Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 23

Pāyāsi Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


[316]

[1][pts] EVAṂ ME SUTAṂ.|| ||

Ekaṃ samayaṃ āyasmā kumāraKassapo Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi yena setabyā nāma kosalānaṃ nagaraṃ tad avasari.|| ||

Tatra sudaṃ āyasmā kumāraKassapo setabyāyaṃ viharati uttarena setabyaṃ siṃsapāvane.|| ||

Tena kho pana samayena pāyāsirājañño setabyaṃ ajjhā-vasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rāja-bhoggaṃ raññā passenadinā kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ.|| ||

Tena kho pana samayena pāyāsissa rājaññassa eva-rūpaṃ pāpakaṃ diṭṭhi-gataṃ uppannaṃ hoti "Iti pi n'atthi paro loko, n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ [317] kammānaṃ phalaṃ vipāko" ti.|| ||

2. Assosuṃ kho setabyakā brāhmaṇa-gahapatikā: "samaṇo khalu bho kumāraKassapo samaṇassa Gotamassa sāvako Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi setabyaṃ anuppatto setabyāyaṃ viharati uttarena setabyaṃ siṃsapāvane.|| ||

Taṃ kho pana bhavantaṃ kumāraKassapaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato: paṇḍito vyatto medhāvī bahu-s-suto cittakathī kalyāṇapaṭibhāno vuddho c'eva arahā ca.|| ||

Sādhu kho pana tathā-rūpānaṃ arahataṃ dassanaṃ hotī" ti.|| ||

3. Atha kho setabyakā brāhmaṇa-gahapatikā setabyāya ni-k-khamitvā Saṅghasaṅghī gaṇībhūtā uttarena mukhā gacchanti yena siṃsapāvanaṃ.|| ||

Tena kho pana samayena pāyāsi rājañño uparipāsāde divāseyyaṃ upagato hoti.|| ||

Addasā kho pāyāsi rājañño setabyake brāhmaṇa-gahapatike setabyāya ni-k-khamitvā Saṅghasaṅghī gaṇībhūte uttarena mukhe gacchante yena siṃsapāvanaṃ.|| ||

Disvā khattaṃ āmantesi: kin nu kho bho khatte setabyakā brāhmaṇa-gahapatikā setabyāya ni-k-khamitvā Saṅghasaṅghī gaṇībhūtā uttarena mukhā gacchanti yena siṃsapāvanantī?

[318] "atthi kho bho samaṇo kumāraKassapo samaṇassa Gotamassa sāvako Kosalesu cārikaṃ caramāno mahatā bhikkhu-saṅghena saddhiṃ pañca-mattehi bhikkhu-satehi setabyaṃ anuppatto,||
setabyāyaṃ viharati uttarena setabyaṃ siṃsapāvane.|| ||

Taṃ kho pana bhavantaṃ kumāraKassapaṃ evaṃ kalyāṇo kitti-saddo abbhu-g-gato: paṇḍito vyatto medhāvī bahu-s-suto cittakathī kalyāṇapaṭibhāno vuddho c'eva arahā cāti.|| ||

Tam enaṃ te bhavantaṃ kumāraKassapaṃ dassanāya upasaṅkamantī" ti.|| ||

"Tena hi bho khatte yena setabyakā brāhmaṇa-gahapatikā ten'upasaṅkama.|| ||

Upasaṅkamitvā setabyake brāhmaṇa-gahapatike evaṃ vadehi: pāyāsi bho rājañño evam āha' āgamentu kira bhavanto,||
pāyāsi pi rājañño samaṇaṃ kumāraKassapaṃ dassanāya upasaṅkamissati purā samaṇo kumāraKassapo setabyake brāhmaṇa-gahapatike bāle abyatte saññāpeti: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthisukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti.|| ||

N'atthi hi bho khatte paro loko,||
n'atthi sattā opapātikā n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko" ti.|| ||

'Evaṃ bho' ti kho so khattā pāyāsissa rājaññassa paṭi-s-sutvā yena setabyakā brāhmaṇa-gahapatikā ten'upasaṅkami.|| ||

Upasaṅkamitvā setabyake brāhmaṇa-gahapatike etad avoca: pāyāsi bho rājañño evam āha: āgamentu kira bhavanto,||
pāyāsi pi rājañño samaṇaṃ kumāraKassapaṃ dassanāya upasaṅkamissatī" ti.|| ||

4. Atha kho pāyāsī rājañño setabyakehi brāhmaṇa-gahapatikehi parivuto yena siṃsapāvanaṃ yen'āyasmā kumāraKassapo ten'upasaṅkami,||
upasaṅkamitvā āyasmatā kumāraKassapena saddhiṃ sammodi,||
sammodanīyaṃ [319] kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdi.|| ||

Setabyakāpi kho brāhmaṇa-gahapatikā appekacce āyasmantaṃ kumāraKassapaṃ abhivādetvā eka-m-antaṃ nisīdiṃsu,||
appekacce āyasmatā kumāraKassapena saddhiṃ sammodiṃsu,||
sammodanīyaṃ kathaṃ sārāṇīyaṃ vīti-sāretvā eka-m-antaṃ nisīdiṃsu.|| ||

Appekacce yen'āyasmā kumāraKassapo ten'añjaliṃ panāmetvā eka-m-antaṃ nisīdiṃsu.|| ||

Appekacce nāmagottaṃ sāvetvā eka-m-antaṃ nisīdiṃsu.|| ||

Appekacce tuṇhī-bhūtā eka-m-antaṃ nisīdiṃsu.|| ||

5. Eka-m-antaṃ nisinno kho pāyāsi rājañño āyasmantaṃ kumāraKassapaṃ etad avoca: "ahaṃ hi bho Kassapa evaṃ-vādī evaṃ-diṭṭhiṃ 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko" ti.|| ||

"Nāhaṃ rājañña evaṃ-vādī evaṃ-diṭṭhiṃ addasaṃ vā assosi vā.|| ||

Kathaṃ hi nāma evaṃ vadeyya: 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti.|| ||

Tena hi rājañña taṃ yeva ettha paṭipucchissāmi,||
yathā te khameyya tathā naṃ vyākareyyāsi.|| ||

Taṃ kim maññasi rājañña ime candima-suriyā imasmiṃ vā loke parasmiṃ vā,||
devā vā te manussā vā ti?

"Ime bho Kassapa candima-suriyā parasmiṃ loke na imasmiṃ,||
devā te na manussā" ti.|| ||

"Iminā pi kho te rājañña pariyāyena evaṃ hotu: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti.|| ||

"Kiñ cāpi bhavaṃ Kassapo evam āha,||
atha kho evaṃ me ettha hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko" ti.|| ||

6. Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā [320] n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti?|| ||

"Atthi bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti.|| ||

"Yathā kathaṃ viya rājaññā" ti?

"Idha me bho Kassapa mitt-ā-maccā ñātisā-lohitā pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunavācā pharusavācā sampha-p-palāpī abhijjhālū vyāpanna-cittā micchā-diṭṭhi.|| ||

Te aparena samayena ābādhikā honti dukkhitā bāḷha-gilānā.|| ||

Yadāhaṃ jānāmi na dāni me imamhā ābādhā vuṭṭhahi'ssantīti tyāhaṃ upasaṅkamitvā evaṃ vadāmi: santi kho bho eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino ye te pāṇ-ā-tipātī adinn'ādāyī kāmesu vicchācārī musā-vādī pisunavācā pharusavācā sampha-p-palāpī abhijjhālū vyāpanna-cittā micchā-diṭṭhi.|| ||

Te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjissantī ti.|| ||

Bhavanto kho pana pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇa-vācā pharusavācā sampha-p-palāpī abhijjhālū vyāpanna-cittā micchā-diṭṭhi.|| ||

Sace tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ,||
bhavanto kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapajjissanti.|| ||

Sace bho kāyassa bhedā param maraṇā apāyaṃ duggatiṃ Nirayaṃ upapajjeyyātha,||
yena me āgantvā āroceyyātha: 'Iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti.|| ||

Bhavanto kho pana me saddhāyikā paccayikā yaṃ bhavantehi diṭṭhaṃ,||
yathā sāmaṃ diṭṭhaṃ evam etaṃ bhavissatī' ti.|| ||

Te me sādhū' ti [321] paṭi-s-sutvā n'eva āgantvā ārocenti,||
na pana dūtaṃ pahiṇanti.|| ||

Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti."|| ||

"Tena hi rājañña taṃ yeva ettha paṭipucchissāmi,||
yathā te khameyya,||
tathā naṃ vyākareyyāsi.|| ||

Taṃ kim maññasi rājañña? Idha te purisā coraṃ āgucāriṃ gahetvā dasseyyuṃ 'ayaṃ te bhante coro āgucārī,||
imassa yaṃ icchasi,||
taṃ daṇḍaṃ paṇehī' ti,||
te tvaṃ evaṃ vadeyyāsi 'tena hi bho imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khura-muṇḍaṃ kāretvā1 barassarena paṇavena rathiyāya rathīyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa āghātane 2 sīsaṃ chindathā' ti.|| ||

Te 'sādhū' ti paṭi-s-sutvā taṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khura-muṇḍaṃ kāretvā kharassarena paṇavena rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa āghātane3 nisīdāpeyyuṃ.|| ||

Labheyya nu kho so coro coraghātesu 'āgamentu tāva bhavanto coraghātā amukasmiṃ me gāme vā nigame vā mitt-ā-maccā ñātisā-lohitā,||
yāvāhaṃ tesaṃ uddassetvā āgacchāmī' ti? [322] udāhu vippalapantass'eva coraghātā sīsaṃ chindeyyunti?"

"Na hi so bho Kassapa coro labheyya coraghātesu: āgamentu tāva bhavanto coraghātā amukasmiṃ gāme vā nigame vā mitt-ā-maccā ñātisā-lohitā,||
yāvāhaṃ tesaṃ uddassetvā āgacchāmī' ti.|| ||

Atha kho naṃ vippalapantass'eva coraghātā sīsaṃ chindeyyunti.|| ||

"So hi nāma rājañña coro manusso manussabhūtesu coraghātesu na labhi'ssati: āgamentu tāva bhonto coraghātā amukasmiṃ me gāme vā nigame vā mitt-ā-maccā ñātisā-lohitā,||
yāvāhaṃ tesaṃ uddesetvā āgacchāmī' ti.|| ||

Kiṃ pana te mitt-ā-maccā ñātisā-lohitā pāṇ-ā-tipātī adinn'ādāyī kāmesu micchā-cārī musā-vādī pisunavācā pharusavācā sampha-p-palāpī abhijjhālū vyāpanna-cittā micchā-diṭṭhi,||
te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ upapannā labhi'ssanti Nirayapālesu: "āgamentu tāva bhavanto Nirayapālā yāva mayaṃ pāyāsissa rājaññassa gantvā ārocema iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko" ti? iminā pi kho te rājañña pariyāyena evaṃ hotu: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.|| ||

"Kiñ cāpi bhavaṃ Kassapo evam āha,||
atha kho evaṃ me ettha hoti iti pi n'atthi paro loko n'atthi sattā opapātikā n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti".|| ||

7. "Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"

"Atthi bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti".|| ||

"Yathā kathaṃ viya rājaññā" ti?

