Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XI: Samaṇa-Saññā-Vagga

Sutta 106

Nijjara Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[215]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Dasa imāni bhikkhave nijjara-vatthūni.|| ||

Katamāni dasa?|| ||

3. Sammā-diṭṭhikassa bhikkhave micchā-diṭṭhi nijjiṇṇā hoti,||
ye ca micchā-diṭṭhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-diṭṭhi-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

4. Sammā-saṃkappassa bhikkhave micchā-saṅkappo nijjiṇṇo hoti,||
ye ca micchā-saṅkappa-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-saṅkappa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

5. Sammā-vācassa bhikkhave micchā-vācā nijjiṇṇo hoti,||
ye ca micchā-vācā-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-vācā-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

6. Sammā-kammantassa bhikkhave micchā-kammanto nijjiṇṇo hoti,||
ye ca micchā-kammanta-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-kammanta-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

7. Sammā-ājīvassa bhikkhave micchā-ājīvo nijjiṇṇo hoti,||
ye ca micchā-ājīva-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-ājīva-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

8. Sammā-vāyāmassa bhikkhave micchā-vāyāmo nijjiṇṇo hoti,||
ye ca micchā-vāyāma-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-vāyāma-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

9. Sammā-satissa bhikkhave micchā-sati nijjiṇṇā hoti,||
ye ca micchā-sati-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-sati-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

10. Sammā-samādhissa bhikkhave micchā-samādhi nijjiṇṇo hoti,||
ye ca micchā-samādhi paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-samādhi-paccayā ca aneke [216] kusalā dhammā bhavanā pāripūriṃ gacchanti.|| ||

11. Sammā-ñāṇassa bhikkhave micchā-ñāṇaṃ nijjiṇṇaṃ hoti,||
ye ca micchā-ñāṇa paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-ñāṇa-paccayā ca aneke kusalā dhammā bhavanā pāripūriṃ gacchanti.|| ||

12. Sammā-vimuttissa bhikkhave micchā-vimutti nijjiṇṇā hoti,||
ye ca micchivimutti-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa nijjiṇṇā honti,||
sammā-vimutti-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Imāni kho bhikkhave dasa-nijjara-vatthunī" ti.|| ||

 


Contact:
E-mail
Copyright Statement