Aŋguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anussati Vagga
Sutta 16
Mettā-Nisaɱsa Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
1. [pts][than][piya] Mettāya bhikkhave ceto-vimuttiyā āsevitāya bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya ekādasānisaɱsā pāṭikaŋkhā.|| ||
Katame ekādasa?
[1] Sukhaɱ supati,||
[2] sukhaɱ paṭibujjhati,||
[3] na pāpakaɱ supinaɱ passati,||
[4] manussānaɱ piyo hoti,||
[5] amanussānaɱ piyo hoti,||
[6] devatā rakkhanti,||
[7] nāssa aggī vā, visaɱ vā, satthaɱ vā kamati,||
[8] tuvaṭaɱ cittaɱ samādhiyati,||
[9] mukha-vaṇṇo vippasīdati,||
[10] asa-m-mūḷho kālaɱ karoti,||
[11] uttariɱ appaṭivijjhanto brahma-lok'ūpago hoti.|| ||
Mettāya bhikkhave ceto-vimuttiyā āsevitāya bhāvitāya bahulī-katāya yānī-katāya vatthu-katāya anuṭṭhitāya paricitāya susamāraddhāya ime ekādasānisaɱsā pāṭikaŋkhāti.|| ||