"Idha me bho Kassapa mitt-ā-maccā ñātisā-lohitā pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā [323] paṭiviratā musā-vādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā sampha-p-palāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhi.|| ||

Te aparena samayena ābādhikā honti dukkhitā bāḷha-gilānā yadāhaṃ jānāmi "na1 dāni me imamhā ābādhā vuṭṭhahi'ssantī' ti.|| ||

Tyāhaṃ upasaṅkamitvā evaṃ vadāmi: santi kho bho eke samaṇa-brāhmaṇā evaṃ vādino evaṃ diṭṭhino "ye te pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā sampha-p-palāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhi,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjantī" ti.|| ||

Bhavanto kho pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā pisunāya vācāya paṭiviratā pharusāya vācāya paṭiviratā sampha-p-palāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhi.|| ||

Sace tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ,||
bhavanto kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyātha,||
yena me āgantvā āroceyyātha: 'Iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sutaṭadukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti.|| ||

Bhavanto kho pana me saddhāyikā paccayikā,||
yaṃ bhavantehi diṭṭhaṃ,||
yathā sāmaṃ diṭṭhaṃ evam etaṃ bhavissatī ti.|| ||

Te me 'sādhū' ti paṭi-s-sutvā n'eva āgantvā ārocenti na pana dūtaṃ pahīṇanti.|| ||

Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: [324] iti pi n'atthi paro loko,||
n'atthi sattā opapātikā n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti".|| ||

"Tena hi rājañña upamaṃ te karissāmi.|| ||

Upamāyapi idh'ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Seyyathā pi rājañña puriso gūtha-kūpe sasīsakaṃ nimuggo assa,||
atha tvaṃ purise āṇāpeyyāsi: 'tena hi bho taṃ purisaṃ tamhā gūtha-kūpā uddharathā' ti te 'sādhū' ti paṭi-s-sutvā taṃ purisaṃ tamhā gūtha-kūpā uddhareyyuṃ,||
te tvaṃ evaṃ vadeyyāsi: 'tena hi bho tassa purisassa kāyā veepesikāhi gūtaṃ sunimmajjitaṃ nimmajjathā" ti.|| ||

te 'sādhū' ti paṭi-s-sutvā tassa purisassa kāyā veepesikāhi gūthaṃ sunimmajjitaṃ nimmajjeyyuṃ,||
te tvaṃ evaṃ vadeyyāsi: 'tena hi bho tassa purisassa kāyaṃ paṇḍumattikāya ti-k-khattuṃ subbaṭṭitaṃ ubbaṭṭethā' ti.|| ||

Te tassa purisassa kāyaṃ paṇḍumattikāya ti-k-khattuṃ subbaṭṭitaṃ ubbaṭṭeyyuṃ,||
te tvaṃ evaṃ vadeyyāsi: 'tena hi bho taṃ purisaṃ telena abbhañjitvā sukhumena cuṇṇena ti-k-khattuṃ suppadhotaṃ karothā' ti,||
te taṃ purisaṃ telena abbhañjitvā sukhumena cuṇṇena ti-k-khattuṃ suppadhotaṃ kareyyuṃ,||
te tvaṃ evaṃ vadeyyāsi: 'tena hi bho tassa purisassa kesa-massuṃ kappethā' ti,||
te tassa purisassa kesa-massuṃ kappeyyuṃ,||
te tvaṃ evaṃ vadeyyāsi: 'tena hi bho tassa purisassa mahagghañca mālaṃ mahagaghañca vilepanaṃ mahagaghāni ca vatthāni upaharathā' ti,||
te tassa purisassa mahagghañca mālaṃ mahagghañca [325] vilepanaṃ magagghāni ca vatthāni upahareyyuṃ,||
te tvaṃ evaṃ vadeyyāsi: 'tena hi bho taṃ purisaṃ pāsādaṃ āropetvā pañca kāma-guṇāni upaṭṭhapethā' ti,||
te taṃ purisaṃ pāsādaṃ āropetvā pañcakāma-guṇāni upaṭṭhapeyyuṃ,||
taṃ kim maññasi rājañña? Api nu tassa purisassa sunahātassa suvilittassa sukappitakesa-massussa āmuttamālābhāraṇassa odātavattha-vasanassa uparipāsādavaragatassa pañcahi kāma-guṇehi samappitassa samaṅgībhūtassa paricāraya-mānassa puna-d-eva tasmiṃ gūtha-kūpe nimmujjitukamyatā1 assā' ti"?

"No h'idaṃ bho Kassapa".|| ||

"Taṃ kissa hetu?"

"Asuci bho Kassapa gūtha-kūpo,||
asuci c'eva asuci saṅkhāto ca duggandho ca du-g-gandhasaṅkhāto ca jeguccho ca jegucchasaṅkhāto ca paṭikkūlo ca paṭikkūlasaṅkhāto cāti.|| ||

"Evam eva kho rājañña manussā devānaṃ asuci c'eva asucisaṅkhātā ca duggandhā ca du-g-gandhasaṅkhātā ca jegucchā ca jegucchasaṅkhātā ca paṭikkūlā ca paṭikūlasaṅkhātā ca.|| ||

Yojanasataṃ kho rājañña manussagandho deve ubbādhati.|| ||

Kim pana te mitt-ā-maccā ñātisā-lohitā pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā pisuṇāya vācāya paṭiviratā pharusāya vācāya paṭiviratā sampha-p-palāpā paṭiviratā anabhijjhālū avyāpanna-cittā sammā-diṭṭhi kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā te āgantvā ārocessanti: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṃ [326] kammānaṃ phalaṃ vipāko' ti? Iminā pi kho te rājañña pariyāyena evaṃ hotu iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko" ti.|| ||

Kiñ cāpi bhavaṃ Kassapo evam āha,||
atha kho evaṃ me ettha hoti.|| ||

Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti.|| ||

8. "Atthi pana bho rājañña pariyāyo yena te pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"

"Atthi bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā.|| ||

N'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti".|| ||

"Yathā-kathaṃ viya rājaññā" ti?

"Idha me bho Kassapa mitt-ā-maccā ñātisā-lohitā pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratā.|| ||

Te aparena samayena ābādhikā honti dukkhitā bāḷha-gilānā.|| ||

Yadāhaṃ jānāmi na dāni me imamhā ābādhā vuṭṭhahissantiti tyāhaṃ upasaṅkamitvā evaṃvadāmi: santi kho bho eke samaṇa-brāhmaṇā evaṃ-vādino evaṃ-diṭṭhino 'ye te pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā surāmerayamajjappamādaṭṭhānā paṭiviratā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjanti devānaṃ Tāvatiṃsānaṃ saha-vyatanti,||
bhavanto kho pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā.|| ||

Sace tesaṃ bhavataṃ samaṇa-brāhmaṇānaṃ saccaṃ vacanaṃ,||
bhavanto kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjissanti devānaṃ Tāvatiṃsānaṃ saha-vyataṃ.|| ||

Sace bho kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajjeyyātha devānaṃ Tāvatiṃsānaṃ saha-vyataṃ,||
yena me āgantvā āroceyyātha iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti.|| ||

Bhavanto kho pana me sadṅyikā paccayikā,||
yaṃ bhaventehi diṭṭhaṃ,||
yathā [327] sāmaṃ diṭṭhaṃ,||
evam etaṃ bhavissatīti te me 'sādhu' ti.paṭi-s-sutvā n'eva āgantvā ārocenti na pana dūtaṃ pahiṇanti.|| ||

Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: iti pi n'atthi paro loke n'atthi sattā opapātikā katthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko" ti.|| ||

"Tena hi rājañña taṃ yeva ettha paṭipucchissāmi,||
yathā te khameyya tathā naṃ vyākareyyāsi.|| ||

Yaṃ kho pana rājañña mānusakaṃ vassa-sataṃ,||
devānaṃ Tāvatiṃsānaṃ eso eko rattin-divo.|| ||

Tāya rattiyā tiṃsa rattiyo māso,||
tena māsena dvādasa māsiyo saṃvaccharo,||
tena saṃvaccharena dibbaṃ vassa-sahassaṃ devānaṃ Tāvatiṃsānaṃ āyu-p-pamāṇaṃ.|| ||

Ye te mitt-ā-maccā ñātisā-lohitā pāṇ-ā-tipātā paṭiviratā adinn'ādānā paṭiviratā kāmesu micchā-cārā paṭiviratā musā-vādā paṭiviratā surā-mera-yamajja-pamā-daṭṭhānā paṭiviratā,||
te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā devānaṃ Tāvatiṃsānaṃ saha-vyataṃ,||
sace pana tesaṃ evaṃ bhavissati: 'yāva mayaṃ dve vā tīṇi vā rattin-divāni dibbehi pañcahi kāma-guṇehi samappitā samaṅgi-bhūtā paricārema,||
atha mayaṃ pāyāsissa rājaññassa gantvā āroceyyāma: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti,||
api nu te āgantvā āroceyyuṃ: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti"?

"No h'etaṃ bho Kassapa,||
api hi mayaṃ bho Kassapa ciraṃkāla-katā pi bhaveyyāma.|| ||

Ko pan'etaṃ bhoto Kassapassa āroceti: atthi devā Tāvatiṃsāti vā,||
evaṃ dīghā-yukā devā Tāvatiṃsāti vā.|| ||

Na mayaṃ [328] bhoto Kassapassa saddahāma atthi devā Tāvatiṃsā ti vā evaṃ dīghāyuko devā Tāvatiṃsā ti vā" ti.|| ||

"seyyathā pi rājañña jaccandho puriso na passeyya kaṇha-sukkāni rūpāni,||
na passeyya nīlakāni rūpāni,||
na passeyya pītakāni rūpāni,||
na passeyya lohita-kāni rūpāni,||
na passeyya mañjeṭṭhikāni rūpāni,||
na passeyya sama-visamaṃ na passeyya tāraka-rūpāni,||
na passeyya candima-suriye,||
so evaṃ vadeyya 'n'atthi kaṇha-sukkāni rūpāni,||
n'atthi kaṇha-sukkānaṃ rūpānaṃ dassāvī,||
n'atthi nīlakāni rūpāni,||
n'atthi nīlakānaṃ rūpānaṃ dassāvī,||
n'atthi pītakāni rūpāni,||
n'atthi pītakānaṃ rūpānaṃ dassāvī,||
n'atthi lohita-kāni rūpāni,||
n'atthi lohitakānaṃ rūpānaṃ dassāvī,||
n'atthi mañjeṭṭhikāni rūpāni,||
n'atthi mañjeṭṭhikānaṃ rūpānaṃ dassāvī,||
n'atthi sama-visamaṃ,||
n'atthi sama-visamassa dassāvī,||
n'atthi tāraka-rūpāni,||
n'atthi tāraka-rūpānaṃ dassāvī,||
n'atthi candima-suriyā,||
n'atthi candima-suriyānaṃ dassāvī,||
ahame taṃ na jānāmi,||
ahame taṃ na passāmi tasmā taṃ n'atthini.|| ||

Sammā nu kho bho rājañña vadamāno vadeyyā" ti?

"No h'etaṃ bho Kassapa.|| ||

Atthi kaṇha-sukkāni rūpāni,||
atthi kaṇha-sukkānaṃ rūpānaṃ dassāvī,||
atthi nīlakāni rūpāni,||
atthi nīlakānaṃ rūpānaṃ dassāvī,||
atthi pītakāni rūpāni,||
atthi pītakānaṃ rūpānaṃ dassāvī,||
atthi lohita-kāni rūpāni,||
atthi lohitakānaṃ rūpānaṃ dassāvī,||
atthi mañjeṭṭhikāni rūpāni,||
atthi mañjeṭṭhikānaṃ rūpānaṃ [329] dassāvī,||
atthi sama-visamaṃ atthi sama-visamassa dasasāvī,||
atthi tāraka-rūpāni,||
atthi tāraka-rūpānaṃ dassāvī,||
atthi candima-suriyā,||
atthi candima-suriyānaṃ dassāvī.|| ||

'Ahame taṃ na jānāmi,||
ahame taṃ na passāmi,||
tasmā tā n'atthi' ti na hi so bho Kassapa sammā vadamāno vadeyyā" ti.|| ||

"Evam eva kho tvaṃ rājañña jaccandhūpamo maññe paṭibhāsi,||
yaṃ maṃ tvaṃ evaṃ vadesi: ko pan'etaṃ bhoto Kassapassa āroceti: atthi devā Tāvatiṃsāti vā,||
evaṃ dīghā-yukā devā Tāvatiṃsāti vā.|| ||

Na mayaṃ bhoto Kassapassa saddahāma atthi devā Tāvatiṃsāti vā evaṃ dīghā-yukā devā Tāvatiṃsāti vā' ti.|| ||

Na kho rājañña evaṃ paro loko daṭṭhabbo.|| ||

Yathā tvaṃ maññasi iminā maṃsacakkhunā.|| ||

Ye kho te rājañña samaṇa-brāhmaṇā araññe vana-pa-t-thāni pannāni sen'āsanāni paṭisevanti appa-saddāni appa-nigghosāni,||
te tattha appamattā ātāpino pahit'attā viharantā dibbaṃ cakkhuṃ visodhenti,||
te dibbena cakkhunā visuddhena atikkanta-mānusakena imañc'eva lokaṃ passanti parañca,||
satte ca opāpātike.|| ||

Evañ ca kho rājañña paro loko daṭṭhabbo.|| ||

Na tv'eva yathā tvaṃ maññasi iminā maṃsacakkhunā.|| ||

Iminā pi kho te rājañña pariyāyena evaṃ hotu: iti pi atthi paro loko.|| ||

Atthi sattā opapātikā.|| ||

Atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti."|| ||

"Kiñ cāpi bhavaṃ Kassapo evam āha,||
atha kho [330] evamme ettha hoti: iti pi n'atthi pattā paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti."|| ||

"Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"

9. "Atthi bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti".|| ||

"Yathā kathaṃ viya rājaññāti"?

