Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XI: Samaṇa-Saññā-Vagga

Sutta 107

Dhovana Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[216]

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Atthi bhikkhave dakkhiṇesu jana-padesu dhopanaṃ nāma tattha hoti annam pi||
pānam pi||
khajjam pi||
bhojjam pi||
leyyam pi||
peyyam pi||
naccam pi||
gitam pi||
vāditam pi.|| ||

Atth'etaṃ bhikkhave dhopanaṃ,||
n'etaṃ n'atthiti vadāmi.|| ||

Tañ ca kho etaṃ bhikkhave dhopanaṃ hīnaṃ gammaṃ pothujjanikaṃ anariyaṃ anattha saṃhitaṃ,||
na nibbidāya||
na virāgāya||
na nirodhāya||
na upasamayā||
na abhiññāya||
na sambodhāya||
na Nibbānāya saṃvaṭṭa ti.|| ||

 

§

 

Ahañ ca kho bhikkhave ariyaṃ dhopanaṃ desissāmī.|| ||

Yaṃ dhopanaṃ ekanta-nibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati.|| ||

Yaṃ dhopanaṃ āgamma jāti-dhammā sattā jātiyā parimuccanti,||
jarā-dhammā sattā jarāya parimuccanti,||
maraṇa-dhammā sattā maraṇena parimuccanti,||
soka-parideva-dukkha-domanass'upāyāsadhammā sattā soka-parideva-dukkha-domanass'upāyāsehi parimuccanti.|| ||

Taṃ suṇātha,||
sādhukaṃ manasi-karotha,||
bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ||
Bhagavā etad avoca:|| ||

3. Katamañ ca taṃ bhikkhave ariyaṃ dhopanaṃ yaṃ dhopanaṃ ekanta nibbidāya virāgāya nirodhāya upasamāya [217] abhiññāya sambodhāya Nibbānāya saṃvaṭṭati,||
yaṃ dhopanaṃ āgamma jāti-dhammā sattā jātiyā parimuccanti,||
jarā-dhammā sattā jarāya parimuccanti,||
maraṇa-dhammā sattā maraṇena parimuccanti,||
soka-parideva-dukkha-domanass'upāyāsadhammā sattā soka-parideva dukkha-domanass'upāyāsehi parimuccanti?|| ||

Sammā-diṭṭhikassa bhikkhave micchā-diṭṭhi niddhotā hoti,||
ye ca micchā diṭṭhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhotā honti,||
sammā-diṭṭhi-paccayā ca aneke kusalā dhammā bhavanā pāripūriṃ gacchanti.|| ||

Sammā-saṅkappassa bhikkhave micchā-saṅkappo niddhoto hoti,||
ye ca micchā-saṅkappa-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhotā honti,||
sammā-saṅkappa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-vācassa bhikkhave micchā-vācā niddhotā hoti,||
ye ca sammā-vācā paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhotā honti,||
sammā-vācā-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-kammantassa bhikkhave micchā-kammanto niddhoto hoti,||
ye ca micchā-kammantapa ccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhotā honti,||
sammā-kammanta-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā ājīvassa bhikkhave micchā ājīvo niddhoto hoti,||
ye ca micchā ājīva-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhotā honti,||
sammā ājīva-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā vāyāmassa bhikkhave micchā-vāyāmo niddhoto hoti,||
ye ca micchā-vāyāma paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhotā honti,||
sammā-vāyāma paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-satissa bhikkhave micchā-sati niddhotā hoti,||
ye ca micchā-sati-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhotā honti,||
sammā-sati-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-samādhissa bhikkhave micchā-samādhi niddhoto hoti,||
ye ca micchā-samādhi-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhotā honti,||
sammā-samādhi-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā-ñāṇassa bhikkhave micchā-ñāṇaṃ niddhotaṃ hoti,||
ye ca micchā-ñāṇa-paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhotā honti,||
sammā-ñāṇa-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Sammā vimuttissa bhikkhave micchā-vimutti niddhotā hoti,||
ye ca micchā-vimutti paccayā aneke pāpakā akusalā dhammā sambhavanti,||
te c'assa niddhotā honti,||
sammā-vimutti-paccayā ca aneke kusalā dhammā bhāvanā-pāripūriṃ gacchanti.|| ||

Idaṃ kho taṃ bhikkhave ariyaṃ dhopanaṃ,||
yaṃ dhopanaṃ ekanta nibbidāya virāgāya,||
nirodhāya,||
upasamāya abhiññāya sambodhāya Nibbānāya saṃvaṭṭati,||
yaṃ dhopanaṃ āgamma jāti-dhammā sattā jātiyā parimuccanti,||
jarā-dhammā sattā jarāya parimuccanti,||
maraṇa-dhammā sattā maraṇena parimuccanti,||
soka-parideva-dukkha-domanass'upāyāsadhammā sattā soka-parideva dukkha-domanassu pāyāsehi parimuccantī" ti.|| ||

 


Contact:
E-mail
Copyright Statement