Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
I. Nissāya

Sutta 11

Mora-Nivāpa Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[326]

1. [pts] Ekaṃ samayaṃ Bhagavā Rājagahe viharati Moranivāpe Paribbājakārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi:||
Bhikkhavo ti.|| ||

Bhadante ti te bhikkhu Bhagavato paccassosuṃ.|| ||

Bhagavā etad avoca:|| ||

2. Tīhi bhikkhave dhammehi samannāgato bhikkhu accanta-niṭṭho hoti accanta-yoga-k-khemī accanta-brahma-cārī accanta-pariyosāno seṭṭho deva-manussānaṃ.|| ||

Katamehi tīhi?|| ||

3. Asekhena sīla-k-khandhena||
asekhena samādhi-k-khandhena||
asekhena paññā-k-khandhena.|| ||

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu [327] accanta-niṭṭho hoti accanta-yoga-k-khemī accanta-brahma-cārī accanta-pariyosāno seṭṭho deva-manussānaṃ.|| ||

4. Aparehi pi bhikkhave tīhi dhammehi samannāgato bhikkhu accanta-niṭṭho hoti accanta-yoga-k-khemī accanta-brahma-cārī accanta-pariyosāno seṭṭho deva-manussānaṃ.|| ||

Katamehi tīhi?|| ||

5. Iddhi-pāṭihāriyena, ādesanā-pāṭihāriyena anusāsanī-pāṭihāriyena.|| ||

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accanta-niṭṭho hoti accanta-yoga-k-khemī accanta-brahma-cārī accanta-pariyosāno seṭṭho deva-manussānaṃ.|| ||

6. Aparehi pi bhikkhave tīhi dhammehi samannāgato bhikkhu accanta-niṭṭho hoti accanta-yoga-k-khemī accanta-brahma-cārī accanta-pariyosāno seṭṭho deva-manussānaṃ.|| ||

Katamehi tīhi?|| ||

7. Sammā-diṭṭhiyā, sammā-ñāṇena, sammā vimuttiyā.|| ||

Imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu accanta-niṭṭho hoti accanta-yoga-k-khemī accanta-brahma-cārī accanta-pariyosāno seṭṭho deva-manussānaṃ.|| ||

8. Dvīhi bhikkhave dhammehi samannāgato bhikkhu accanta-niṭṭho hoti accanta-yoga-k-khemī accanta-brahma-cārī accanta-pariyosāno seṭṭho deva-manussānaṃ.|| ||

Katamehi dvīhi?|| ||

9. Vijjāya ca caraṇena ca.|| ||

Imehi kho bhikkhave dhammehi samannāgato bhikkhu accanta-niṭṭho hoti accanta-yoga-k-khemī accanta-brahma-cārī accanta-pariyosāno seṭṭho deva-manussānaṃ.|| ||

10. Brahmuna p'esā bhikkhave Sanaṃkumārena gāthā bhāsitā:

Khattiyo seṭṭho janetasmiṃ||
ye gottapaṭisārino||
vijjā-caraṇa-sampanno||
so seṭṭho devamānuseti.|| ||

Sā kho pan'esā bhikkhave brahmunā Sanaṃkumārena gāthā sugītā no duggītā subhā-sitā no dubbhā-sitā, [328] attha-saṃhitā no anattha-saṃhitā anumatā mayā.|| ||

Aham pi bhikkhave evaṃ vadāmi.|| ||

Khattiyo seṭṭho janetasmiṃ||
ye gotta-paṭisārino||
vijjā-caraṇa-sampanno||
so seṭṭho deva-mānuseti.|| ||

Nissaya Vagga paṭhamoa

 


Contact:
E-mail
Copyright Statement