Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya

Sutta 2

Na Cetanā-Karaṇīya Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[312]

[1][pts][than] "Sīla-vato bhikkhave sīla-samapannassa na cetanāya karaṇīyaṃ:|| ||

'Avi-p-paṭisāro me uppajjatū' ti.|| ||

Dhammatā esā bhikkhave, yaṃ sīla-vato sīla-sampannassa avi-p-paṭisāro uppajjati.|| ||

Avi-p-paṭisārissa bhikkhave na cetanāya karaṇīyaṃ:|| ||

'Pāmujjaṃ me uppajjatū' ti.|| ||

Dhammatā esā bhikkhave yaṃ avi-p-paṭisārissa pāmujjaṃ uppajjati.|| ||

Pamuditassa bhikkhave na cetanāya karaṇīyaṃ:|| ||

'Pīti me uppajjatū' ti.|| ||

Dhammatā esā bhikkhave yaṃ pamuditassa pīti uppajjati.|| ||

Pītamanassa bhikkhave na cetanāya karaṇīyaṃ:|| ||

'Kāyo me passambhatū' ti.|| ||

Dhammatā esā bhikkhave pītamanassa kāyo passambhati.|| ||

Pa-s-saddha-kāyassa bhikkhave na cetanāya karaṇīyaṃ:|| ||

'Sukhaṃ vediyāmī' ti.|| ||

Dhammatā esā bhikkhave yaṃ pa-s-saddha-kāyo sukhaṃ vediyati.|| ||

Sukhino bhikkhave na cetanāya karaṇīyaṃ:|| ||

'Cittaṃ me samādhīyatū' ti.|| ||

Dhammatā esā bhikkhave yaṃ sukhino cittaṃ samādhiyati.|| ||

Samāhitassa bhikkhave na cetanāya karaṇīyaṃ:|| ||

'Yathā-bhūtaṃ pajānāmi passāmī' ti.|| ||

Dhammatā [313] esā bhikkhave yaṃ samāhito yathā-bhūtaṃ pajānāti passati.|| ||

Yathā-bhūtaṃ bhikkhave jānato passato na cetanāya kāraṇīyaṃ:|| ||

'Nibbindāmī' ti.|| ||

Dhammatā esā bhikkhave yaṃ yathā-bhūtaṃ jānaṃ passaṃ nibbindati.|| ||

Nibbinnassa bhikkhave na cetanāya karaṇīyaṃ:|| ||

'Virajjāmī' ti.|| ||

Dhammatā esā bhikkhave yaṃ nibbinno virajjati.|| ||

Virattassa bhikkhave na cetanāya karaṇīyaṃ:|| ||

'Vimutti-ñāṇa-dassanaṃ sacchi-karomī' ti.|| ||

Dhammatā esā bhikkhave yaṃ viratto vimutti-ñāṇa-dassanaṃ sacchi-karoti.|| ||

2. Iti kho bhikkhave virāgo,||
vimutti-ñāṇa-dassanattho,||
vimutti-ñāṇa-dassan-ā-nisaṃso,||
nibbidā virāgatthā,||
virāgā-nisaṃsā,||
yathā-bhūta-ñāṇa-dassanaṃ nibbidatthaṃ,||
nibbidā-nisaṃsaṃ,||
samādhi yathā-bhūta-ñāṇa-dassanattho,||
yathā-bhūta-ñāṇa-dassan-ā-nisaṃso,||
sukhaṃ samādhatthaṃ,||
samādhā-nisaṃsaṃ,||
passaddhi sukhatthā,||
sukh-ā-nisaṃsā,||
pīti pa-s-saddhatthā,||
passaddhā-nisaṃsā,||
pāmujjaṃ pītatthaṃ,||
pīt-ā-nisaṃsaṃ,||
avi-p-paṭisāro pāmujjattho,||
pāmujj-ā-nisaṃso,||
kusalāni sīlāni,||
avi-p-paṭisāra-t-thāni,||
avi-p-paṭisār-ā-nisaṃsāni.|| ||

Iti kho bhikkhave dhammā ca dhamme abhisandenti.|| ||

Dhammā ca dhamme paripūrenti a-pāra-apāraṅgamanāyā" ti.|| ||

 


Contact:
E-mail
Copyright Statement