Aṅguttara Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Aṅguttara Nikāya
XI. Ekā-Dasaka Nipāta III. Untitled

Sutta 23

Anicc-ā-nupassanā Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


 

[359]

1. [pts] "Ekādasahi bhikkhave aṅgehi samannāgato gopālako abhabbo gogaṇaṃ Pariharituṃ phātikatuṃ.|| ||

Katamehi ekādasahi?|| ||

[1] Idha, bhikkhave, gopālako na rūpaññū hoti,||
[2] na lakkhaṇa-kusalo hoti,||
[3] na āsāṭikaṃ sāṭetā hoti,||
[4] na vaṇaṃ paṭicchādetā hoti,||
[5] na dhūmaṃ kattā hoti||
[6] na titthaṃ jānāti,||
[7] na pītaṃ jānāti,||
[8] na vīthiṃ jānāti,||
[9] na gocara-kusalo hoti,||
[10] anavase-sadohī ca hoti,||
[11] ye te usabhā gopitaro goparināyakā te na atireka pūjāya pūjetā hoti.|| ||

Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako abhabbo gogaṇaṃ pariharituṃ,||
phātikatuṃ.|| ||

 

§

 

Evam eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu abhabbo imasmiṃ Dhamma-Vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

Katamehi ekādasahi?

[1] Idha, bhikkhave, bhikkhu na rūpaññū hoti||
[2] na lakkhaṇa-kusalo hoti,||
[3] na āsāṭikaṃ sāṭetā hoti,||
[4] na vaṇaṃ paṭicchādetā hoti,||
[5] na dhūmaṃ kattā hoti,||
[6] na titthaṃ jānāti,||
[7] na pītaṃ jānāti,||
[8] na vīthiṃ jānāti,||
[9] na gocara-kusalo hoti,||
[10] anavasesadohī ca hoti||
[11] ye te bhikkhu therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅgha-parināyakā te na atireka pūjāya pūjetā hoti.|| ||

 

§

 

Evam eva kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu abhabbo cakkhusmiṃ aniccānupassī viharituṃ...||
abhabbo cakkhusmiṃ dukkhānupassī viharituṃ...||
abhabbo cakkhusmiṃ anattānupassī viharituṃ...||
abhabbo cakkhusmiṃ khayānupassī viharituṃ...||
abhabbo cakkhusmiṃ vayānupassī viharituṃ...||
abhabbo cakkhusmiṃ virāgānupassī viharituṃ...||
abhabbo cakkhusmiṃ nirodhānupassī viharituṃ...||
abhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ.|| ||

Sotasmiṃ...||
ghānasmiṃ...||
jivhāya...||
kāyasmiṃ...||
manasmiṃ....|| ||

Rūpesu...||
saddesu...||
gandhesu...||
rasesu...||
phoṭṭhabbesu...||
dhammesu....|| ||

Cakkhuviññāṇe...||
sotaviññāṇe...||
ghānaviññāṇe...||
jivhāviññāṇe...||
kāyaviññāṇe...||
manoviññāṇe....|| ||

Cakkhusamphasse...||
sota-samphasse...||
ghāna-samphasse...||
jivhā-samphasse ...||
kāya-samphasse...||
mano-samphasse....|| ||

Cakkhusamphassajāya vedanāya...||
sota-samphassajāya vedanāya...||
ghāna-samphassajāya vedanāya...||
jivhā-samphassajāya vedanāya...||
kāya-samphassajāya vedanāya...||
mano-samphassajāya vedanāya....|| ||

Rūpasaññāya...||
saddasaññāya...||
gandhasaññāya...||
rasasaññāya...||
phoṭṭhabbasaññāya...||
dhamma-saññāya....|| ||

Rūpasañcetanāya...||
saddasañcetanāya...||
gandhasañcetanāya...||
rasasañcetanāya...||
phoṭṭhabbasañcetanāya...||
dhammasañcetanāya....|| ||

Rūpataṇhāya...||
saddataṇhāya...||
gandhataṇhāya...||
rasa-taṇhāya...||
phoṭṭhabbataṇhāya...||
dhammataṇhāya....

Rūpavitakke...||
saddavitakke...||
gandhavitakke...||
rasa-vitakke...||
phoṭṭhabbavitakke...||
dhammavitakke....|| ||

Rūpavicāre...||
saddavicāre...||
gandhavicāre...||
rasa-vicāre...||
phoṭṭhabbavicāre...||
dhammavicāre aniccānupassī viharituṃ...||
dukkhānupassī viharituṃ...||
anattānupassī viharituṃ...||
khayānupassī viharituṃ...||
vayānupassī viharituṃ...||
virāgānupassī viharituṃ...||
nirodhānupassī viharituṃ...||
paṭinissaggānupassī viharituṃ...

