Dīgha Nikāya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]


 

Dīgha Nikāya

Sutta 27

Aggañña Suttantaṃ

Adapted from the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series

 


 

[1][edmn][pts] Evaṃ me sutaṃ:

Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Pubbārāme Migāra-mātu pāsāde.|| ||

Tena kho pana samayena Vāseṭṭha Bhāradvājā bhikkhūsu parivasanti1 bhikkhubhāvaṃ ākaṅkha-mānā.|| ||

Atha kho Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito pāsādā orohitvā pāsā pacchāyāyaṃ abbhokāse caṅkamati.|| ||

Addasā kho vāseṭṭho Bhagavantaṃ sāyaṇha-samayaṃ paṭisallānā vuṭṭhitaṃ pāsādā orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamantaṃ.|| ||

Disvāna Bhāradvājaṃ āmantesi:|| ||

"Ayaṃ āvuso Bhāradvāja, Bhagavā sāyaṇha-samayaṃ paṭisallānā vuṭṭhito pāsādā orohitvā pāsādapacchāyāyaṃ abbhokāse caṅkamati.|| ||

Āyām-āvuso Bhāradvāja,||
yena Bhagavā ten'upasaṅkamissāma.|| ||

App'eva nāma labheyyāma Bhagavato santikā dhammiṃ kathaṃ savaṇāyā" ti.|| ||

'Evam āvuso' ti kho Bhāradvājo Vāseṭṭhassa paccassosi.|| ||

Atha kho VāseṭṭhaBhāradvājā yena Bhagavā ten'upasaṅkamiṃsu.|| ||

Upasaṅkamitvā Bhagavantaṃ abhivādetvā Bhagavantaṃ caṅkamantaṃ anucaṅkamiṃsu.

2. Atha kho Bhagavā Vāseṭṭhaṃ āmantesi: ' [81] tumhe khvattha Vāseṭṭhā,||
brāhmaṇajaccā brāhmaṇakulīnā brāhmaṇakulā agārasmā anagāriyaṃ pabba-jitā.|| ||

Kacci vo Vāseṭṭhā brāhmaṇā na akkosanti na paribhāsantī' ti.

"Taggha no bhante,||
brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā" ti.

"Yathā kathaṃ pana vo Vāseṭṭhā,||
brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā' ti."|| ||

Brāhmaṇā bhante,||
evam āhaṃsu:|| ||

"Brāhmaṇo'va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo'va sukko vaṇṇo,||
kaṇhā aññe vaṇṇā1.|| ||

Brāhmaṇā'va sujjhanti no abrāhmaṇā brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā.|| ||

Te tumhe seṭṭhaṃ vaṇṇaṃ hitvā hīnamattha vaṇṇaṃ ajjhupagatā,||
yad idaṃ muṇaḍake samaṇake ibbhe kaṇhe bandhupādāpacce.|| ||

Ta-y-idaṃ na sādhu,||
tayidaṃ nappaṭirūpaṃ,||
yaṃ tumhe seṭṭhaṃ vaṇṇaṃ hitvā hīnamattha vaṇṇaṃ ajjhupagatā,||
yad idaṃ muṇḍake samaṇake ibbhe kaṇhe bandhupādāpacce" ti.|| ||

Evaṃ kho no bhante,||
brāhmaṇā akkosanti paribhāsanti attarūpāya paribhāsāya paripuṇṇāya no aparipuṇṇāyā" ti.

"Taggha vo Vāseṭṭhā,||
brāhmaṇā porāṇaṃ asarantā evam āhaṃsu: brāhmano'va seṭṭho vaṇṇo,||
hīnā aññe vaṇṇā,||
brāhmaṇo' sukko vaṇṇo,||
kaṇhā aññe vaṇṇā,||
brāhmaṇā'va sujjhanti no abrāhmaṇā,||
brāhmaṇā'va brahamuno puttā orasā mukhato jātā buhmajā brahmanimmitā buhmadāyādā" ti.|| ||

Dissanti kho pana Vāseṭṭhā,||
brāhmaṇānaṃ brāhmaṇiyo utuniyo pi gabbhiniyo pi [82] vijāya-māna pi jāya-mānā pi.|| ||

Te ca brāhmaṇā yonijā va samānā evam āhaṃsu: brāhmaṇo'va seṭṭho vaṇṇo "brāhmaṇo va seṭṭho vaṇṇo hīnā aññe vaṇṇā brāhmaṇo va sukko vaṇṇo,||
kaṇhā aññe vaṇṇā.|| ||

Brāhmaṇā va sujjhanti no abrāhmaṇā brāhmaṇā'va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā' ti.|| ||

Te ca brāhmaṇañ c'eva abbh'ācikkhanti musā va bhāsanti bahuñ ca apuññaṃ pasavanti.