"Idh'āhaṃ bho Kassapa passāmi samaṇa-brāhmaṇe sīlavante kalyāṇa-dhamme jīvit-u-kāme amarit-u-kāme sukha-kāme dukkha-paṭikkūle.|| ||

Tassa mayhaṃ bho Kassapa "evaṃ hoti: sace kho ime bhonto samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā evaṃ jāneyyuṃ: ito no matānaṃ seyyo bhavissatī' ti idāni me bhonto samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā vīsaṃ vā khādeyyuṃ,||
satthaṃ vā āhareyyuṃ,||
ubbandhitvā vā kālaṃ kareyyuṃ,||
papāte vā papateyyuṃ.|| ||

Yasmā ca kho ime bhonto samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā na evaṃ jānanti: ito no matānaṃ seyyo bhavissatī ti,||
tasmā ime bhonto samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā jīvit-u-kāmā amarit-u-kāmā sukha-kāmā dukkha-paṭikūlā.|| ||

Attānaṃ na mārentī' ti.|| ||

Ayam pi bho Kassapa pariyoso yena me pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti".|| ||

"Tena hi rājañña upamante karissāmi,||
upamāyapi dhekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Bhūta-pubbaṃ rājañña aññatarassa brāhmaṇassa dve pajāpatiyo ahesuṃ.|| ||

Ekissā putto ahosi dāsavassuddesiko vā dvādāsavassuddesiko vā,||
ekā gabbhinī upavijaññā.|| ||

Atha kho so brāhmaṇo kālamakāsi.|| ||

Atha kho so māṇavako mātusapattiṃ etad avoca: 'yam idaṃ hoti dhanaṃ vā dhaññaṃ vā rajataṃ vā jāta-rūpaṃ vā,||
sabbantaṃ [331] mayhaṃ,||
n'atthi tuyh'ettha kiñcī,||
pitu me hoti dāyajjaṃ niyyātehī' ti,||
evaṃ vutte sā brāhmaṇī taṃ māṇavakaṃ etad avoca: 'āgamehi tāva tāta yāva vijāyāmi.|| ||

Sace kumārako bhavissati,||
tassapi ekadeso bhavissati,||
sace kumārikā bhavissati sā pi ce opabhoggā bhavissatī ti.|| ||

dutiyam pi kho so māṇavako mātusapattiṃ etad avoca: 'yam idaṃ hoti dhanaṃ vā dhaññaṃ vā rajataṃ vā jāta-rūpaṃ vā sabbantaṃ mayhaṃ.|| ||

N'atthi tuyh'ettha kiñci,||
pitu me hoti dāyajjaṃ niyyātehī' ti.|| ||

dutiyam pi kho sā brāhmaṇī taṃ māṇavakaṃ etad avoca: āgamehi tāva tāta yāva vijāyāmi.|| ||

Sace kumārako bhavissati.|| ||

Tassapi ekadeso bhavissati,||
sace kumārikā bhavissati,||
sāpi te opabhoggā bhavissatī' ti.|| ||

Tatiyam pi kho so māṇavako mātusapattiṃ etad avoca: 'yam idaṃ hoti dhanaṃ vā dhaññaṃ vā rajataṃ vā jāta-rūpaṃ vā sabbantaṃ mayhaṃ.|| ||

N'atthi tuyh'ettha kiñci,||
pitu me hoti dāyajjaṃ niyyātehī' ti.|| ||

Atha kho sā brāhmaṇī satthaṃ gahetvā ovarakaṃ pavisitvā udaraṃ opāṭesi: yāva jānāmi yadi vā kumārako yadi vā kumārikā' ti.|| ||

Sā attāṇañc'eva jīvitañ ca gabbhañca sāpateyyañ ca vināsesi.|| ||

Yathā taṃ bālā abyattā anaya-vyasanaṃ āpannā,||
a-yoniso dāyajjaṃ gavesantī evam eva kho tvaṃ rājañña bālo avyatto anaya-vyasanaṃ āpajjissasi a-yoniso paralokaṃ gavesanto,||
[332] seyyathā pi sā brāhmaṇī bālā abyattā anaya-vyasanaṃ āpannā a-yoniso dāyajjaṃ gavesantī.|| ||

Na kho rājañña samaṇa-brāhmaṇā sīlavanto kalyāṇa-dhammā apakkaṃ paripācenti,||
api ca paripakkaṃ āgamenti,||
paṇḍitānaṃ attho hi rājañña samaṇa-brāhmaṇānaṃ sīlavantānaṃ kalyāṇa-dhammānaṃ jīvitena.|| ||

Yathā yathā kho rājañña samaṇabrāmhaṇā sīlavanto kalyāṇa-dhammā ciraṃ dīgha-maddhāna tiṭṭhanti,||
tathā tathā bahuṃ puññaṃ pasavanti.|| ||

Bahujanahitāya ca paṭipajjanti bahu-jana-sukhāya lok-ā-nukampāya atthāya hitāya sukhāya deva-manussānaṃ,||
iminā pi kho te rājañña pariyāyena evaṃ hotu "Iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko" ti.|| ||

"Kiñ capi bhavaṃ Kassapo evam āha,||
atha kho evaṃ me ettha hoti iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti".|| ||

10.|| ||

"Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"

"Atthi bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti".|| ||

"Yathā kathaṃ viya rājaññā" ti?

"Idha mebho Kassapa purisā coraṃ āgucāriṃ gahetvā dassenti: ayaṃ bhante coro āgucārī,||
imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī' ti.|| ||

Tyāhaṃ evaṃ vadāmi: 'tena hi bho imaṃ purisaṃ jīvantaṃ yeva kumbhiyā pakkhipitvā mukhaṃ pidahitvā allena cammena onandhitvā allāya mattikāya bahalāvalepanaṃ [333] kāretvā uddhanaṃ āropetvā aggiṃ dethā' ti.|| ||

Te me 'sādhu'tī paṭi-s-sutvā taṃ purisaṃ jīvantaṃ yeva kumbhiyā pakkhipitvā mukhaṃ pidahitvā allena cammena onandhitvā allaya mattikāya bahalāvalepanaṃ kāretvā.|| ||

Uddhanaṃ āropetvā aggiṃ denti.|| ||

Yadā mayaṃ jānāma 'kāla-kato so puriso' ti atha naṃ kumbhiṃ oropetvā ubbhinditvā mukhaṃ vivaritvā sanikaṃ nillokema 'app'eva nāmassa jīvaṃ ni-k-khamantaṃ passeyyāmā' ti.|| ||

Nev'assa mayaṃ jīvaṃ ni-k-khamantaṃ passāma.|| ||

Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti."|| ||

"Tena hi rājañña taṃ yeva ettha paṭipucchissāmi.|| ||

Yathā te khameyya tathā naṃ vyākareyyāsi.|| ||

Abhijānāsi no tvaṃ rājañña divāseyyaṃ upagato supīnakaṃ passitā ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti?"

"Abhijānāmahaṃ bho Kassapa divāseyyaṃ upagato supinakaṃ passitā ārāma-rāmaṇeyyakaṃ vana-rāmaṇeyyakaṃ bhūmi-rāmaṇeyyakaṃ pokkharaṇīrāmaṇeyyakanti."|| ||

"Rakkhanti taṃ tamhi samaye khujjā pi vāmanakā pi ke'āsikā pi komārikāpī" ti?|| ||

"Evaṃ bho Kassapa rakkhanti maṃ tasmiṃ samaye khujjāpi vāmanakāpi ke'āsikā pi komārikā pī" ti.|| ||

"Api nu tā tuyhaṃ jīvaṃ passanti pavisantaṃ vā ni-k-khamantaṃ vā" ti?|| ||

[334] "no h'etaṃ bho Kassapa"

"Tā hi nāma rājañña tuyhaṃ jīvantassa jīvantiyo jīvaṃ na passissanti pavisantaṃ vā ni-k-khamantaṃ vā.|| ||

Kim pana tvaṃ kāla-katassa jīvaṃ passissasi pavisantaṃ vā ni-k-khamantaṃ vā?|| ||

Iminā pi kho te rājañña pariyāyena evaṃ hotu; iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti."|| ||

"Kiñ cāpi bhavaṃ Kassapo evam āha,||
atha kho evaṃ me ettha hoti; iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti"

11.|| ||

"Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti?".|| ||

"Atthi bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti".|| ||

"Yathā kathaṃ viya rājaññā" ti?|| ||

"Idha me bho Kassapa purisā coraṃ āgucāriṃ gahetvā dassenti.|| ||

Ayā te bhante coro āgucārī,||
imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī' ti.|| ||

Tyāhaṃ evaṃ vadāmi: 'tena hi bho imaṃ purisaṃ jīvantaṃ yeva tulāya tuletvā jiyāya anassāsakaṃ māretvā puna-d-eva tulāya tulethā' ti.|| ||

Te me 'sādhū' ti paṭi-s-sutvā taṃ purisaṃ jīvantaṃ yeva tulāya tuletvā jisāya anassāsakaṃ māretvā puna-d-eva tulāya tulenti.|| ||

Yadā so jīvati,||
tadā lahutaro ca hoti mudutaro ca kammaññataro ca.|| ||

Yadā pana so kāla-kato hoti,||
tadā garutaro ca hoti patthinnataro ca akammaññataro ca.|| ||

Ayam pi kho bho Kassapa pariyāso yena me pariyāyena evaṃ hoti: 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti."|| ||

"Tena hi rājañña upamante karissāmi.|| ||

Upamāyapidh'ekacce [335] viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Seyyathā pi rājañña puriso divasaṃ sannattaṃ ayogu'aṃ ādittaṃ sampajjalitaṃ sa-joti-bhūtaṃ tulāya tuleyya,||
tam enaṃ aparena samayena sītaṃ nibbutaṃ tulāya tuleyya.|| ||

Kadā nu kho so ayogu'o lahutaro vā hoti mudutaro vā kammaññataro vā? Yadā vā āditta sampajjalito sajotibhūto,||
yadā vā sīto nibbuto" ti?|| ||

"Yadā so bho Kassapa ayogu'o tejosahagato ca hoti vāyosahagato ca āditto sampajjalito sajotibhūto,||
tadā lahutaro ca hoti mudutaro ca kammaññataro ca.|| ||

Yadā ca pana so ayogu'o ne ca tejosahagato hoti na vāyosahagato sīto nibbuto,||
tadā garutaro ca hoti patthinnataro ca akammaññataro cā ti."|| ||

"Evam eva kho rājañña yadā'yaṃ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇa-sahagato ca,||
tadā lahutaro ca hoti mudutaro ca kammaññataro ca.|| ||

Yadā panāyaṃ kāyo n'eva āyusahagato hoti na usmāsahagato na viññāṇa-sahagato,||
tā garutaro ca hoti patthinnataro ca akammaññataro ca.|| ||

Iminā pi kho te rājañña pariyāyena evaṃ hotu: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko" ti.|| ||

"Kiñ cāpi bhavaṃ Kassapo evam āha,||
atha kho evaṃ me ettha hoti iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko" ti.|| ||

12.|| ||

"Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"

"Atthi bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti".|| ||

"Yathā kathaṃ viya rājaññā" ti?|| ||

"Idha me bho Kassapa purisā coraṃ āgucāriṃ gahetvā dassenti; 'ayante bhante coro āgucārī,||
imassa yaṃ [336] icchasi taṃ daṇḍaṃ paṇehī' ti.|| ||

