Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya

Sutta 10

Sandha Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[322]

1. [pts][than][olds] Ekaṃ samayaṃ Bhagavā Nādike viharati Giñjakā- [323] vasathe.|| ||

Atha kho āyasmā Sandho yena Bhagavā ten'upasaṅkami.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdi.|| ||

Eka-m-antaṃ nisinnaṃ kho āyasmantaṃ Sandhaṃ Bhagavā etad avoca:

2. "Ājānīyajjhāyitaṃ kho Sandha jhāyatha,||
mā khaluṅkajjhāyitaṃ.|| ||

3.Kathañ ca Sandha khaluṅkajjhāyitaṃ hoti?

Assakhaluṅko hi Sandha doṇiyā baddho||
'yavasaṃ yavasan' ti jhāyati.|| ||

Taṃ kissa hetu?|| ||

Na hi Sandha assa-khaluṅkassa doṇiyā,||
baddhassa evaṃ hoti.|| ||

'Kiṃ nu kho maṃ ajja assa-damma-sārathī kāraṇaṃ kāressati?|| ||

Kim assāhaṃ patikaromī' ti?|| ||

So doṇiyā baddho||
'yavasaṃ yavasan' ti, jhāyati.|| ||

Evam eva kho Sandha idh'ekacco purisakhaluṅko||
arañña-gato pi||
rukkhakamūla-gato pi||
suññ-ā-gāra-gato pi||
kāma-rāga-pariyuṭṭhitena cetasā viharati kāma-rāgaparetena.|| ||

Uppannassa ca kāma-rāgassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti.|| ||

So kāma-rāgaṃ yeva antaraṃ||
karitvā jhāyati,||
pajjhāyati,||
nijjhāyati,||
apajjhāyati.|| ||

Vyāpāda-pariyuṭṭhitena cetasā viharati vyāpāda-paretena.|| ||

Uppannassa ca vyāpādassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti.|| ||

So vyāpādaṃ yeva antaraṃ||
karitvā jhāyati,||
pajjhāyati,||
nijjhāyati,||
apajjhāyati.|| ||

Thīna-middha-pariyuṭṭhitena cetasā viharati thīna-middha-paretena.|| ||

Uppannassa ca thīna-middhassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti.|| ||

So thīna-middhaṃ yeva antaraṃ||
karitvā jhāyati,||
pajjhāyati,||
nijjhāyati,||
apajjhāyati.|| ||

Uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati uddhacca-kukkuccaparetena.|| ||

Uppannassa ca uddhacca-kukkuccassa nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti.|| ||

So uddhacca-kukkuccaṃ yeva antaraṃ||
karitvā jhāyati,||
pajjhāyati,||
nijjhāyati,||
apajjhāyati.|| ||

Vicikicchā-pariyuṭṭhitena cetasā viharati vicikicchā paretena.|| ||

Uppannāya ca vicikicchāya nissaraṇaṃ yathā-bhūtaṃ na-p-pajānāti.|| ||

So vici-kicchaṃ yeva antaraṃ||
karitvā jhāyati,||
pajjhāyati,||
[324] nijjhāyati,||
apajjhāyati.|| ||

So paṭhavim pi nissāya jhāyati,||
āpam pi nissāya jhāyati,||
tejam pi nissāya jhāyati,||
vāyam pi nissāya jhāyati,||
Ākāsanañ-c'āyatanam pi nissāya jhāyati,||
Viññāṇañ-c'āyatanam pi nissāya jhāyati,||
Ākiñ caññ'āyatanam pi nissāya jhāyati,||
N'eva-saññā-nā-saññ'āyatanam pi nissāya jhāyati,||
idhalokam pi nissāya jhāyati,||
paralokam pi nissāya jhāyati,||
yam p'idaṃ diṭṭhaṃ||
sutaṃ||
mutaṃ||
viññātaṃ||
pattaṃ||
pariyesitaṃ||
anuvicaritaṃ manasā,||
tam pi nissāya jhāyati.|| ||

Evaṃ kho Sandha purisa-khaluṅkajjhāyitaṃ hoti.|| ||

 


 

4. Kathañ ca Sandha ājānīyajjhāyitaṃ hoti?|| ||

Bhadro hi Sandha ass-ā-jānīyo doṇiyā baddho na 'yavasaṃ yavasan' ti jhāyati.|| ||

Taṃ kissa hetu?|| ||

Bhadrassa hi Sandha ass-ā-jānīyassa doṇiyā baddhassa evaṃ hoti:|| ||

'Kiṃ nu kho maṃ ajja assa-damma-sārathi kāraṇaṃ kāressati?||| ||

Kim assāhaṃ patikaromī' ti?|| ||

So doṇiyā baddho na||
'yavasaṃ yavasan' ti jhāyati.|| ||

Bhadro hi Sandha ass-ā-jānīyo||
yathā iṇaṃ||
yathā baddhaṃ||
yathā jāniṃ||
yathā kaliṃ,||
evaṃ patodassa ajjhoharaṇaṃ samanupassati.|| ||

Evam eva kho Sandha bhadro purisājānīyo arañña-gato pi||
rukkha-mūla-gato pi||
suññ-ā-gāra-gato pi||
na kāma-rāga-pariyuṭṭhitena cetasā viharati||
na kāma-rāga-paretena,||
uppannassa ca kāma-rāgassa nissaraṇaṃ yathā-bhūtaṃ pajānāti.|| ||

Na vyāpāda-pariyuṭṭhitena cetasā viharati||
na vyāpāda-paretena,||
uppannassa ca vyāpādassa nissaraṇaṃ yathā-bhūtaṃ pajānāti.