3. Cattāro' me Vāseṭṭhā,||
vaṇṇā,||
khattiyā brāhmaṇā vessā suddā.|| ||

Khattiyo pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī hoti adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā akusalā akusala-saṅkhātā sāvajjā sāvajja-saṅkhātā asevitabbā asevitabba-saṅkhātā na alamariyā na alam-ariya-saṅkhātā,||
kaṇhā kaṇha-vipākā viññūgarahitā,||
khattiye pi te idh'ekacce sandissanti.|| ||

Brāhmaṇo pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī hoti adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā akusalā akusala-saṅkhātā sāvajjā sāvajja-saṅkhātā asevitabbā asevitabba-saṅkhātā na alamariyā na alam-ariya-saṅkhātā,||
kaṇhā kaṇha-vipākā viññūgarahitā,||
brāhmaṇo pi te idh'ekacce sandissanti.|| ||

Vesso pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī hoti adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampha-p-palāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā akusalā akusala-saṅkhātā sāvajjā sāvajja-saṅkhātā asevitabbā asevitabba-saṅkhātā na alamariyā na alam-ariya-saṅkhātā,||
kaṇhā kaṇha-vipākā viññūgarahitā,||
vesso pi te idh'ekacce sandissanti.|| ||

Suddo pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī hoti adinn'ādāyī kāmesu micchā-cārī musā-vādī pisuṇā-vāco pharusā-vāco sampapphalāpī abhijjhālū vyāpanna-citto micchā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā akusalā akusala-saṅkhātā sāvajjā sāvajja-saṅkhātā asevitabbā asevitabba-saṅkhātā na alamariyā na alam-ariya-saṅkhātā,||
kaṇhā kaṇha-vipākā viññūgarahitā,||
sudde'pi te idh'ekacce sandissanti.

Khattiyo pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī paṭivirato hoti adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisuṇāya vācāya paṭivirato,||
pharusāya vācāya paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālū avyāpanna-citto sammā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā kusal-ā-kusala-saṅkhātā anavajjā anavajja-saṅkhātā sevitabbā sevitabba-saṅkhātā alamariyā alam-ariya-saṅkhātā,||
sukkā sukka-vipākā viññūppasatthā,||
khattiye pi te Vāseṭṭhā,||
idh'ekacce sandissanti.

Brāhmaṇo pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī paṭivirato hoti adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisuṇāya vācāya paṭivirato,||
pharusāya vācāya paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālū avyāpanna-citto sammā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā kusal-ā-kusala-saṅkhātā anavajjā anavajja-saṅkhātā sevitabbā sevitabba-saṅkhātā alamariyā alam-ariya-saṅkhātā,||
sukkā sukka-vipākā viññūppasatthā,||
brāhmaṇo pi te Vāseṭṭhā idh'ekacce sandissanti.|| ||

Vesso pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī paṭivirato hoti adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisuṇāya vācāya paṭivirato,||
pharusāya vācāya paṭivirato,||
sampha-p-palāpā paṭivirato,||
anabhijjhālū avyāpanna-citto sammā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā kusal-ā-kusala-saṅkhātā anavajjā anavajja-saṅkhātā sevitabbā sevitabba-saṅkhātā alamariyā alam-ariya-saṅkhātā,||
sukkā sukka-vipākā viññūppasatthā,||
vesso pi te Vāseṭṭhā,||
idh'ekacce sandissanti.|| ||

Suddo pi kho Vāseṭṭhā,||
idh'ekacco pāṇ-ā-tipātī paṭivirato hoti adinn'ādānā paṭivirato,||
kāmesu micchā-cārā paṭivirato,||
musā-vādā paṭivirato,||
pisuṇāya vācāya paṭivirato,||
pharusāya vācāya paṭivirato,||
sampha-p-palāpā paṭivirato,||
[83] anabhijjhālū avyāpanna-citto sammā-diṭṭhi.|| ||

Iti kho Vāseṭṭhā,||
ye'me dhammā kusal-ā-kusala-saṅkhātā anavajjā anavajja-saṅkhātā sevitabbā sevitabba-saṅkhātā alamariyā alam-ariya-saṅkhātā,||
sukkā sukka-vipākā viññūppasatthā,||
sudde'pi te Vāseṭṭhā,||
idh'ekacce sandissanti

Imesu kho Vāseṭṭhā,||
catusu vaṇṇesu evaṃ ubhayavokiṇṇesu vatta-mānesu kaṇha-sukkesu dhammesu viññūgarahitesu c'eva viññūppasatthesu ca.|| ||

Yadettha brāhmaṇā evam āhaṃsu;||
brāhmaṇo va seṭṭho vaṇṇo hīnā aññe vaṇṇā,||
brāhmaṇo va sukko vaṇṇo kaṇhā aññe vaṇṇā,||
brāhmaṇā va sujjhanti no abrāhmaṇā,||
brāhmaṇā va brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyāda" ti||
taṃ tesaṃ viññū nānujānanti.|| ||

Taṃ kissa hetu?

Imesaṃ hi Vāseṭṭhā,||
catunnaṃ vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho pari-k-khīṇa-bhava-saṃyojano samma-d-aññā-vimutto,||
son'esaṃ aggam akkhāyati||
Dhammen'eva no adhammena.|| ||

Dhammo hi Vāseṭṭhā,||
seṭṭho janetasmiṃ diṭṭhe c'eva dhamme abhisamparāye ca.