Tyāhaṃ evaṃ vadāmi; tena hi bho imaṃ purisaṃ anupahacca chaviñca cammañca maṃsañca nahāruñca aṭṭhiñca aṭṭhimiñjañca jīvitā voropethā' ti.|| ||

Te me sādhū ti paṭi-s-sutvā taṃ purisaṃ anupahacca chaviñca cammañca maṃsañca nahāruñca aṭṭhiñca aṭṭhimiñjañca jīvitā voropenti.|| ||

Yadā so āmato hoti,||
tyāhaṃ evaṃ vadāmi: tena hi bho imaṃ purisaṃ uttānaṃ nipātetha,||
app'eva nāmassa jīvaṃ ni-k-khamantaṃ passeyyāmāti.|| ||

Te taṃ purisaṃ uttānaṃ nipātenti.|| ||

Nev'assa mayaṃ jīvaṃ ni-k-khamantaṃ passāma.|| ||

Tyāhaṃ evaṃ vadāmi; tena hi bho imaṃ purisaṃ avakujjaṃ nipātetha,||
app'eva nāmassa jīvaṃ ni-k-khamantaṃ passeyyāmāti.|| ||

Tena hi bho imaṃ purisaṃ passena nipātetha,||
app'eva nāmassa jīvaṃ ni-k-khamantaṃ passeyyāmāti.|| ||

Tena hi bho imaṃ purisaṃ dutiyena passena nipātetha,||
app'eva nāmassa jīvaṃ ni-k-khamantaṃ passeyyāmāti.|| ||

Tena hi bho imaṃ purisaṃ uddhaṃ ṭhapetha,||
app'eva nāmassa jīvaṃ ni-k-khamantaṃ passeyyāmāti.|| ||

Tena hi bho imaṃ purisaṃ omuddhakaṃ ṭhapetha,||
app'eva nāmassa jīvaṃ ni-k-khamantaṃ passeyyāmāti.|| ||

Tena hi bho imaṃ purisaṃ pāṇinā ākoṭetha,||
app'eva nāmassa jīvaṃ ni-k-khamantaṃ passeyyāmāti.|| ||

Tena hi bho imaṃ purisaṃ leḍḍunā ākoṭetha,||
app'eva nāmassa jīvaṃ ni-k-khamantaṃ passeyyāmāti.|| ||

Tena hi bho imaṃ purisaṃ daṇḍena ākoṭetha,||
app'eva nāmassa jīvaṃ ni-k-khamantaṃ passeyyāmāti.|| ||

Tena hi bho imaṃ purisaṃ satthena ākoṭetha,||
app'eva nāmassa jīvaṃ ni-k-khamantaṃ passeyyāmāti.|| ||

Tena hi bho imaṃ purisaṃ odhunātha,||
app'eva nāmassa jīvaṃ ni-k-khamantaṃ passeyyāmāti.|| ||

Tena hi bho imaṃ purisaṃ sandhunātha,||
app'eva nāmassa jīvaṃ ni-k-khamantaṃ passeyyāmāti.|| ||

Tena hi bho imaṃ purisaṃ niddhunātha,||
app'eva nāmassa jīvaṃ ni-k-khamantaṃ passeyyāmāti.|| ||

Te taṃ purisaṃ avakujja nipātenti,||
nev'assa mayaṃ jīvaṃ ni-k-khamantaṃ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti,||
tad eva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti,||
sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti.|| ||

Te taṃ purisaṃ passena nipātenti,||
nev'assa mayaṃ jīvaṃ ni-k-khamantaṃ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti,||
tad eva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti,||
sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti,||
sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti.|| ||

Te taṃ purisaṃ dutiyena passena nipātenti,||
nev'assa mayaṃ jīvaṃ ni-k-khamantaṃ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti,||
tad eva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti,||
sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti.|| ||

Te taṃ purisaṃ uddhaṃ ṭhapenti,||
nev'assa mayaṃ jīvaṃ ni-k-khamantaṃ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti,||
tad eva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti,||
sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti,||
sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti.|| ||

Te taṃ purisaṃ omuddhakaṃ ṭhapenti,||
nev'assa mayaṃ jīvaṃ ni-k-khamantaṃ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti,||
tad eva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti,||
sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti.|| ||

Te taṃ purisaṃ pāṇinā ākoṭenti,||
nev'assa mayaṃ jīvaṃ ni-k-khamantaṃ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti,||
tad eva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti,||
sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti,||
sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti.|| ||

Te taṃ purisaṃ leḍdhunā ākoṭenti,||
nev'assa mayaṃ jīvaṃ ni-k-khamantaṃ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti,||
tad eva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti,||
sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti.|| ||

Te taṃ purisaṃ daṇḍena ākoṭenti,||
nev'assa mayaṃ jīvaṃ ni-k-khamantaṃ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti,||
tad eva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti,||
sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti,||
sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti.|| ||

Te taṃ purisaṃ satthena ākoṭenti,||
nev'assa mayaṃ jīvaṃ ni-k-khamantaṃ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti,||
tad eva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti,||
sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti,||
sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti.|| ||

Te taṃ purisaṃ odhunanti,||
nev'assa mayaṃ jīvaṃ ni-k-khamantaṃ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti,||
tad eva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti,||
sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti,||
sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti.|| ||

Te taṃ purisaṃ sandhunanti nev'assa mayaṃ jīvaṃ ni-k-khamantaṃ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti,||
tad eva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti,||
sāyeva jivhā hoti na rasā tañcāyatanaṃ nappaṭisaṃvedeti,||
sveva kāyo hoti na phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti.|| ||

Te taṃ purisaṃ niddhunanti,||
nev'assa mayaṃ jīvaṃ ni-k-khamantaṃ passāma.|| ||

Tassa tad eva cakkhu hoti te rūpā tañcāyatanaṃ nappaṭisaṃvedeti,||
tad eva sotaṃ hoti te saddā tañcāyatanaṃ nappaṭisaṃvedeti,||
tad eva ghānaṃ hoti te gandhā tañcāyatanaṃ nappaṭisaṃvedeti,||
tad eva ghānaṃ hoti te gandhā tañcāyatanaṃ nappaṭisaṃvedeti,||
[337] sāyeva jivhā hoti te rasā tatcāyatanaṃ nappaṭisaṃvedeti,||
sveva kāyo hoti te phoṭṭhabbā tañcāyatanaṃ nappaṭisaṃvedeti,||
ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti".|| ||

"Tena hi rājañña upamante karissāmi.|| ||

Upamāyapidh'ekacce viññū purisā bhāsitassa atthaṃ ajānanti.|| ||

Bhūta-pubbaṃ rājañña aññataro saṅkhadhammo saṅkhaṃ ādāya paccantimaṃ jana-padaṃ agamāsi.|| ||

So yena aññataro gāmo ten'upasaṅkami,||
upasaṅkamitvā majjhe gāmassa ṭhito ti-k-khattuṃ saṅkhaṃ upalāpetvā saṅkhaṃ bhūmiyaṃ nikkhi-pitvā eka-m-antaṃ nisīdi.|| ||

Atha kho rājañña tesaṃ paccantajāna-padānaṃ manussānaṃ etad ahosi:|| ||

"Ambho kassa nu kho eso saddo evaṃrajanīyo evaṃkamanīyo evaṃmadanīyo evaṃbandhanīyo evaṃmucchanīyo" ti?|| ||

Sannipatitvā taṃ saṅkhadhamaṃ etad avocuṃ:|| ||

"Ambho kassa nu kho eso saddo evaṃ rajanīyo evaṃ kamanīyo evaṃ madanīyo evaṃ khandhanīyo evaṃ mucchanīyo" ti?|| ||

"Eso kho bho saṅkho nāma yasseso saddo evaṃ rajanīyo evaṃ kamanīyo evaṃ madanīyo evaṃ bandhanīyo evaṃ mucchanīyo' ti.|| ||

Te taṃ saṅkhaṃ uttānaṃ nipātesuṃ:|| ||

'Vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṃ saṅkhaṃ avakujjaṃ nipātesuṃ:|| ||

'Vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṃ saṅkhaṃ passena nipātesuṃ:|| ||

'Vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṃ saṅkhaṃ dutiyena passena nipātesuṃ:|| ||

'Vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṃ saṅkhaṃ uddhaṃ ṭhapesuṃ: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṃ saṅkhaṃ omuddhakaṃ ṭhapesuṃ: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṃ saṅkhaṃ [338] pāṇinā ākoṭesuṃ: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṃ saṅkhaṃ leḍḍunā ākoṭesuṃ: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṃ saṅkhaṃ daṇḍena ākoṭesuṃ: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṃ saṅkhaṃ satthena ākoṭesuṃ: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṃ saṅkhaṃ odhuniṃsu: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṃ saṅkhaṃ sandhuniṃsu: 'vadesahi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Te taṃ saṅkhaṃ niddhuniṃsu: 'vadehi bho saṅkha,||
vadehi bho saṅkhā' ti.|| ||

N'eva so saṅkho saddamakāsi.|| ||

Atha kho rājañña tassa saṅkhadhamassa etad ahosi: yāvabālā ime paccantajāna-padā manussā.|| ||

Kathaṃ hi nāma a-yoniso saṅkhasaddaṃ gavesissantī ti tesaṃ pekkhamānānaṃ saṅkhaṃ gahetvā ti-k-khattuṃ saṅkhaṃ upalāpetvā saṅkhaṃ ādāya pakkāmi.|| ||

Atha kho rājañña tesaṃ paccantajāna-padānaṃ manussānaṃ etad ahosi: yadā kira bho ayaṃ saṅkho nāma purisasahagato ca hoti,||
vāyāmasahagato ca vāyusahagato ca,||
tadāyaṃ saṅkho saddaṃ karoti.|| ||

Yadā panāyaṃ saṅkho n'eva purisasahagato hoti na vāyāmasahagato na vāyusahagato,||
nāyaṃ saṅkho saddaṃ karotī' ti.|| ||

Evam eva kho rājañña yadāyaṃ kāyo āyusahagato ca hoti usmāsahagato ca viññāṇa-sahagato ca,||
tadā abhi-k-kamatipi paṭikkamatipi tiṭṭhatipi nisīdatipi seyyampi kappeti,||
cakkhunāpi rūpaṃ passati,||
sotena pi saddaṃ suṇāti,||
ghānena pi gandhaṃ ghāyati,||
jivhāyapi rasaṃ sāyati,||
kāyena pi phoṭṭhabbaṃ phusati,||
manasāpi dhammaṃ vijānāti.|| ||

Yadā panāyaṃ kāyo n'eva āyusahagato hoti,||
na usmāsahagato ca na viññāṇa-sahagato ca,||
tadā n'eva abhi-k-kamati na paṭikkamati na tiṭṭhati na nisīdati na seyyaṃ kappeti,||
cakkhunāpi rūpaṃ na passati,||
sotena pi saddaṃ na suṇāti,||
ghānena pi gandhaṃ na ghāyati,||
jivhāyapi rasaṃ na sāyati,||
kāyena pi phoṭṭhabbaṃ na phusati,||
manasāpi dhammaṃ na vijānāti.|| ||

Iminā pi kho te rājañña pariyāyena evaṃ hotu: iti pi atthi paro loko,||
atthi sattā opapātikā,||
atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti".|| ||

"Kiñ cāpi bhavaṃ Kassapo evam āha,||
atha kho [339] evamme ettha hoti: iti pi n'atthi paro

Loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti".|| ||

13. "Atthi pana rājañña pariyāyo yena te pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti?"

"Atthi bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipākoti".|| ||

"Yathā kathaṃ viya rājaññāti?"

