Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XV: Ariya-Vagga

Sutta 145

Ariya-Magga Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati.|| ||

Tatra kho Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Ariya-Maggañ ca vo bhikkhave desissāmi, anAriya-Maggañ ca.|| ||

Taṃ suṇātha sādhukaṃ manasi-karotha bhāsissāmī" ti.|| ||

"Evaṃ bhante" ti kho te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

"Katamañ ca bhikkhave anariya-maggo?

Micchā-diṭṭhi,||
micchā-saṅkappo,||
micchā-vācā,||
micchā-kammanto,||
micchā-ājīvo,||
micchā-vāyāmo,||
micchā-sati,||
micchā-samādhi,||
micchā-ñāṇaṃ,||
micchā-vimutti.|| ||

Ayaṃ vuccati bhikkhave anariya-maggo.|| ||

 

§

 

Katamañ ca bhikkhave ariyo Maggo?|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā-ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā-samādhi,||
sammā-ñāṇaṃ,||
sammā-vimutti.|| ||

Ayaṃ vuccati bhikkhave ariyo Maggo" ti|| ||

 


Contact:
E-mail
Copyright Statement