4. Tad amināpetaṃ Vāseṭṭhā,||
pariyāyena veditabbaṃ yathā dhammova seṭṭho janetasmiṃ diṭṭhe c'eva dhamme abhisamparāye ca.|| ||

Jānāti kho pana Vāseṭṭhā,||
rājā Pasenadi kosalo "Samaṇo Gotamo anuttaro Sakya-kulā pabba-jito" ti.|| ||

Sakyā kho pana Vāseṭṭhā,||
rañño Pasenadino Kosalassa anantarā anuyuttā bhavanti.|| ||

Karonti kho Vāseṭṭhā,||
Sakkā raññe Pasenadimhi kosale nipaccakāraṃ abhivādanaṃ paccuṭhānaṃ añjali-kammaṃ sāmīci-kammaṃ.|| ||

Iti kho Vāseṭṭhā,||
yaṃ karonti Sakkā raññe Pasenadimhi kosale nipaccakāraṃ abhivādanaṃ pacc'u'ṭ-ṭhānaṃ añjali-kammaṃ sāmīci-kammaṃ,||
[84] karoti taṃ rājā Pasenadi kosalo Tathāgate nipaccakāraṃ abhivādanaṃ pacc'u'ṭ-ṭhānaṃ añjali-kammaṃ sāmīci-kammaṃ.|| ||

Nanu 'sujāto Samaṇo Gotamo, dujjāto'ham asmi,||
balavā Samaṇo Gotamo dubbalo'ham asmi,||
pāsādiko Samaṇo Gotamo dubbaṇṇo'ham asmi,||
mahesakkho Samaṇo Gotamo,||
appesakkho'ham asmi" ti.|| ||

Atha kho naṃ dhammaṃ yeva sakkaronto dhammaṃ garu-karonto dhammaṃ mānento dhammaṃ pūjento dhammaṃ apacāyamāno evaṃ rājā Pasenadi kosalo Tathāgate nipaccakāraṃ karoti abhivādanaṃ pacc'u'ṭ-ṭhānaṃ añjali-kammaṃ sāmīci-kammaṃ.|| ||

Iminā pi kho etaṃ Vāseṭṭhā,||
pariyāyena veditabbaṃ yathā dhammo'va seṭṭho jane'tasmiṃ diṭṭhe c'eva dhamme abhisamparāye ca.|| ||

Tumhe khvattha Vāseṭṭhā,||
nānājaccā nānānāmā nānāgottā nānākulā agārasmā anagāriyaṃ pabba-jitā.|| ||

'Ke tumhe?' ti puṭṭhā samānā,||
'samaṇā Sakkāputtiyamhā' ti paṭijānātha.|| ||

Yassa kho panassa Vāseṭṭhā,||
Tathāgate saddhā niviṭṭhā mūlajātā pati-ṭ-ṭhitā daḷhā asaṃhāriyā samaṇena vā brāhmaṇena vā devena vā mārena vā brahmunā vā kenaci vā lokasmiṃ,||
tass'etaṃ kallaṃ vacanāya: Bhagavato'mhi putto oraso mukhato jāto dhammajo dhammanimmito dhamma-dāyādo' ti.|| ||

Taṃ kissa hetu?

Tathāgatassa h'etaṃ Vāseṭṭhā,||
adhivacanaṃ dhammakāyo iti pi,||
brahmakāyo iti pi,||
Dhamma-bhuto iti pi,||
brahma-bhuto iti pi.

5. Hoti kho so Vāseṭṭhā,||
samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko saṃvaṭṭati.|| ||

Saṅvaṭṭamāne loke yebhuyyena sattā Ābhassara-saṃvaṭṭanikā honti.|| ||

Te tattha honti mano-mayā pīti-bhakkhā sayampabhā attalikkhavarā subha-ṭ-ṭhāyino ciraṃ dīgham addhānaṃ tiṭṭhanti.|| ||

Hoti kho so Vāseṭṭhā,||
samayo yaṃ kadāci karahaci dīghassa addhuno accayena ayaṃ loko vivaṭṭati.|| ||

Vivaṭṭamāne loke yebhuyyena sattā Ābhassara-kāyā [85] cavitvā itthattaṃ āga-c-chanti.|| ||

Te'dha honti mano-mayā pīti-bhakkhā sayampabhā antalikkhavarā subha-ṭ-ṭhāyino.|| ||

Ciraṃ dīgham addhānaṃ tiṭṭhanti.

