Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
X. Dasaka-Nipāta
XVII: Jāṇussoṇi-Vagga

Sutta 174

Kamma-Nidāna Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[1][pts][olds] Evaṃ me sutaṃ:|| ||

Ekaṃ samayaṃ Bhagavā bhikkhū āmantesi:|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti te bhikkhū Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. "Pāṇ-ā-tipātam p'ahaṃ bhikkhave tividhaṃ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Adinn'ādānam p'ahaṃ bhikkhave kividhaṃ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Kāmesu micchā-cāram p'ahaṃ bhikkhave tividhaṃ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Musā-vādam p'ahaṃ bhikkhave tividhaṃ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Pisuṇaṃ-vācam p'ahaṃ bhikkhave tividhaṃ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Pharusaṃ-vācam p'ahaṃ bhikkhave tividhaṃ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Sampha-p-palāpam p'ahaṃ bhikkhave tividhaṃ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Abhijjham p'ahaṃ [262] bhikkhave tividhaṃ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Vyāpādam p'ahaṃ bhikkhave tividhaṃ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Micchā-diṭṭhim p'ahaṃ bhikkhave tividhaṃ vadāmi||
lobha-hetukam pi||
dosa-hetukam pi||
moha-hetukam pi.|| ||

Iti kho bhikkhave||
lobho kamma-nidāna sambhavo,||
doso kamma-nidāna sambhavo,||
moho kamma-nidāna sambhavo.|| ||

Lobha-k-khayā kamma-nidāna-saṅkhayo,||
dosa-k-khayā kamma-nidāna-saṅkhayo,||
moha-k-khayā kamma-nidāna-saṅkhayo" ti.|| ||

 


Contact:
E-mail
Copyright Statement