"Idha me bho Kassapa purisā coraṃ āgucāriṃ gahetvā dassenti: ayaṃ te bhante coro āgucārī,||
imassa yaṃ icchasi taṃ daṇḍaṃ paṇehī' ti.|| ||

Tyāhaṃ evaṃ vadāmi: tena hi bho imassa purisassa chaviṃ chindatha,||
app'eva nāmassa jīvaṃ passeyyāmā' ti.|| ||

Te tassa purisassa chaviṃ chindanti nev'assa mayaṃ jīvaṃ passāma.|| ||

Tyāhaṃ evaṃ vadāmi: tena hi bho imassa purisassa cammaṃ chindatha,||
app'eva nāmassa jīvaṃ passeyyāmā' ti.|| ||

Tena hi bho imassa purisassa maṃsaṃ chindatha,||
app'eva nāmassa jīvaṃ passeyyāmā' ti.|| ||

Tena hi bho imassa purisassa nahāruṃ chindatha,||
app'eva nāmassa jīvaṃ passeyyāmā' ti.|| ||

Tena hi bho imassa purisassa aṭṭhiṃ chindatha,||
app'eva nāmassa jīvaṃ passeyyāmā' ti.|| ||

Tena hi bho imassa purisassa aṭṭhimiñjaṃ chindatha,||
app'eva nāmassa jīvaṃ passeyyāmā' ti.|| ||

Te tassa purisassa cammaṃ chindanti nev'assa mayaṃ jīvaṃ passāma.|| ||

Te tassa purisassa maṃsaṃ chindanti nev'assa mayaṃ jīvaṃ passāma.|| ||

Te tassa purisassa nahāruṃ chindanti nev'assa mayaṃ jīvaṃ passāma.|| ||

Te tassa purisassa aṭṭhiṃ chindanti nev'assa mayaṃ jīvaṃ passāma.|| ||

Te tassa purisassa aṭṭhimiñjaṃ chindanti nev'assa mayaṃ jīvaṃ passāma.|| ||

Ayam pi kho bho Kassapa pariyāyo yena me pariyāyena evaṃ hoti: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti."|| ||

"Tena hi rājañña upamante karissāmi.|| ||

Upamāyapi idh'ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Bhūta-pubbaṃ rājañña aññataro aggiko Jaṭilo araññāyatane paṇṇa-kuṭiyā vasati.|| ||

Atha kho rājañña aññataro jana-pade sattho vuṭṭhāsi.|| ||

Atha kho so sattho tassa aggikassa Jaṭilassa assamassa sāmantā ekarattiṃ vasitvā pakkāmi.|| ||

Atha kho rājañña tassa aggikassa Jaṭilassa [340] etad ahosi: yan nūn-ā-haṃ yena so satthavāho ten'upasaṅkameyyaṃ,||
app'evanāmettha kiñci upakaraṇaṃ adhigaccheyyanti.|| ||

Atha kho so aggiko Jaṭilo kālasseva vuṭṭhāya yena so satthavāho ten'upasaṅkami.|| ||

Upasaṅkamitvā addasa tasmiṃ satthavāhe daharaṃ kumāraṃ mandaṃ uttāna-seyyakaṃ chaḍḍitaṃ.|| ||

Disvān'assa etad ahosi: na kho me taṃ paṭirūpaṃ,||
yamme pekkhamānassa manussabhūto kālaṃkareyya.|| ||

Yan nūn-ā-haṃ imaṃ dārakaṃ assamaṃ netvā āpādeyyaṃ poseyyaṃ vaḍḍheyyanti.|| ||

Atha kho so aggiko Jaṭilo taṃ dārakaṃ assamaṃ netvā āpādesi posesi vaḍḍhesi.|| ||

Yadā so dārako dāsavassuddesiko vā hoti dvādāsavassuddesiko vā,||
atha kho tassa aggikassa Jaṭilassa jana-pade kiñci'd'eva karaṇīyaṃ uppajji.|| ||

Atha kho so aggiko Jaṭilo taṃ dārakaṃ etad avoca: 'icchām'ahaṃ tāta jana-padaṃ gantuṃ,||
aggiṃ tāta paricareyyāsi.|| ||

Mā ca te aggi nibbāyi.|| ||

Sace ca te aggi nibbāyeyya,||
ayaṃ vāsi,||
imāni kaṭṭhāni,||
idaṃ araṇīsahitaṃ.|| ||

Aggiṃ nibbattetvā aggiṃ paricareyyāsī' ti.|| ||

Atha kho so aggiko Jaṭilo taṃ dārakaṃ evaṃ anusāsitvā janapasaṃ agamāsi.|| ||

Tassa khiḍḍāpasutassa aggi nibbāyi.|| ||

Atha kho tassa dārakassa etad ahosi: pitā kho maṃ evaṃ avaca: 'aggiṃ tāta paricareyyāsi,||
mā ca te aggi nibbāyi.|| ||

Sace ca te aggi nibbāyeyya ayaṃ vāsi imāni kaṭṭhāni.|| ||

Idaṃ araṇīsahitaṃ,||
aggiṃ nibbattetvā aggiṃ paricareyyāsī' ti.|| ||

Yan nūn-ā-haṃ aggiṃ nibbattetvā aggiṃ paricareyyanti.|| ||

[341] Atha kho so dārako araṇīsahitaṃ vāsiyā tacchi: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

N'eva so aggiṃ adhigacchi.|| ||

Araṇīsahitaṃ dvidhā phālesi: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

N'eva so aggiṃ adhigacchi.|| ||

Araṇisahitaṃ tidhā phālesi: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

N'eva so aggiṃ adhigacchi.|| ||

Araṇīsahitaṃ catudhā phālesi: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

N'eva so aggiṃ adhigacchi.|| ||

Araṇīsahitaṃ pañcadhā phālesi: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

N'eva so aggiṃ adhigacchi.|| ||

Araṇīsahitaṃ dasadhā phālesi: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

N'eva so aggiṃ adhigacchi.|| ||

Araṇīsahitaṃ satadhā phālesi: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

N'eva so aggiṃ adhigacchi.|| ||

Araṇīsahitaṃ sakalikaṃ sakalikaṃ akāsi: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

N'eva so aggiṃ adhigacchi.|| ||

Araṇīsahitaṃ sakalikaṃ sakalikaṃ karitvā udukkhale koṭṭesi: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

N'eva so aggiṃ adhigacchi.|| ||

Araṇīsahitaṃ udukkhale koṭṭetvā mahāvāte opuṇi: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

N'eva so aggiṃ adhigacchi.|| ||

Atha kho so aggiko Jaṭilo jana-pade taṃ karaṇīyaṃ tīretvā,||
yena sako assamo ten'upasaṅkami,||
upasaṅkamitvā taṃ dārakaṃ etad avoca: 'kacci te tāta aggi na nibbuto' ti.|| ||

Idha me tāta khiḍḍāpasutassa aggi nibbāyi.|| ||

Tassa me etad ahosi: pitā kho maṃ evaṃ acca: aggiṃ tāta paricareyyāsi,||
mā ca te aggi nibbāyi.|| ||

Sace ca te aggi nibbāyeyya ayaṃ vāsi imāni kaṭṭhāni idaṃ araṇīsahitaṃ,||
aggiṃ nibbattetvā aggiṃ paricareyyāsī ti.|| ||

Yan nūn-ā-haṃ aggiṃ nibbattetvā aggiṃ paricareyyanti.|| ||

Atha khv'āhaṃ tāta araṇīsahitaṃ vāsiyā tacchiṃ: app'eva nāma aggi adhigaccheyyanti.|| ||

Nevāhaṃ aggiṃ adhigacchiṃ.|| ||

Araṇīsahataṃ dvidhā phālesiṃ: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

Nevāhaṃ aggiṃ adhigacchiṃ.|| ||

Araṇīsahitaṃ tidhā phālesiṃ: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

Nevāhaṃ aggiṃ adhigacchiṃ.|| ||

Araṇīsahitaṃ catudhā phālesiṃ: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

Nevāhaṃ aggiṃ adhigacchiṃ.|| ||

Araṇīsahitaṃ pañcadhā phālesiṃ: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

Nevāhaṃ aggiṃ adhigacchiṃ.|| ||

Araṇīsahitaṃ dasadhā phālesiṃ: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

Nevāhaṃ aggiṃ adhigacchiṃ.|| ||

Araṇīsahitaṃ satadhā phālesiṃ: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

Nevāhaṃ aggiṃ adhigacchiṃ.|| ||

Araṇīsahitaṃ sakalikaṃ sakalikaṃ akāsiṃ: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

Nevāhaṃ aggiṃ adhigacchiṃ.|| ||

Araṇīsahitaṃ sakalikaṃ sakalikaṃ karitvā udukkhale koṭṭesiṃ: app'eva nāma aggiṃ adhigaccheyyanti.|| ||

Nevāhaṃ aggiṃ adhigacchiṃ.|| ||

Araṇīsahitaṃ udukkhakale koṭṭetvā mahāvāte ophuṇiṃ app'eva nāma aggiṃ adhigaccheyyanti.|| ||

Nevāhaṃ aggiṃ adhigacchinti.|| ||

Atha kho tassa aggikassa Jaṭilassa etad ahosi: yāvabālo ayaṃ dārako avyatto.|| ||

Kathaṃ hi nāma a-yoniso aggiṃ gavesissatī ti tassa pekkhamānassa araṇīsahitaṃ gahetvā aggiṃ nibbattetvā taṃ dārakaṃ etad avoca: evaṃ kho tāta [342] aggi nibbattetabbo,||
natv'eva yathā tvaṃ bālo avyatto a-yoniso aggiṃ gavesissatī ti,

Evam eva kho tvaṃ rājañña bālo avyatto a-yoniso paralokaṃ gavesissasi.|| ||

Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhi-gataṃ.|| ||

Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhi-gataṃ.|| ||

Mā te ahosi dīgha-rattaṃ ahitāya dukkhāyā" ti.|| ||

"Kiñ cāpi bhavaṃ Kassapo evam āha,||
atha kho nevāhaṃ Sakkomi1 idaṃ pāpakaṃ diṭṭhi-gataṃ paṭinissajjituṃ.|| ||

Rājā pi maṃ Pasenadi kosalo jānāti tirorājānopi: 'pāyāsirājañño evaṃ-vādī evaṃ-diṭṭhi: iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.|| ||

Sac'āhaṃ bho Kassapa idaṃ pāpakaṃ diṭṭhi-gataṃ paṭinissajjissāmi,||
bhavissanti me cattāro; yāvabālo pāyāsirājañño yāvaavyatto duggahitaggāhīti.|| ||

Kopena pi naṃ harissāmi,||
makkhena pi naṃ harissāmi,||
paḷāsena pi naṃ harissāmī ti."|| ||

14. "Tena hi rājañña upamante karissāmi.|| ||

Upamāyapidh'ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Bhūta-pubbaṃ rājañña mahāsakaṭasattho sakaṭasahassaṃ puratthimā janapadā pacchimaṃ jana-padaṃ agamāsi.|| ||

So yena yena gacchati khippameva pariyādiyati tiṇakaṭṭhodakaṃ haritakapaṇṇaṃ.|| ||

Tasmiṃ kho pana satthe dve satthavāhā ahesuṃ,||
eko [343] pañcannaṃ sakaṭasatānaṃ eko pañcannaṃ sakaṭasatānaṃ.|| ||

Atha kho tesaṃ satthavāhānaṃ etad ahosi.|| ||

Ayaṃ kho pana mahāsakaṭasattho sakaṭasahassaṃ.|| ||

Te mayā yena yena gacchāma khippameva pariyādiyati tiṇakaṭṭhodakaṃ haritakapaṇṇaṃ.|| ||

Yannūna mayaṃ imaṃ satthaṃ dvidhā vibhajeyyāma ekato pañca sakaṭasatāni,||
ekato pañca sakaṭasatānīti.|| ||

Te taṃ satthaṃ dvīdhā vibhajiṃsu ekato pañca sakaṭasatāni ekato pañca sakaṭasatāni.|| ||

Eko tāva satthavāho bahuṃ tiṇañca kaṭṭhañca udakañca āropetvā satthaṃ payāpesi.|| ||

Dvīhatīhaṃ payāto kho pana so sattho addasa purisaṃ kā'aṃ lohitakkhaṃ sannaddhakalāpaṃ kumudamāliṃ allavatthaṃ allakesaṃ kaddamamakkhītehi cakkehi bhaddena rathena paṭipathaṃ āga-c-chantaṃ.|| ||