6. Ekodakībhūtaṃ kho pana Vāseṭṭhā,||
tena samayena hoti andhakāro andhakāratimisā.|| ||

Na candima-suriyā paññāyanti,||
na nakkhattāni tāraka-rūpāni paññāyanti,||
na rattin-divā paññāyanti,||
na māsaddhamāsā paññāyanti,||
na utusaṃvaccharā paññāyanti,||
na itthipumā paññāyanti.|| ||

Sattā sattātv'eva saṅkhaṃ gacchanti.|| ||

Atha kho tesaṃ Vāseṭṭhā,||
sattāṇaṃ kadāci karahaci dīghassa addhuno accayena rasā paṭhavī udakasmiṃ samatāni seyyathā pi nāma payaso tattassa nibbāyamānassa upari santānakaṃ hoti,||
eva meva kho sā pātu-r-ahosi.|| ||

Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampannā.|| ||

Seyyathā pi nāma sampnnaṃ vā sappi sampannaṃ vā navanītaṃ,||
evaṃ vaṇṇā ahosi,||
seyyathā pi nāma khuddamadhu aneḷakaṃ evam assādā ahosi.

Atha kho Vāseṭṭhā,||
aññataro satto lolajātiko,||
'Ambho kimevidaṃ bhavissatī' ti rasaṃ paṭhaviṃ aṅguliyā sāyi.|| ||

Tassa rasaṃ paṭhaviṃ aṅguliyā sāyato acchādesi,||
taṇhā cassa8 okkami.|| ||

Aññe'pi kho Vāseṭṭhā,||
sattā tassa sattassa diṭṭh'ānugatiṃ āpajjamānā rasaṃ paṭhaviṃ aṅguliyā sāyiṃsu.|| ||

Nesaṃ rasaṃ paṭhaviṃ aṅguliyā sāyataṃ acchādesi,||
taṇhā ca tesaṃ okkami.

Atha kho te Vāseṭṭhā,||
sattā rasaṃ paṭhaviṃ hatthehi āluppakārakaṃ upakkamiṃsu paribuñjituṃ.|| ||

Yatho [86] kho te1 Vāseṭṭhā,||
sattā rasaṃ paṭhaviṃ hatthehi āluppakārakaṃ upakkamiṃsu paribhuñjituṃ.|| ||

Atha kho tesaṃ Vāseṭṭhā,||
sattāṇaṃ sayampabhā antara-dhāyi.|| ||

Sayampabhāya antara-hitāya candima-suriyā pātu-r-ahesuṃ.|| ||

Candimasuriyesu pātubhutesu,||
nakkhattāni tārakārūpāni pātu-r-ahesuṃ,||
rattin-divā paññāyiṃsu.|| ||

Rattindivesu paññāyamānesu,||
māsaddhamāsā paññāyiṃsu.|| ||

Māsaddhamāsesu paññāyamānesu utusaṃvaccharā paññāyiṃsu.|| ||

Ettāvatā kho Vāseṭṭhā,||
ayaṃ loko puna vivaṭṭo hoti.

7. Atha kho te Vāseṭṭhā,||
sattā rasaṃ paṭhaviṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhaṃsu.|| ||

Yathā yathā kho te Vāseṭṭhā,||
sattā rasaṃ paṭhaviṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhaṃsu,||
tathā tathā tesaṃ Vāseṭṭhā,||
sattāṇaṃ rasaṃ paṭhaviṃ paribhuñjantānaṃ kharattañc'eva kāyasmiṃ okkami,||
vaṇṇac'evaṇṇatā3 ca paññāyittha.|| ||

Ekidaṃ sattā vaṇṇa-vanto honti.|| ||

Ekidaṃ sattā dubbaṇṇā.|| ||

Tattha ye te sattā vaṇṇa-vanto,||
te dubbaṇṇe satte atimaññanti.|| ||

'Mayametehi vaṇṇa-vantatarā,||
amhehete du-b-baṇṇatarā' ti.|| ||

Tesaṃ vaṇṇati-māna-p-paccayā mānātimānajātikānaṃ rasā paṭhavī antara-dhāyi.|| ||

Rasāya paṭhaviyā antara-hitāya sanni-patiṃsu,||
santipatitvā anutthuniṃsu ahorasaṃ ahorasanti.|| ||

Tadetarahi pi manussā kiñci'd'eva surasaṃ labhitvā evam āhaṃsurra; ahorasaṃ ahorasanti.|| ||

Tad eva porāṇaṃ aggaññaṃ akkharaṃ anusaranti natvev'assa atthaṃ ājānanti.

8. Atha kho tesaṃ Vāseṭṭhā,||
sattāṇaṃ rasāya paṭhaviyā [87] antara-hitāya bhūmipappaṭako1 pātu-r-ahosi.|| ||

Seyyathā pi nāma ahicchattako evam eva pātu-r-ahosi.|| ||

So ahosi vaṇṇa-sampanno gandha-sampanno rasa-sampanno.|| ||

Seyyathā pi nāma sampannaṃ vā sappī sampannaṃ vā navanītaṃ evaṃ-vaṇṇo ahosi.|| ||

Seyyathā pi nāma khuddamadhu aneḷakaṃ evamassādo ahosi.

