ kho gahapati dasannaṃ kāma-bhogīnaṃ yvāyaṃ kāma-bhogī dhammena bhoge pariyesati asāhasena||
[182] dhammena bhoge pariyesitvā asāhasena,||
attāṇaṃ sukheti pīneti||
saṃvijati puññāni karoti,||
te ca bhoge agadito amucchito anajjhāpanno ādīnava-dassāvī nissaraṇa pañ peribhuñjati,||
ayaṃ imesaṃ dasannaṃ kāma-bhogīnaṃ aggo ca||
seṭṭho ca||
pāmokkho ca||
uttamo ca||
pavaro ca.|| ||

Seyyathā pi gahapati gavā khīraṃ,||
khīramhā dadhi,||
dadhimhā navanītaṃ,||
navanītamhā sappi,||
sappimhā sappi-maṇḍo tattha aggam akkhāyati,||
evam eva kho gagapati imesaṃ dasannaṃ kāma-bhogīnaṃ yvāyaṃ kāma-bhogī dhammena bhoge pariyesati asāhasena,||
dhammena bhoge pariyesitvā asāhasena||
attāṇaṃ sukheti pīneti||
saṃvibhajati,||
puññāni karoti,||
te ca bhoge agadito amucchito anajjhāpanno ādīnava dassāvī nissaraṇa pañ peribhuñjati.|| ||

Ayaṃ imesaṃ dasannaṃ kāma-bhogīnaṃ aggo ca||
seṭṭho ca||
pāmokkho ca||
uttamo ca||
pavaro cā" ti.|| ||

 


Contact:
E-mail
Copyright Statement