Disvā etad avoca: 'kuto bho āgacchasī' ti 'amukamhā janapadā' ti.|| ||

'Kuhiṃ gamissasī' ti 'amukaṃ nāma jana-padanti.|| ||

' 'Kacci bho purato kantāre mahā-megho abhippavuṭṭho' ti?|| ||

Evaṃ kho bho purato kantāre mahā-megho abhippavuṭṭho.|| ||

Āsittodakāni vaṭumāni bahuṃ tiṇañca [344] kaṭṭhañca udakañca,||
chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni,||
lahubhārehi sakaṭehi sighasīghaṃ gacchatha.|| ||

Mā yoggāni kilamethāti.|| ||

Atha kho so satthavāho satthike āmantesi: ayaṃ bho puriso evam āha: purato kantāre mahā-megho abhippavuṭṭho1,||
āsittodakāni vaṭumāni,||
bahuṃ tiṇañca kaṭṭhañca udakañca,||
chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni,||
lahubhārehi sakaṭehi sīghasīghaṃ gacchatha,||
mā yoggāni kilamethāti,||
chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni,||
lahubhārehi sakaṭehi satthaṃ payāpethā' ti.|| ||

'Evaṃ bho' ti kho te satthikā tassa satthavāhassa paṭi-s-sutvā,||
chaḍḍetvā purāṇāni tiṇāni kaṭṭhāni udakāni lahubhārehi sakaṭehi satthaṃ payāpesuṃ.|| ||

Te paṭhamehi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā,||
dutiyepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā,||
tatiyepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā,||
catutthepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā,||
pañcamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā,||
chaṭṭhepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā,||
sattamepi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā.|| ||

Sabbe va anaya-vyasanaṃ āpajjiṃsu.|| ||

Ye ca tasmiṃ satthe ahesuṃ manussā vā pasū vā sabbe so yakkho amanusso bhakkhesi,||
aṭṭhikān'eva sesesi.|| ||

Yadā aññāsi dutiyo satthavāho bahunikkhanto kho bho dāni so sattho' ti,||
bahuṃ tiṇañca kaṭṭhañca udakañca āropetvā satthaṃ payāpesi.|| ||

Dvihatīhaṃ payāto kho pan'eso sattho addasa purisaṃ kā'aṃ lohitakkhaṃ [345] sannaddhakalāpaṃ kumudamāliṃ allavatthaṃ allakesaṃ kaddamamakkhitehi cakkehi bhaddena rathena paṭipathaṃ āga-c-chantaṃ.|| ||

Disvā etad avoca: kuto bho āgacchasī' ti?|| ||

'Amukamhā janapadā' ti.|| ||

'Kuhiṃ gamissasī' ti?|| ||

'Amukaṃ nāma jana-padan' ti.|| ||

'Kacci bho purato kantāre mahā-megho abhippavuṭṭho,||
āsittodakāni vaṭumāni,||
bahuṃ tiṇañca kaṭṭhañca udakañca,||
chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni,||
lahubhārehi sakaṭehi sighaṃsighaṃ gacchatha,||
mā yoggāni kilamethāti.|| ||

Atha kho so satthavāho satthike āmantesi: ayaṃ bho puriso evam āha'purato kantāre mahā-megho abhippavuṭṭho,||
āsittodakāni vaṭumāni,||
bahuṃ tiṇañ ca kaṭṭhañ ca udakañ ca,||
chaḍḍetha bho purāṇāni tiṇāni kaṭṭhāni udakāni,||
lahubhārehi sakaṭehi sīghasīghaṃ gacchatha,||
mā yoggāni kilamethā' ti.|| ||

Ayaṃ kho bho puriso n'eva amhākaṃ mitto na ñātisālohito.|| ||

Kathaṃ mayaṃ imassa saddhāya gamissāma? Na kho chaḍḍhetabbāni purāṇāni tiṇāni kaṭṭhāni udakāni yathābhatena bhaṇḍena satthaṃ payāpetha.|| ||

Na no purāṇaṃ chaḍḍessāmā' ti.|| ||

'Evaṃ bho' ti kho te satthikā tassa satthavāhassa paṭi-s-sutvā yathābhatena bhaṇḍena satthaṃ payāpetha.|| ||

Na no purāṇaṃ chaḍḍessāmā' ti.|| ||

'Evaṃ bho' ti kho te satthikā tassa satthavāhassa paṭi-s-sutvā yathābhatena bhaṇḍena satthaṃ payāpesuṃ.|| ||

Te paṭhame pi satthavāse na addasaṃsu tiṇaṃ vā [346] kaṭṭhaṃ vā udakaṃ vā,||
dutiye pi satthavāse tatiye pi satthavāse catutthepi satthavāse pañcame pi satthavāse chaṭṭhe pi satthavāse sattame pi satthavāse na addasaṃsu tiṇaṃ vā kaṭṭhaṃ vā udakaṃ vā tañ ca satthaṃ addasaṃsu anaya-vyasanaṃ āpannaṃ.|| ||

Ye ca tasmiṃ satthe pi ahesuṃ manussā vā pasū vā,||
tesañca aṭṭhikān'eva addasaṃsu tena yakkhena amanussena bhakkhitānaṃ.|| ||

Atha kho so satthavāho satthike āmantesi: ayaṃ kho bho sattho anaya-vyasanaṃ āpanno yathā taṃ tena bālena satthavāhena pariṇāyakena.|| ||

Tena hi bho yānamhākaṃ satthe appasārāni paṇīyāni,||
tāni chaḍḍetvā,||
yāni imasmiṃ satthe mahāsārāni paṇiyāni tāni ādiyathā' ti.|| ||

'Evaṃ bho' ti kho te satthikā tassa satthavāhassa paṭi-s-sutvā yāni sakasmiṃ satthe appasārāni paṇiyāni tāni chaḍḍetvā yāni tasmiṃ satthe mahāsārāni paṇiyāni tāni ādiyitvā,||
sotthinā taṃ kantāraṃ nitthariṃsu yathā taṃ paṇḍitena satthavāhena pariṇāyakena.|| ||

Evam eva kho tvaṃ rājañña bālo avyatto anaya-vyasanaṃ āpajjissasi a-yoniso paralokaṃ gavesanto,||
seyyathā pi so purimo satthavāho.|| ||

Ye pi tava sotabbaṃ saddahātabbaṃ maññisanti,||
te pi anaya-vyasanaṃ āpajji-s-santi,||
seyyathā pi te satthikā.|| ||

Parinissajjetaṃ rājañña pāpakaṃ diṭṭhi-gataṃ,||
paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhi-gataṃ.|| ||

Mā te ahosi dīgha-rattaṃ ahitāya dukkhāyā" ti.|| ||

"Kiñ cāpi bhavaṃ Kassapo evam āha,||
atha kho nevāhaṃ Sakkomi idaṃ pāpakaṃ diṭṭhi-gataṃ paṭinissajjituṃ.|| ||

Rājāpi maṃ passenadikosalo jānāti tirorājāno pi.|| ||

Pāyāsirājañño evaṃ-vādī evaṃ-diṭṭhi: 'Iti pi [347] n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti.|| ||

Svāhaṃ bho Kassapa idaṃ pāpakaṃ diṭṭhi-gataṃ paṭinissajjissāmi,||
bhavissanti me cattāro: yāva bālo pāyāsirājañño yāva avyatto yāva duggahitaggāhīti,||
kopena pi naṃ harissāmi makkhena pi naṃ harissāmi,||
paḷāsena pi naṃ harissāmī' ti.|| ||

15. "Tena hi rājañña upamante karissāmi.|| ||

Upamāyapidh'ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Bhūta-pubbaṃ rājañña aññataro sūkaraposako puriso sakamhā gāmā aññaṃ gāmaṃ agamāsi.|| ||

Tattha addasa pahūtaṃ sukkhaṃ gūthaṃ chaḍḍitaṃ.|| ||

Disvān'assa etad ahosi: ayaṃ kho bahuko sukkagūtho chaḍḍito,||
mamaṃ ca sūkarabhattā.|| ||

Yan nūn-ā-haṃ ito sukkhagūthaṃ hareyyanti,||
so uttarā-saṅgaṃ pattharitvā pahūtaṃ sukkhagūthaṃ ākiritvā bhaṇḍikaṃ bandhitvā sīse ubbāhetvā agamāsi.|| ||

Tassa antarāmagge mahāakālamegho pāvassi.|| ||

So uggharantaṃ paggharantaṃ yāva agganakhā gūthena makkhito gūthabhāraṃ ādāya agamāsi.|| ||

Tam enaṃ manussā disvā evam āhaṃsu: kacci no tvaṃ bhaṇe ummatto,||
kacci viceto? Kathaṃhi nāma uggharantaṃ paggharantaṃ yāva agganakhā gūthena makkhito gūthabhāraṃ harissasī' ti?|| ||

'Tumhe khvettha bhaṇe ummattā tumhe vicetā.|| ||

[348] tathā hi pana me sūkarabhattan' ti.evam eva kho tvaṃ rājañña gūthahārikūpamo maññe paṭibhāsi.|| ||

Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhi-gataṃ.|| ||

Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhi-gataṃ.|| ||

Mā te ahosi dīgha-rattaṃ ahitāya dukkhāyā" ti.|| ||

"Kiñ cāpi bhavaṃ Kassapo evam āha,||
atha kho nevāhaṃ Sakkomi idaṃ pāpakaṃ diṭṭhi-gataṃ paṭinissajjituṃ.|| ||

Rājāpi maṃ passenadikosalo jānāti tirorājānopi: pāyāsi rājañño evaṃ-vādī evaṃ-diṭṭhi: 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti.|| ||

Sac'āhaṃ bho Kassapa idaṃ pāpakaṃ diṭṭhi-gataṃ paṭinissajjissāmi,||
bhavissanti me cattāro: yāva bālo pāyāsirājañño avyatto duggahitaggāhīti kopena pi naṃ harissāmi,||
makkhena pi naṃ harissāmi,||
paḷāsena pi naṃ harissāmī ti."|| ||

16. "Tena hi rājañña upamante karissāmi.|| ||

Upamāyapi idh'ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Bhūta-pubbaṃ rājañña dve akkhadhuttā akkhehi dibbiṃsu.|| ||

Eko akkhadhutto āgatāgataṃ kaliṃ gilati.|| ||

Addasā kho dutiyo akkhadhutto taṃ akkhadhuttaṃ āgatāgataṃ kaliṃ gilantaṃ.|| ||

Disvā taṃ akkhadhuttaṃ etad avoca: tvaṃ kho samma ekantikena jināsi dehi me samma akkhe,||
pajjohissāmī' ti.|| ||

'Evaṃ sammā' ti kho so akkhadhutto tassa akkhadhuttassa akkhe pādāsi.|| ||

Atha kho so akkhadhutto akkhe visena paribhāvetvā taṃ akkhadhuttaṃ etad avoca: ehi kho samma akkhehi dibbissāmāti.|| ||

Evaṃ sammā' ti kho so akkhadhutto tassa akkhadhuttassa paccassosi.|| ||

dutiyam pi kho te akkhadhuttā akkhehi dibbiṃsu,||
dutiyam pi kho so akkhadhutto [349] āgatāgataṃ kaliṃ gilati.|| ||

Addasā kho dutiyo akkhadhutto taṃ akkhadhuttaṃ dutiyam pi āgatāgataṃ kaliṃ gilantaṃ.|| ||

Disvā taṃ akkhadhuttaṃ etad avoca:-

"Littaṃ paramena tejasā gilamakkhaṃ puriso na bujjhati,

Gila re gila pāpadhuttaka pacchā te kaṭukaṃ bhavissatī" ti.|| ||

Evam eva kho tvaṃ rājañña akkhadhuttopamo maññe paṭibhāsi.|| ||

Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhi-gataṃ,||
paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhi-gataṃ.|| ||

Mā te ahosi dīgha-rattaṃ ahitāya dukkhāyā' ti.|| ||

Tiñ cāpi bhavaṃ Kassapo evam āha,||
atha kho nevāhaṃ Sakkomi idaṃ pāpakaṃ diṭṭhi-gataṃ paṭinissajjituṃ,||
rājā pi maṃ passenadīkosalo jānāti,||
tirorājāno pi: pāyāsirājañño evaṃ-vādī evaṃ-diṭṭhi 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti.|| ||

