Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XI: Samaṇa-Saññā-Vagga

Sutta 111

Paṭhama Asekha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[221]

[1][pts] Evaṃ me sutaṃ:|| ||

2. Atha kho aññataro bhikkhu yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinno kho so bhikkhu Bhagavantaṃ etad avoca.|| ||

"'Asekho asekho' tī bhante vuccati,||
kittāvatā nu kho bhante bhikkhu asekho hotī" ti?|| ||

"Idha bhikkhu asekhāya sammā-diṭṭhiyā samannāgato hoti,||
asekhena sammā-saṅkappena samannāgato hoti,||
asekhāya sammā-vācāya samannāgato hoti,||
asekhena sammā-kammantena samannāgato hotī,||
asekhena sammā-ājīvena samannāgato hoti,||
asekhena sammā-vāyāmena samannāgato hoti,||
asekhāya sammā-satiyā samannāgato hoti,||
asekhena sammā-samādhinā samannāgato hoti,||
asekhena sammā-ñāṇena samannāgato hoti,||
asekhāya sammā-vimuttiyā samannāgato hoti.|| ||

Evaṃ kho bhikkhu, bhikkhu asekho hotī" ti.|| ||

 


Contact:
E-mail
Copyright Statement