Atha kho te Vāseṭṭhā,||
sattā bhūmipappaṭakaṃ upakkamiṃsu paribhuñjituṃ.|| ||

Te taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhaṃsu.|| ||

Yathā yathā kho te Vāseṭṭhā,||
sattā bhūmipappaṭakaṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhaṃsu,||
tathā tathā tesaṃ Vāseṭṭhā,||
sattāṇaṃ bhīyyo somattāya kharattañ ce'va kāyasmiṃ okkami,||
vaṇṇavevaṇṇatāca paññāyittha.|| ||

Ekidaṃ sattā vaṇṇa-vanto honti,||
ekidaṃ sattā dubbaṇṇā.|| ||

Tattha ye te sattā vaṇṇa-vanto,||
te dubbaṇṇe satte atimaññanti mayametehi vaṇṇa-vantatarā,||
amhehete du-b-baṇṇatarā' ti,||
tesaṃ vaṇṇātimāna-p-paccayā mānātimānajātikānaṃ bhūmipappaṭako antara-dhāyi.

9. Bhūmipappaṭake antara-hite badālatā2 pātu-r-ahosi.|| ||

Seyyathā pi nāma kalambukā,||
3 evam eva pātu-r-ahosi.|| ||

Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampannā.|| ||

Seyyathā pi nāma sampannaṃ vā sappi sampannaṃ vā navanītaṃ,||
evaṃvaṇṇā ahosi.|| ||

Seyyathā pi nāma khuddamadhu aneḷakaṃ,||
evamassādā ahosi.|| ||

Atha kho te Vāseṭṭhā,||
sattā badālataṃ upakkamiṃsu paribhuñjituṃ.|| ||

Te taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhaṃsu.|| ||

Yathā yathā kho te Vāseṭṭhā,||
sattā badālataṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhaṃsu,||
tathā tathā tesaṃ Vāseṭṭhā,||
sattāṇaṃ bhīyyo somattāya kharattañc'eva kāyasmiṃ okkami,||
vaṇṇavevaṇṇatā ca paññāyittha.|| ||

[88] Ekidaṃ sattā vaṇṇa-vanto honti,||
ekidaṃ sattā dubbaṇṇā.|| ||

Tattha ye te sattā vaṇṇa-vanto,||
te dubbaṇṇe satte atimaññanti 'mayametehi vaṇṇa-vantatarā,||
ambhehete du-b-baṇṇatarā' ti.|| ||

Tesaṃ vaṇṇātimāna-p-paccayā mānātimānajātikānaṃ badālatā antara-dhāyi.|| ||

Badālatāya antara-hitāya sanni-patiṃsu,||
sanni-patitvā anutthuniṃsu 'ahu vata no,||
ahāyi vata no badālatā' ti.|| ||

Tadetarahi pi manussā kenacideva dukkha-dhammena phuṭṭhā evam āhaṃsu:

'Ahu vata no,||
ahāyi vata no' ti.|| ||

Tad eva porāṇaṃ aggaññaṃ akkharaṃ anusaranti5,||
natvev'assa atthaṃ ājānanti.

8. Atha kho tesaṃ Vāseṭṭhā,||
sattāṇaṃ badālatāya antara-hitāya akaṭṭhapāko sāli pātu-r-ahosi akaṇo athuso suddho sugandho taṇḍulaphalo.1 Yaṃ taṃ sāyaṃ sāya-m-āsāya āharanti.|| ||

Pāto taṃ hoti pakkaṃ paṭiviru'haṃ,||
yaṃ taṃ pāto pātarāsāya āharanti.|| ||

Sāyaṃ taṃ hoti pakkaṃ paṭiviru'haṃ,||
nāpadānaṃ paññāyati.|| ||

Atha kho te Vāseṭṭhā,||
sattā akaṭṭhapākaṃ sāliṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhaṃsu.

Liṅgapātu-bhāvo.

9. Yathā yathā kho te Vāseṭṭhā,||
sattā akaṭṭhapākaṃ sāliṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhaṃsu,||
tathā tathā tesaṃ Vāseṭṭhā,||
sattāṇaṃ bhīyyo somattāya kharattañc'eva kāyasmiṃ okkami,||
vaṇṇavevaṇṇatā ca paññāyittha.|| ||

Itthiyā ca itthiliṅgaṃ pātu-r-ahosi,||
purisassa ca purisaliṅgaṃ.|| ||

Itthi ca sudaṃ 'purisaṃ ati-velaṃ upanijjhāyati,||
puriso ca itthiṃ.|| ||

Tesaṃ ati-velaṃ añña-maññaṃ upanijjhāyataṃ sārāgo udapādi,||
pariḷāho kāyasmiṃ okkami.|| ||

Te parilāhapaccayā methunaṃ dhammaṃ paṭiseviṃsu.|| ||

Ye kho pana te Vāseṭṭhā,||
tena samayena sattā passanti methunaṃ dhammaṃ paṭisevante,||
aññe paṃsuṃ khipanti,||
aññe seṭṭhiṃ [89] khipanti,||
aññe gomayaṃ khipanti.|| ||

'Nassa vasalī nassa vasalī2,||
kathaṃ hi nāma satto sattassa eva-rūpaṃ karissatī' ti.|| ||

Tadetarahi'pi manussā ekaccesu jana-padesu vadhuyā3 nibbuyahamānāya4 aññe paṃsuṃ khipanti,||
aññe seṭṭhiṃ khipanti,||
aññe gomayaṃ khipanti.|| ||

Tad eva porāṇaṃ aggaññaṃ akkharaṃ anusaranti,||
natvessa atthaṃ ājānanti.