 

§

 

Ekādasahi bhikkhave aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ,||
phātikatuṃ.|| ||

Katamehi ekādasahi?|| ||

[1] Idha, bhikkhave, gopālako rūpaññū hoti||
[2] lakkhaṇakusalo hoti,||
[3] āsāṭikaṃ sāṭetā hoti,||
[4] vaṇaṃ paṭicchādetā hoti,||
[5] dhūmaṃ kattā hoti,||
[6] titthaṃ jānāti,||
[7] pītaṃ jānāti,||
[8] vīthiṃ jānāti,||
[9] gocara-kusalo hoti,||
[10] sāvasesadohī hoti,||
[11] ye te usabhā gopitaro goparināyakā,||
te atireka pūjāya pūjetā hoti.|| ||

Imehi kho bhikkhave ekādasahi aṅgehi samannāgato gopālako bhabbo gogaṇaṃ pariharituṃ,||
phātikatuṃ.|| ||

 

§

 

Evam eva kho bhikkhave ekādasahi dhammehi samannāgato bhikkhu bhabbo imasmiṃ dhamma vinaye vuḍḍhiṃ virūḷhiṃ vepullaṃ āpajjituṃ.|| ||

Katamehi ekādasahi?

[1] Idha, bhikkhave, bhikkhu rūpaññū hoti [2] lakkhaṇa kusalo hoti,||
[3] āsāṭikaṃ sāṭetā hoti,||
[4] vaṇaṃ paṭicchādetā hoti,||
[5] dhūmaṃ kattā hoti,||
[6] titthaṃ jānāti,||
[7] pītaṃ jānāti,||
[8] vīthiṃ jānāti,||
[9] gocara-kusalo hoti,||
[10] sāvasesadohī hoti,||
[11] ye te bhikkhu therā rattaññū cira-pabba-jitā Saṅgha-pitaro Saṅgha-parināyakā,||
te atirekapūjāya pūjetā hoti.|| ||

 

§

 

Evam eva kho, bhikkhave, ekādasahi dhammehi samannāgato bhikkhu bhabbo cakkhusmiṃ aniccānupassī viharituṃ...||
bhabbo cakkhusmiṃ dukkhānupassī viharituṃ...||
bhabbo cakkhusmiṃ anattānupassī viharituṃ...||
bhabbo cakkhusmiṃ khayānupassī viharituṃ...||
bhabbo cakkhusmiṃ vayānupassī viharituṃ...||
bhabbo cakkhusmiṃ virāgānupassī viharituṃ...||
bhabbo cakkhusmiṃ nirodhānupassī viharituṃ...||
bhabbo cakkhusmiṃ paṭinissaggānupassī viharituṃ.|| ||

Sotasmiṃ...||
ghānasmiṃ...||
jivhāya...||
kāyasmiṃ...||
manasmiṃ....|| ||

Rūpesu...||
saddesu...||
gandhesu...||
rasesu...||
phoṭṭhabbesu...||
dhammesu....|| ||

Cakkhuviññāṇe...||
sotaviññāṇe...||
ghānaviññāṇe...||
jivhāviññāṇe...||
kāyaviññāṇe...||
manoviññāṇe....|| ||

Cakkhusamphasse...||
sota-samphasse...||
ghāna-samphasse...||
jivhā-samphasse ...||
kāya-samphasse...||
mano-samphasse....|| ||

Cakkhusamphassajāya vedanāya...||
sota-samphassajāya vedanāya...||
ghāna-samphassajāya vedanāya...||
jivhā-samphassajāya vedanāya...||
kāya-samphassajāya vedanāya...||
mano-samphassajāya vedanāya....|| ||

Rūpasaññāya...||
saddasaññāya...||
gandhasaññāya...||
rasasaññāya...||
phoṭṭhabbasaññāya...||
dhamma-saññāya....|| ||

Rūpasañcetanāya...||
saddasañcetanāya...||
gandhasañcetanāya...||
rasasañcetanāya...||
phoṭṭhabbasañcetanāya...||
dhammasañcetanāya....|| ||

Rūpataṇhāya...||
saddataṇhāya...||
gandhataṇhāya...||
rasa-taṇhāya...||
phoṭṭhabbataṇhāya...||
dhammataṇhāya....

Rūpavitakke...||
saddavitakke...||
gandhavitakke...||
rasa-vitakke...||
phoṭṭhabbavitakke...||
dhammavitakke....|| ||

Rūpavicāre...||
saddavicāre...||
gandhavicāre...||
rasa-vicāre...||
phoṭṭhabbavicāre...||
dhammavicāre aniccānupassī viharituṃ...||
dukkhānupassī viharituṃ...||
anattānupassī viharituṃ...||
khayānupassī viharituṃ...||
vayānupassī viharituṃ...||
virāgānupassī viharituṃ...||
nirodhānupassī viharituṃ...||
paṭinissaggānupassī viharituṃ...|| ||

 


Contact:
E-mail
Copyright Statement