Aŋguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya
Sutta 8
Saññā-Manasikārā Suttaɱ (b)
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
1. [pts] 1. Atha kho āyasmā Ānando Bhagavato bhāsitaɱ abhinan'ditvā anumo-ditvā uṭṭhāy āsanā Bhagavantaɱ abhivādetvā [320] padakkhiṇaɱ katvā yen'āyasmā Sāriputto ten'upasankami,||
upasankamitvā āyasmatā Sāriputtena saddhim sammodi;||
sammodanīyaɱ kathaɱ sārāṇīyaɱ vitisāretvā ekamantam nisīdi.|| ||
Eka-m-antaɱ nisinno kho āyasmā Ānando āyasmantaɱ Sāriputtaɱ etad avoca:|| ||
"Siyā nu kho āvuso Sāriputta bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaɱ paṭhavi-saññī assa,||
na āpasmiɱ āpo-saññī assa,||
na tejasmiɱ tejo-saññī assa,||
na vāyasmiɱ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaɱ diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ anuvicaritaɱ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?|| ||
■
2. "Siyā āvuso Ānanda bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaɱ paṭhavi-saññī assa,||
na āpasmiɱ āpo-saññī assa,||
na tejasmiɱ tejo-saññī assa,||
na vāyasmiɱ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaɱ diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ anuvicaritaɱ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti.|| ||
■
3. "Yathā-kathaɱ panaāvuso Sāriputta siyā bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaɱ paṭhavi-saññī assa,||
na āpasmiɱ āpo-saññī assa,||
na tejasmiɱ tejo-saññī assa,||
na vāyasmiɱ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaɱ diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ anuvicaritaɱ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?|| ||
4. "Idh'āvuso Ānanda bhikkhu evaɱ saññī hoti:|| ||
'Etaɱ santaɱ||
etaɱ paṇītaɱ||
yad idaɱ sabba-sankhāra-samatho sabb'upadhi-paṭinissaggo taṇha-k-khayo virāgo nirodho Nibbānan' ti.|| ||
Evaɱ kho Ānanda siyā bhikkhuno tathā-rūpo samādhi-paṭilābho||
yathā n'eva paṭhaviyaɱ paṭhavi-saññī assa,||
na āpasmiɱ āpo-saññī assa,||
na tejasmiɱ tejo-saññī assa,||
na vāyasmiɱ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa;||
na idha-loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa;||
yam p'idaɱ diṭṭhaɱ sutaɱ mutaɱ viññātaɱ pattaɱ pariyesitaɱ anuvicaritaɱ manasā||
tatrā pi na saññī assa,||
saññī ca pana assā" ti.|| ||
■
5. "Acchariyaɱ āvuso,||
abbhutaɱ āvuso,||
yatra hi nāma Satthu ca sāvakassa ca atthena atthaɱ vyañjanena vyañjanaɱ saɱsandissati samessati na viggahi'ssati,||
yad idaɱ aggapadasmiɱ.|| ||
Idān āhaɱ āvuso Bhagavantaɱ upasan- [321] kamitvā etam atthaɱ apucchiɱ.|| ||
Bhagavā pi me etehi padehi etehi vyañjanehi etam atthaɱ vyākāsi,||
seyyathā pi āyasmā Sāriputto.|| ||
"Acchariyaɱ āvuso,||
abbhutaɱ āvuso,||
yatra hi nāma Satthu ca sāvakassa ca atthena atthaɱ vyañjanena vyañjanaɱ saɱsandissati samessati na viggahi'ssati,||
yad idaɱ aggapadasmin" ti.|| ||