Methunadhammasamā-cāro.

10. Adhammasammataṃ kho5 pana Vāseṭṭhā,||
yaṃ tena samayena hoti,||
tadetarahi dhammasammataṃ.|| ||

Ye kho pana Vāseṭṭhā,||
tena samayena sattā methunaṃ dhammaṃ paṭisevanti,||
temāsampi dvemāsampi na labhanti gāmaṃ vā nigamaṃ vā pavisituṃ.|| ||

Yato kho pana te Vāseṭṭhā,||
sattā tasmiṃ samaye asad'dhamme ati-velaṃ pātabyataṃ āpajjiṃsu,||
atha kho agārāni upakkamiṃsu kātuṃ,||
tass'eva asad'dhammassa paṭicchādanatthaṃ.

Atha kho Vāseṭṭhā,||
aññatarassa sattassa alasajātikassa etad ahosi: "ambho kimevāhaṃ vihaññāmi sāliṃ āharanto sāyaṃ sāya-m-āsāya pāto pātarāsāya? Yan nūn-ā-haṃ sāliṃ āhareyyaṃ sakideva1 sāyapātarāsāyā" ti.|| ||

Atha kho so Vāseṭṭhā,||
satto sāliṃ āhāsi sakideva sāyapātarāsāya.|| ||

Atha kho Vāseṭṭhā,||
aññataro satto yena so satto ten'upasaṅkami,||
upasaṅkamitvā taṃ sattaṃ etad avoca: "ehi bho satta sālāhāraṃ gamissāmā" ti.|| ||

"Alaṃ bho satta,||
āhaṭo2 me sāli sakideva sāyapātarāsāya" ti.|| ||

Atha kho so Vāseṭṭhā,||
satto tassa sattassa diṭṭh'ānugatiṃ āpajjamāno sāliṃ āhāsi sakideva dvīhāya,||
'evam pi kira bho sādhū" ti.|| ||

Atha kho Vāseṭṭhā,||
aññataro satto yena so satto ten'upasaṅkami,||
upasaṅkamitvā [90] taṃ sattaṃ etad avoca: "ehi bho sālāhāraṃ gamissāyā" ti.|| ||

"Alaṃ bho satta āhaṭo me sāli sakideva davīhāyā" ti.|| ||

Atha kho so Vāseṭṭhā,||
satto tassa sattassa diṭṭh'ānugatiṃ āpajjamāno sāliṃ āhāsi sakideva catuhāya,||
'evampī kira bho sādhū' ti.|| ||

Atha kho Vāseṭṭhā,||
aññataro satto yena so satto ten'upasaṅkami,||
upasaṅkamitvā taṃ sattaṃ etad avoca: "ehi bho sālāhāraṃ gamissāyā" ti.|| ||

"Alaṃ bho satta āhaṭo me sāli sakideva catuhāyā" ti.|| ||

Atha kho so Vāseṭṭhā,||
satto tassa sattassa diṭṭh'ānugatiṃ āpajjamāno sāliṃ āhāsi sakideva aṭṭhāhāya,||
'evam pi kira bho sādhū' ti.|| ||

Yatho kho te Vāseṭṭhā,||
sattā sannidhikārakaṃ sāliṃ upakkamiṃsu paribhuñjituṃ,||
atha kaṇo pi taṇḍulaṃ pariyonaddhi,||
thuso pi taṇḍulaṃ pariyonaddhi,||
lūnampi nappaṭiviru'haṃ apadānaṃ paññāyittha,||
saṇḍasaṇḍā sālayo aṭṭhaṃsu.

Atha kho te Vāseṭṭhā,||
sattā sanni-patiṃsu,||
sanni-patitvā anutthuniṃsu,||
'pāpakā vata bho dhammā sattesu pātu-bhūtā,||
mayaṃ hi pubbe mano-mayā ahumha,||
pīti-bhakkhā sayampabhā antalikkhavarā subha-ṭ-ṭhāyino ciraṃ dīgham addhānaṃ aṭṭhamha.|| ||

Tesaṃ no amhākaṃ kadāci karahaci dīghassa addhuno accayena rasā paṭhavī udakasmiṃ samatānī.|| ||

Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampannā.|| ||

Te mayaṃ rasaṃ paṭhaviṃ hatthehi āluppakārakaṃ upakkamimha paribhuñjituṃ,||
tesaṃ no rasapaṭhaviṃ hatthehi āluppakārakaṃ upakkamataṃ paribhuñjituṃ sayampabhā antara-dhāyi.

