Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta
II. Anu-s-sati Vagga

Sutta 19

Paṭhama Samādhi Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[353]

1. [pts] Sāvatthi|| ||

Atha kho sambahulā bhikkhu yena Bhagavā nepasaṃkamiṃsu upasaṅkamitvā Bhagavantaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu. Eka-m-antaṃ nisinnā kho te bhikkhu Bhagavantaṃ etad avocuṃ:

"Siyā nu kho bhante bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṃ paṭhavi-saññī assa,||
na āpasmiṃ āpo-saññī assa, na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ taṃ manasā,||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?

"Siyā bhikkhave bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṃ paṭhavi-saññī assa,||
[354] na āpasmiṃ āpo-saññī assa, na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ taṃ manasā,||
tatrā pi na saññī assa,||
saññī ca pana assā" ti.|| ||

"Yathā kathaṃ pana bhante siyā bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṃ paṭhavi-saññī assa,||
na āpasmiṃ āpo-saññī assa,||
na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ taṃ manasā,||
tatrā pi na saññī assa,||
saññī ca pana assā" ti?

"Idha, bhikkhave, bhikkhu evaṃ saññī hoti:|| ||

'Etaṃ sattaṃ||
etaṃ paṇītaṃ||
yad idaṃ sabba-saṅkhāra samatho||
sabb'upadhi-paṭinissaggo||
taṇha-k-khayo||
virāgo||
nirodho||
Nibbānan' ti.|| ||

Evaṃ kho bhikkhave siyā bhikkhuno tathā-rūpo samādhi-paṭilābho yathā n'eva paṭhaviyaṃ paṭhavi-saññī assa,||
na āpasmiṃ āpo-saññī assa, na tejasmiṃ tejo-saññī assa,||
na vāyasmiṃ vāyo-saññī assa,||
na Ākāsānañ-c'āyatane Ākāsanañ-c'āyatana-saññī assa,||
na Viññāṇañ-c'āyatane Viññāṇañ-c'āyatana-saññī assa,||
na Ākiñ caññ'āyatane Ākiñ caññ'āyatana-saññī assa,||
na N'eva-saññā-nāsaññāyatane N'eva-saññā-nā-saññ'āyatana-saññī assa,||
na idha loke idha-loka-saññī assa,||
na para-loke para-loka-saññī assa,||
yam p'idaṃ diṭṭhaṃ sutaṃ mutaṃ viññātaṃ pattaṃ pariyesitaṃ anuvicaritaṃ manasā,||
tatrā pi na saññī assa,||
saññī ca pana assā" ti.|| ||

 


Contact:
E-mail
Copyright Statement