Sac'āhaṃ bho Kassapa idaṃ pāpakaṃ diṭṭhi-gataṃ paṭinissajjissāmi,||
bhavissanti mevattāro: 'yāva pālo pāyāsirājañño avyatto duggahitaggāhī' ti.|| ||

Kopena pi naṃ harissāmi,||
makkhena pi naṃ harissāmi,||
paḷāsena pi naṃ harissāmīti".|| ||

17. Tena hi rājañña upamante karissāmi.|| ||

Upamāya pi idh'ekacce viññū purisā bhāsitassa atthaṃ ājānanti.|| ||

Bhūta-pubbaṃ rājañña aññataro janapado vuṭṭhāsi.|| ||

Atha kho sahāyako sahāyakaṃ āmantesi: 'āyāma samma,||
yena so janapado ten'upasaṅkamissāma,||
app'evanāmettha kiñci dhanaṃ adhigaccheyyāmā' ti.|| ||

'Evaṃ sammā' ti kho sahāyako sahāyakassa paccassosi.|| ||

Te yena so janapado yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

[350] tattha addasaṃsu pahūtaṃ sāṇaṃ chaḍḍitaṃ.|| ||

Disvā sahāyako sahāyakaṃ āmantesi: 'idaṃ kho samma pahūtaṃ sāṇaṃ chaḍḍitaṃ' tena hi samma tvañca sāṇabhāraṃ bandha,||
ahañca sāṇabhāraṃ bandhissāmi.|| ||

Ubho sāṇabhāraṃ ādāya gamissāmā' ti.|| ||

'Evaṃ sammā' ti kho sahāyako sahāyakassa paṭi-s-sutvā sāṇabhāraṃ bandhitvā te ubho pi sāṇabhāraṃ ādāya yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

Tattha addasaṃsu pahūtaṃ sāṇasuttaṃ chaḍḍitaṃ.|| ||

Disvā sahāyako sahāyakaṃ āmantesi: yassa kho samma atthāya iccheyyāma sāṇaṃ idaṃ pahūtaṃ sāṇasuttaṃ chaḍḍitaṃ.|| ||

Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi,||
ahañca sāṇabhāraṃ chaḍḍessāmi,||
ubho sāṇasuttabhāraṃ ādāya gamissāmā' ti.|| ||

'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṃ me,||
tvaṃ pajānāhī' ti.|| ||

Atha kho so sahāyako sāṇabhāraṃ chaḍḍetvā sāṇasuttabhāraṃ ādiyi.|| ||

Te yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

Tattha addasaṃsu pahūtā sāṇiyo chaḍḍitā.|| ||

Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā,||
imā pahūtā sāṇiyo chaḍḍitā.|| ||

Tena hi sammatvañca sāṇabhāraṃ chaḍḍehi,||
ahañca sāṇasuttabhāraṃ chaḍḍessāmi,||
ubho sāṇabhāraṃ ādāya gamissāmā' ti.|| ||

'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṃ me tvaṃ pajānāhī' ti.|| ||

Atha kho so sahāyako sāṇasuttabhāraṃ chaḍḍetvā sāṇabhāraṃ ādiyi.|| ||

[351] te yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

Tattha addasaṃsu pahūtaṃ khomaṃ chaḍḍitaṃ.|| ||

Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇasuttaṃ vā sāṇaṃ vā,||
imā pahūtaṃ khomaṃ chaḍḍitaṃ.|| ||

Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi,||
ahañca sāṇasuttabhāraṃ chaḍḍessāmi,||
ubho khomabhāraṃ ādāya gamissāmā' ti.|| ||

'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṃ me tvaṃ pajānāhī' ti.|| ||

Atha kho so sahāyako sāṇasuttabhāraṃ chaḍḍetvā khomabhāraṃ ādiyi.|| ||

Te yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

Tattha addasaṃsu pahūtaṃ khomasuttaṃ chaḍḍitaṃ.|| ||

Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇiyo vā khomaṃ vā,||
imā pahūtā khomasuttaṃ chaḍḍitaṃ.|| ||

Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi,||
ahañca khomabhāraṃ chaḍḍessāmi,||
ubho khomasuttabhāraṃ ādāya gamissāmā' ti.|| ||

Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṃ me tvaṃ pajānāhī' ti.|| ||

Atha kho so sahāyako khomabhāraṃ chaḍḍetvā khomasuttabhāraṃ ādisi.|| ||

Te yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

Tattha addasaṃsu pahūtaṃ khomadussaṃ chaḍḍitaṃ.|| ||

Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma khomaṃ vā khomasuttaṃ vā,||
imā pahūtā khomadussaṃ chaḍḍitā.|| ||

Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi,||
ahañca khomasuttabhāraṃ chaḍḍessāmi,||
ubho khomadussabhāraṃ ādāya gamissāmā' ti.|| ||

'Ayaṃ kho samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṃ me tvaṃ pajānāhī' ti.|| ||

Atha kho so sahāyako khomasuttabhāraṃ chaḍḍetvā khomadussabhāraṃ ādiyi.|| ||

Te yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

Tattha addasaṃsu pahūtaṃ kappāsaṃ chaḍḍitaṃ.|| ||

Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma khomasuttaṃ vā khomadussaṃ vā,||
imā pahūtā kappāsaṃ chaḍḍitaṃ.|| ||

Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi,||
ahañca khomadussabhāraṃ chaḍḍessāmi,||
ubho kappāsabhāraṃ ādāya gamissāmā' ti.|| ||

'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṃ me tvaṃ pajānāhī' ti.|| ||

Atha kho so sahāyako khomadussabhāraṃ chaḍḍetvā kappāsabhāraṃ ādiyi.|| ||

Te yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

Tattha addasaṃsu pahūtaṃ kappāsikasuttaṃ chaḍḍitaṃ.|| ||

Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma khomadussaṃ vā kappāsaṃ vā,||
imā pahūtā kappāsikasuttaṃ chaḍḍitaṃ.|| ||

Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi,||
ahañca kappāsabhāraṃ chaḍḍessāmi,||
ubho kappāsikasuttabhāraṃ ādāya gamissāmā' ti.|| ||

'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṃ me tvaṃ pajānāhī' ti.|| ||

Atha kho so sahāyako kappāsabhāraṃ chaḍḍetvā kappāsikasuttabhāraṃ ādiyi.|| ||

Te yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

Tattha addasaṃsu pahūtaṃ kappāsikadussaṃ chaḍḍitaṃ.|| ||

Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma kappāsaṃ vā kappāsikasuttaṃ vā,||
imā pahūtā kappāsikadussaṃ chaḍḍitaṃ.|| ||

Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi,||
ahañca kappāsikasuttabhāraṃ chaḍḍessāmi,||
ubho kappāsikadussabhāraṃ ādāya gamissāmā' ti.|| ||

'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṃ me tvaṃ pajānāhī' ti.|| ||

Atha kho so sahāyako kappāsikasuttabhāraṃ chaḍḍetvā kappāsikadussabhāraṃ ādiyi.|| ||

Te yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

Tattha addasaṃsu pahūtaṃ ayaṃ chaḍḍitaṃ.|| ||

Disvā sahāyako sahāyakaṃ āmentesi: 'yassa kho samma atthāya iccheyyāma kappāsikasuttaṃ vā kappāsikadussaṃ vā,||
imā pahutaṃ ayaṃ chaḍḍitaṃ.|| ||

Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi,||
ahañca kappāsikadussabhāraṃ chaḍḍessami.|| ||

Ubho ayaṃbhāraṃ ādāya gamissāmā' ti.|| ||

'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṃ me tvaṃ pajānāhī' ti.|| ||

Atha kho so sahāyako kappāsikadussabhāraṃ chaḍḍetvā ayaṃbhāraṃ ādiyi.|| ||

Te yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

Tattha addasaṃsu pahūtaṃ lohaṃ chaḍḍitaṃ.|| ||

Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma kappāsikadussaṃ vā ayaṃ vā,||
imā pahūtaṃ lohaṃ chaḍḍitaṃ.|| ||

Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi,||
ahañca ayaṃbhāraṃ chaḍḍessāmi,||
ubho lohabhāraṃ ādāya gamissāmā' ti.|| ||

'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṃ me tvaṃ pajānāhī' ti.|| ||

Atha khoso sahāyako ayaṃbhāraṃ chaḍḍetvā lohaṃbhāraṃ ādiyi.|| ||

Te yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

Tattha addasaṃsu pahūtaṃ tipuṃ chaḍḍitaṃ.|| ||

Disvā sahāyako sahayakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma ayaṃ vā lohaṃ vā,||
imā pahūtaṃ tipuṃ chaḍḍitaṃ.|| ||

Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi,||
ahañca lohabhāraṃ chaḍḍessāmi,||
ubho tipuṃbhāraṃ ādāya gamissāmā' ti.|| ||

'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṃ me tvaṃ pajānāhī' ti.|| ||

Atha kho so sahāyako lohaṃbhāraṃ chaḍḍetvā tipuṃbhāraṃ ādiyi.|| ||

Te yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

Tattha addasaṃsu pahūtaṃ sīsaṃ chaḍḍitaṃ.|| ||

Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma lohaṃ vā tipuṃ vā,||
imā pahūtā sīsaṃ chaḍḍitā.|| ||

Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi.|| ||

Ahañ ca tipuṃ chaḍḍessāmi,||
ubho sīsaṃbhāraṃ ādāya gamissāmā' ti.|| ||

'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca,||
alaṃ me tvaṃ pajānāhī' ti.|| ||

Atha kho so sahāyako tipuṃbhāraṃ chaḍḍetvā sīsaṃbhāraṃ ādiyi.|| ||

Te yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

Tattha addasaṃsu pahūtaṃ sajjhuṃ chaḍḍitaṃ.|| ||

Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma tipuṃ vā sīsaṃ vā,||
imaṃ pahūtaṃ sajjhuṃ chaḍḍitaṃ.|| ||

Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi,||
ahañca sīsaṃbhāraṃ chaḍḍessāmi,||
ubho sajjhuṃbhāraṃ ādāya gamissāmā' ti.|| ||

'Ayaṃ kho me samma sāṇabharo dūrāhato ca susannaddho ca.|| ||

Alaṃ me tvaṃ pajānāhi' ti.|| ||

Atha kho so sahāyako sīsaṃbhāraṃ chaḍḍetvā sajjhuṃbhāraṃ ādiyi.|| ||

Te yena aññataraṃ gāmapatthaṃ ten'upasaṅkamiṃsu.|| ||

Tattha addasaṃsu pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ.|| ||

Disvā sahāyako sahāyakaṃ āmantesi: 'yassa kho samma atthāya iccheyyāma sāṇaṃ vā sāṇasuttaṃ vā sāṇiyo vā khomaṃ vā khomasuttaṃ vā khomadussaṃ vā kappāsaṃ vā kappāsikasuttaṃ vā kappāsikadussaṃ vā ayaṃ vā lohaṃ vā tipuṃ vā sīsaṃ vā sajjhuṃ vā,||
idaṃ pahūtaṃ suvaṇṇaṃ chaḍḍitaṃ.|| ||

Tena hi samma tvañca sāṇabhāraṃ chaḍḍehi,||
ahañca sajjhubhāraṃ chaḍḍessāmi,||
ubho suvaṇṇabhāraṃ ādāya gamissāmā' ti.|| ||

'Ayaṃ kho me samma sāṇabhāro dūrāhato ca susannaddho ca alaṃ me,||
tvaṃ pajānāhī' ti.|| ||

Atha kho so sahāyako sajjhubhāraṃ chaḍḍetvā suvaṇṇabhāraṃ ādiyi.|| ||

Te yena sako gāmo ten'upasaṅkamiṃsu.|| ||

Tattha yo so sahāyako sāṇabhāraṃ ādāya agamāsi.|| ||

Tassa n'eva mātā-pitaro abhinandiṃsu,||
na putta-dārā abhinandiṃsu,||
na mitt-ā-maccā abhinandiṃsu,||
na ca tato nidānaṃ sukhaṃ [352] somanassaṃ adhigacchi.|| ||

Yo pana so sahāyako suvaṇṇabhāraṃ ādāya agamāsi,||
tassa mātā-pitaro pi abhinandiṃsu,||
putta-dārā pi abhinandiṃsu,||
mitt-ā-maccā pi abhinandiṃsu,||
tato nidānañca sukhaṃ somanassaṃ adhigacchi.|| ||