Tāya antara-hitāya candima-suriyā1 pātu-r-ahesuṃ.|| ||

Candimasuriyesu pātubhutesu nakkhattāni [91] tāraka-rūpāni pātu-r-ahesuṃ,||
nakkhattesu tārakarūpesu pātubhutesu rattin-divā paññāyiṃsu.|| ||

Rattindivesu paññāyamānesu māsaddhamāsā paññāyiṃsu,||
māsaddhamāsesu paññāyamānesu utusaṃvaccharā paññāyiṃsu.|| ||

Te mayaṃ rasaṃ paṭhaviṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhamha.|| ||

Tesaṃ no pāpakānaṃ yeva akusalānaṃ dhammānaṃ pātu-bhāvā rasā paṭhavī antara-dhāyi.|| ||

Rasāya paṭhaviyā antara-hitāya bhūmipappaṭako pātu-r-ahosi.|| ||

So ahosi vaṇṇa-sampanno gandha-sampanno rasa-sampanno,||
te mayaṃ bhūmipappaṭakaṃ upakkamimha paribhuñjituṃ.|| ||

Te mayaṃ taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhamha.|| ||

Tesaṃ no pāpakānaṃ yeva akusalānaṃ dhammānaṃ pātu-bhāvā bhūmipappaṭako antara-dhāyi.|| ||

Bhūmipappaṭake antara-hite badālatā pātu-r-ahosi.|| ||

Sā ahosi vaṇṇa-sampannā gandha-sampannā rasa-sampannā.|| ||

Te mayaṃ badālataṃ upakkamimha paribhuñjituṃ.|| ||

Te mayaṃ taṃ paribhuñjantā tambhakkhā tadāhārā ciraṃ dīgham addhānaṃ aṭṭhamha.|| ||

Tesaṃ no pāpakānaṃ yeva akusalānaṃ dhammānaṃ pātu-bhāvā badālatā antara-dhāyi.|| ||

Badālatāya antara-hitāya akaṭṭhapāko sāli pātu-r-ahosi,||
akaṇo athuso suddho sugandho taṇḍulaphalo.|| ||

Yaṃ taṃ sāyaṃ sāya-m-āsāya āharāma,||
pāto taṃ hoti pakkaṃ paṭiviru'haṃ.|| ||

Yaṃ taṃ pāto pātarāsāya ahārāma,||
sāyan taṃ hoti pakkaṃ paṭiviru'haṃ.|| ||

Te mayaṃ akaṭṭhapākaṃ sā'iṃ paribhuñjantā tambhakkhā tādāhārā ciraṃ dīgham addhānaṃ aṭṭhamha.|| ||

Tesaṃ no pāpakānañc'eva akusalānaṃ dhammānaṃ pātu-bhāvā kaṇo pi taṇḍulaṃ pariyonaddhi,||
thuso pi taṇḍulaṃ pariyonaddhi,||
lūnampi nappaṭiviru'haṃ,||
apadānaṃ paññāyittha,||
saṇḍasaṇḍā [92] sālayo ṭhitā.|| ||

Yannūna mayaṃ sāliṃ vibhajeyyāma,||
mariyādaṃ ṭhapeyyāmā' ti.|| ||

Atha kho te Vāseṭṭhā,||
sattā sāliṃ vibhajiṃsu,||
mariyādaṃ ṭhapesuṃ.

11. Atha kho Vāseṭṭhā,||
aññataro satto lolajātiko sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji.|| ||

Tam enaṃ aggahesuṃ,||
gahetvā etad avocuṃ:

'Pāpakaṃ vata bho satta karosi,||
yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñjissasi.|| ||

Māssu bho satta puna pi eva-rūpamakāsī' ti.

'Evaṃ bho' ti kho Vāseṭṭhā,||
so satto tesaṃ sattāṇaṃ paccasesāsi.|| ||

Dutiyam pi kho Vāseṭṭhā so satto sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji.|| ||

Tam enaṃ aggahesuṃ,||
gahetvā etad avocuṃ:

'Pāpakaṃ vata bho satta karosi,||
yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñjissasi.|| ||

Māssu bho satta puna pi eva-rūpamakāsī' ti.|| ||

Tatiyam pi kho vaseṭṭhā settā sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñji.|| ||

Tam enaṃ aggahesuṃ,||
gahetvā etad avocuṃ:

'Pāpakaṃ vata bho satta karosi,||
yatra hi nāma sakaṃ bhāgaṃ parirakkhanto aññataraṃ bhāgaṃ adinnaṃ ādiyitvā paribhuñjissasi.|| ||

Māssū bho satta puna pi eva-rūpamakāsī' ti.|| ||

Aññe pāṇinā pahariṃsu,||
aññe leḍḍunā1 pahariṃsu,||
aññe daṇḍena pahariṃsu.|| ||

Tadagge kho pana Vāseṭṭhā adinn'ādānaṃ paññāyati,||
garahā paññāyati,||
musā-vādo paññāyati,||
daṇḍ'ādānaṃ paññāyati.