Na thīna-middha-pariyuṭṭhitena cetasā viharati||
na thīna-middha-paretena,||
uppannassa ca thīna-middhassa nissaraṇaṃ yathā-bhūtaṃ pajānāti.|| ||

Na uddhacca-kukkucca-pariyuṭṭhitena cetasā viharati||
na uddhacca-kukkucca-paretena,||
uppannāya ca uddhacca-kukkuccassa nissaraṇaṃ yathā-bhūtaṃ pajānāti.|| ||

Na vicikicchā-pariyuṭṭhitena cetasā viharati||
na vicikicchā paretena,||
uppannāya ca vicikicchāya nissaraṇaṃ yathā-bhūtaṃ pajānāti.|| ||

So n'eva paṭhaviṃ nissāya jhāyati.|| ||

Na āpaṃ nissāya jhāyati,||
na tejaṃ nissāya jhāyati,||
na vāyaṃ nissāya jhāyati,||
na Ākāsanañ-c'āyatanaṃ nissāya jhāyati,||
na Viññāṇañ-c'āyatanaṃ nissāya jhāyati,||
na Ākiñcaññ'āyatanaṃ nissāya jhāyati,||
na N'eva-saññā-nā-saññ'āyatanaṃ nissāya jhāyati,||
na [325] idhalokaṃ nissāya jhāyati,||
na paralokaṃ nissāya jhāyati.|| ||

Yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā.|| ||

Tam pi nissāya na jhāyati,||
jhāyati ca pana.|| ||

Evaṃ jhāyiñ ca pana Sandha bhadraṃ purisājānīyaṃ sa'indā devā sabrahmakā sa-Pajāpatikā ārakā va namassanti:

Namo te purisājañña||
namo te purisuttama|| ||

Yassa te nābhijānāma||
yam pi nissāya jhāyasī ti.|| ||

5.Evaṃ vutte āyasmā Sandho Bhagavantaṃ etad avoca:

'Kathaṃ jhāyī pana bhante bhadro purisajānīyo jhāyati?||
So n'eva paṭhaviṃ nissāya jhāyati,||
na āpaṃ nissāya jhāyati,||
na tejaṃ nissāya jhāyati,||
na vāyaṃ nissāya jhāyati,||
na Ākāsanañ-c'āyatanaṃ nissāya jhāyati,||
na Viññāṇañ-c'āyatanaṃ nissāya jhāyati,||
na Ākiñcaññ'āyatanaṃ nissāya jhāyati,||
na N'eva-saññā-nā-saññ'āyatanaṃ nissāya jhāyati,||
na idhalokaṃ nissāya jhāyati,||
na paralokaṃ nissāya jhāyati.|| ||

Yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā.|| ||

Tam pi nissāya na jhāyati,||
jhāyati ca pana.|| ||

Kathaṃ jhāyiñ ca pana bhante bhadraṃ purisajānīyaṃ sa'indā devā sabrahmakā sa-Pajāpatikā ārakā'va namassanti:

Namo te purisājañña||
namo te purisuttama|| ||

Yassa te nābhijānāma||
yam pi nissāya jhāyasī ti.|| ||

6. Idha Sandha bhadrassa purisajānīyassa||
paṭhaviyā paṭhavi-saññā vibhūtā hoti,||
āpasmiṃ āposaññā vibhūtā hoti,||
tejasmiṃ tejosaññā vibhūtā hoti,||
vāyasmiṃ vāyosaññā vibhūtā hoti,||
Ākāsānañ-c'āyatane Ākāsanañ-c'āyatanasaññā vibhūtā hoti,||
viññāṇacāyatane Viññāṇañ-c'āyatanasaññā||
[326] vibhūtā hoti,||
Ākiñ caññ'āyatane Ākiñ caññ'āyatanasaññā vibhūtā hoti,||
N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatanasaññā vibhūtā hoti,||
idha loke idhalokasaññā vibhūtā hoti,||
para-loke paralokasaññā vibhūtā hoti.|| ||

Yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā tatrāpi saññā vibhūtā hoti.|| ||

Evaṃ jhāyī kho Sandha bhadro purisajānīyo n'eva paṭhaviṃ nissāya jhāyati,||
na āpaṃ nissāya jhāyati,||
na tejaṃ nissāya jhāyati,||
na vāyaṃ nissāya jhāyati,||
na Ākāsanañ-c'āyatanaṃ nissāya jhāyati,||
na Viññāṇañ-c'āyatanaṃ nissāya jhāyati,||
na Ākiñcaññ'āyatanaṃ nissāya jhāyati,||
na N'eva-saññā-nā-saññ'āyatanaṃ nissāya jhāyati,||
na idhalokaṃ nissāya jhāyati,||
na paralokaṃ nissāya jhāyati.|| ||

Yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā.|| ||

Tam pi nissāya na jhāyati,||
jhāyati ca pana.|| ||

Evaṃ jhāyiñ ca pana Sandha bhadraṃ purisājānīyaṃ sa'indā devā sabrahmakā sa-Pajāpatikā ārakā'va namassanti:

Namo te purisājañña||
na mo te purisuttama|| ||

Yassa tenābhijānāma||
yam pi nissāya jhāyasī" ti.|| ||

 


Contact:
E-mail
Copyright Statement