Evam eva kho tvaṃ rājañña sāṇahārikūpamo maññe paṭibhāsi.|| ||

Paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhi-gataṃ,||
paṭinissajjetaṃ rājañña pāpakaṃ diṭṭhi-gataṃ.|| ||

Mā te ahosi dīgha-rattaṃ ahitāya dukkhāyā" ti.|| ||

18. "Purimenevāhaṃ opammena bhoto Kassapassa atta-mano abhiraddho.|| ||

Apic'āhaṃ imāni vicitrāni pañhapaṭibhānāni sotukāmo evāhaṃ bhavantaṃ Kassapaṃ paccanikaṃ kātabbaṃ amaññissaṃ.|| ||

Abhikkantaṃ bho Kassapa,||
abhikkantaṃ bho Kassapa! seyyathā pi bho Kassapa nikkujjitaṃ vā ukkujjeyya,||
paṭi-c-channaṃ vā vivareyya,||
mūḷhassa vā Maggaṃ ācikkheyya,||
andha-kāre vā tela-pajjotaṃ dhāreyya: cakkhu-manto rūpāni dakkhintī ti.|| ||

Evam eva bhotā Kassapena aneka-pariyāyena dhammo pakāsito.|| ||

Es'āhaṃ bho Kassapa taṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi Dhammañ ca bhikkhu-saṅghañ ca,||
upāsakaṃ mā bhavaṃ Kassapo dhāretu ajja-t-agge pāṇupetaṃ saraṇaṃ gataṃ.|| ||

Icchāmi c'āhaṃ bho Kassapa mahāyaññaṃ yajituṃ.|| ||

Anusāsatu maṃ bhavaṃ Kassapo yaṃ mam'assa dīgha-rattaṃ hitāya sukhāyā" ti.|| ||

"Yathā-rūpe kho rājañña yaññe gāvo vā haññanti,||
ajeḷakā vā haññanti,||
kukkuṭasūkarā vā haññanti,||
vividhā vā pāṇā saṃghātaṃ āpajjanti,||
paṭiggāhakā ca honti [353] micchā-diṭṭhi micchā-saṃkappā micchā-vācā micchā-kammantā micchā ājīvā micchā-vāyāmā micchā-sati micchā-samādhi,||
eva-rūpo kho rājañña yaññe na maha-p-phalo hoti na mahā-nisaṃso na mahā-jutiko na mahā-vipphāro.|| ||

Seyyathā pi rājañña kassako bījanaṅgalamādāya vanaṃ paviseyya.|| ||

So tattha dukkhette dubbhūme avihatakhāṇukaṇṭake bījāni patiṭṭhāpeyya khaṇḍāni pūtīni vāt'ātapahatāni asārādāni asukha-sayitāni,||
dovo ca na kālena kālaṃ sammā dhāraṃ anuppaveccheyya.|| ||

Api nu tāni bījāni vuḍḍhiṃ verū'hiṃ vepullaṃ āpajjeyya? Kassako vā vipulaṃ vā phalaṃ adhigaccheyyā" ti?

"Noh'idaṃ bho Kassapa."|| ||

"Evam eva kho rājañña yathā-rūpe yaññe gāvo vā haññanti ajeḷakā vā haññanti kukkuṭasūkarā vā haññanti vividhā vā pāṇā saṅghātaṃ āpajjanti.|| ||

Paṭiggāhakā ca honti.|| ||

Micchā-diṭṭhi micchā-saṃkappā micchā-vācā miccākammantā micchā ājīvā micchā-vāyāmā,||
micchā-sati,||
micchā-samādhi.|| ||

Eva-rūpo kho rājañña yañño na maha-p-phalo hoti na mahā-nisaṃso na mahā-jutiko na mahā-vipphāro.|| ||

Yathā-rūpe ca kho rājañña yaññe n'eva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā vā pāṇā saṅghātaṃ āpajjanti,||
paṭiggāhakā ca honti sammā diṭṭhi sammāsaṃkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhi,||
eva-rūpo kho rājañña yañño maha-p-phalo hoti mahā-nisaṃso mahā-jutiko mahā-vipphāro.|| ||

Seyyathā pi rājañña kassako bījanaṅgalaṃ ādāya vanaṃ paviseyya,||
so tattha sukhette subhūme suvihatakhāṇukaṇṭake bījāni [354] patiṭṭhāpeyya akhaṇḍāni apūtīni āvāt'ātapahatāni sārādāni sukha-sayitāni,||
devo ca kālena kālaṃ sammā dhāraṃ anuppaveccheyya,||
api nu tāni bījāni vuḍḍhiṃ verū'hiṃ vepullaṃ āpajjeyyuṃ,||
kassako vā vipulaṃ phalaṃ adhigaccheyyāti?'.|| ||

"Evaṃ bho Kassapa."|| ||

"Evam eva kho rājañña yathā-rūpe yaññe n'eva gāvo haññanti na ajeḷakā haññanti na kukkuṭasūkarā haññanti na vividhā vā pāṇā saṅghātaṃ āpajjanti,||
paṭiggāhakā ca honti sammā-diṭṭhi sammā-saṅkappā sammā-vācā sammā-kammantā sammā ājīvā sammā-vāyāmā sammā-sati sammā-samādhi,||
eva-rūpo kho rājañña yañño maha-p-phalo hoti mahā-nisaṃso mahā-jutiko mahā-vipphāro" ti.|| ||

19. Atha kho pāyāsi rājaññe dānaṃ paṭṭhapesi samaṇa-brāhmaṇakapaṇadṅkavaṇibbakayā cakānaṃ.|| ||

Tasmiṃ kho pana dāne eva-rūpaṃ bhojanaṃ diyyati kaṇājakaṃ bi'aṅgadutiyaṃ,||
dhorakāni ca1 vatthāni gu'agā'akāni.|| ||

Tasmiṃ kho pana dāne uttaro nāma māṇavo vyāvaṭo ahosi.|| ||

So dānaṃ datvā evam anuddisati 'imin-ā-haṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgañjiṃ mā parasminti.|| ||

'Assosi kho pāyāsī rājañño [355] ']uttaro kira māṇavo dānaṃ datvā evamanuddisati 'imin-ā-haṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgañjiṃ mā parasmin' ti.atha kho pāyāsi rājañño uttaraṃ māṇavaṃ āmantāpetvā etad avoca; saccaṃ kira tvaṃ tāta uttara dānaṃ datvā evamanuddisasi.|| ||

'Imin-ā-haṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgañchiṃ mā parasmin' ti.|| ||

'Evaṃ bho' ti.|| ||

"Kissa pana bho tvaṃ tāta uttara dānaṃ datvā evamanuddisasi.|| ||

'Imin-ā-haṃ dānena pāyāsiṃ rājaññameva imasmiṃ loke samāgañchiṃ mā parasminti nanu mayaṃ tāta uttara puññatthikā dānasseva phalaṃ pāṭikaṅkhino" ti?

"Bhoto kho pana dāne eva-rūpaṃ bhojanaṃ diyyati kaṇājakaṃ bilaṅga-dutiyaṃ.|| ||

Bhavaṃ pādāpi na iccheyya phusituṃ,||
kuto bhuñjituṃ.|| ||

Dhorakāni ca vatthāni gu'agā'akāni yāni bhavaṃ pādāpi na iccheyya phusituṃ,||
kuto paridahituṃ.|| ||

Bhavaṃ kho pan amhākaṃ piyo manāpo.|| ||

Kathaṃ mayaṃ manāpaṃ amanāpena saṃyojemā" ti?|| ||

"Tena hi tvaṃ tāta uttara yādisāhaṃ bhojanaṃ bhuñjāmi tādisaṃ bhojanaṃ paṭṭhapehi,||
yādisāni c'āhaṃ vatthāni paridahāmi tādisāni ca vatthāni paṭṭhapehī" ti.|| ||

"Evaṃ bho" ti.kho uttaro māṇavo pāyāsirājaññassa paṭi-s-sutvā yādisaṃ bhojanaṃ pāyāsi rājañño bhuñjati tādisaṃ bhojanaṃ paṭṭhapesi,||
yādisāni ca vatthāni pāyāsi rājañño paridahati tādisāni ca vatthāni paṭṭhapesi.|| ||

[356] Atha kho pāyāsī rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acitatīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā cātumahārājikānaṃ devānaṃ saha-vyataṃ upapajji suññaṃ serissakaṃ vimānaṃ.|| ||

Yo pana tassa dāne vyāvaṭo ahosi uttaro nāma māṇavo,||
so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittīkataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapajji devānaṃ Tāvatiṃsānaṃ saha-vyataṃ.|| ||

Tena kho pana samayen'āyasmā gavampati abhikkhaṇaṃ suññaṃ serissakaṃ vimānaṃ divā-vihāraṃ gacchati.|| ||

Atha kho pāyāsī deva-putto yen'āyasmā gavampati ten'upasaṅkami,||
upasaṅkamitvā āyasmantaṃ gavampatiṃ abhivādetvā eka-m-antaṃ aṭṭhāsi.|| ||

Eka-m-antaṃ ṭhikaṃ kho pāyāsiṃ deva-puttaṃ āyasmā gavampati etad avoca; 'ko'si tvaṃ āvuso' ti?|| ||

'Ahaṃ bhante pāyāsi rājañño' ti.|| ||

"Nanu tvaṃ āvuso evaṃ-diṭṭhiko ahosi.|| ||

'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā,||
n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko' ti ?"|| ||

"Svāhaṃ bhante evaṃ diṭṭhiko ahosi; 'Iti pi n'atthi paro loko,||
n'atthi sattā opapātikā n'atthi sukaṭa-dukkaṭānaṃ kammānaṃ phalaṃ vipāko ti.|| ||

Api c'āhaṃ [357] ayyena kumāraKassapena etasmā pāpakā diṭṭhi-gatā vivecito" ti.|| ||

"Yo pana te āvuso dāne vyāvaṭo ahosi uttaro nāma māṇavo,||
so kuhiṃ upapanno' ti?|| ||

"Yo me bhante dāne vyāvaṭo ahosi uttaro nāma māṇavo,||
so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā vittīkataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ Tāvatiṃsānaṃ saha-vyataṃ.|| ||

Ahaṃ pana bhante asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā cātumahārājikānaṃ devānaṃ saha-vyataṃ upapanno suññaṃ serissakaṃ vimānaṃ.|| ||

Tena hi bhante gavampati manussa-lokaṃ gantvā evamārocehi: sakkaccaṃ dānaṃ detha,||
sahatthā dānaṃ detha,||
cittīkataṃ dānaṃ detha,||
anapaviddhaṃ dānaṃ detha,||
pāyāsi rājañño asakkaccaṃ dānaṃ datvā

Asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā cātumhārājikānaṃ devānaṃ saha-vyataṃ upapanno suññaṃ serissakaṃ vimānaṃ.|| ||

Yo pana tassa dāne vyāvaṭo ahosi uttaro nāma māṇavo,||
so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā cittīkataṃ dānaṃ datvā anapaviddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ Tāvatiṃsānaṃ saha-vyatanti."|| ||

Atha kho āyasmā gavampati manussa-lokaṃ āgantvā evam ārocesi: "sakkaccaṃ dānaṃ detha,||
sahatthā dānaṃ detha,||
citti-kataṃ dānaṃ detha,||
anapaviddhaṃ dānaṃ detha.|| ||

Pāyāsi rājañño asakkaccaṃ dānaṃ datvā asahatthā dānaṃ datvā acittīkataṃ dānaṃ datvā apaviddhaṃ dānaṃ datvā kāyassa bhedā param maraṇā cātumahārājikānaṃ devānaṃ saha-vyataṃ upapanno suññaṃ serissakaṃ vimānaṃ.|| ||

Yo pana tassa dāne vyāvaṭo ahosi uttaro nāma māṇavo,||
so sakkaccaṃ dānaṃ datvā sahatthā dānaṃ datvā citti-kataṃ dānaṃ datvā anapaviddhaṃ [358] dānaṃ datvā kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapanno devānaṃ Tāvatiṃsānaṃ saha-vyatanti."|| ||


Contact:
E-mail
Copyright Statement