12. Atha kho te Vāseṭṭhā sattā sanni-patiṃsu,||
sanni-patitvā anutthuniṃsu "pāpakā vata bho dhammā sattesu pātu-bhūtā,||
yatra hi nāma adinn'ādānaṃ paññāyissati,||
garahā paññāyissati,||
musā-vādo paññāyissati,||
daṇḍ'ādānaṃ paññāyissati.|| ||

Yannūna mayaṃ ekaṃ sattaṃ sammanneyyāma,||
yo2 no sammā khīyitabbaṃ khīyeyya,||
sammā gaharitabbaṃ garaheyya,||
sammā pabbājetabbaṃ pabbājeyya.|| ||

Mayaṃ panassa sālīnaṃ bhāgaṃ anuppadassāmā" ti.|| ||

[93] Atha kho te Vāseṭṭhā sattā yo n'esaṃ satto abhirūpataro ca dassaniyataro ca pāsādikataro ca mahesakkhataro ca,||
taṃ sattaṃ upasaṅkamitvā etad avocuṃ: ehi bho3 satta,||
sammā khīyitabbā khīyaṃ,||
sammā garahitabbaṃ garahaṃ,||
sammā pabbājetabbaṃ pabbājehi.|| ||

Mayaṃ pana te sālīnaṃ bhāgaṃ anuppadassāmā" ti.|| ||

'Evaṃ bho' ti kho Vāseṭṭhā so satto tesaṃ sattāṇaṃ paṭissunitvā,||
sammā khīyitabbaṃ khīyi,||
sammā gaharitabbaṃ garahi,||
sammā pabbājetabbaṃ pabbājesi.|| ||

Te panassa sālīnaṃ bhāgaṃ anuppadaṃsu.|| ||

Mahājanasammato' ti kho Vāseṭṭhā 'mahāsammato mahāsammato' tv'eva paṭhamaṃ akkharaṃ upanibbattaṃ.

Khettānaṃ adhipa' ti.ti kho Vāseṭṭhā 'khattiyo khattiyo'tv'eva dutiyaṃ akkharaṃ upanibbattaṃ.|| ||

Dhammena pare1 rañjatīti kho Vāseṭṭhā 'rājā rājā' tv'eva tatiyaṃ akkharaṃ upanibbattaṃ.|| ||

Iti kho Vāseṭṭhā evam etassa khattiyamaṇḍalassa porāṇena aggaññena akkharane abhinibbatti ahosi.|| ||

Te saṃ yeva sattāṇaṃ anaññesaṃ,||
sadisānaṃ yeva no dasadisānaṃ,||
dhammen'eva no adhammena.|| ||

Dhammo hi Vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhec'eva dhamme abhisamparāye ca.

13. Atha kho tesaṃ Vāseṭṭhā sattāṇaṃ yeva eka-c-cānaṃ etad ahosi: pāpakā vata bho dhammā sattesu pātu-bhūtā,||
yatra hi nāma adinn'ādānaṃ paññāyissati,||
garahā paññāyissati,||
musā-vādo paññāyissati,||
daṇḍ'ādānaṃ paññāyissati,||
pabbājanaṃ paññāyissati.|| ||

Yannūna mayaṃ pāpake akusale dhamme vāheyyāmā" ti.|| ||

Te pāpake akusale dhamme [94] bāhesuṃ.|| ||

Pāpake akusale dhamme bāhentī' ti kho Vāseṭṭhā 'brāhmaṇā brāhmaṇā' tv'eva paṭhamaṃ akkharaṃ upanibbattaṃ.|| ||

Te araññāyatane paṇṇa-kuṭiyo karitvā paṇṇakuṭīsu jhāyanti,||
vitaṅgārā vītadhūmā pannamūsalā sāyaṃ sāya-m-āsāya pāto pātarāsāya gāmani-gamarāja-dhāniyo osaranti ghāsamesānā te ghāsaṃ paṭilabhitvā punadve araññāyatane paṇṇakuṭīsu jhāyanti.|| ||

Tam enaṃ manussā disvā evam āhaṃsu:

'Ime kho bho sattā araññāyatane paṇṇa-kuṭiyo karitvā paṇṇakuṭīsu jhāyanti,||
vītaṅgārā vitadhūmā pannamūsalā sāyaṃ sāya-m-āsāya pāto pātarāsāya gāmani-gamarāja-dhāniyo osaranti ghāsamesānaṃ.|| ||

Te ghāsaṃ paṭilabhitvā puna-d-eva araññāyatane paṇṇakuṭīsu jhāyanti jhāyantī' ti kho pana Vāseṭṭhā 'jhāyakā jhāyakā'tv'eva dutiyaṃ akkharaṃ upanibbattaṃ.|| ||

Tesaṃ yeva kho Vāseṭṭhā sattāṇaṃ ekacce sattā araññāyatane paṇṇakuṭīsu taṃ jhānaṃ anabhisambhuṇamānā gāmasāmantaṃ nigamasāmantaṃ osaritvā ganthe karontā acchanti.|| ||

Tam enaṃ manussā disvā evam āhaṃsu:

Ime kho bho sattā araññāyatane paṇṇakuṭīsu taṃ jhānaṃ anabhisamabhuṇamānā gāmasāmantaṃ nigamasāmantaṃ osaritvā ganthe karontā acchanti!

Na'dāni me jhāyanti,||
na'dāni me jhāyantī ti kho Vāseṭṭhā 'ajjhāyakā ajjhāyakā' tv'eva tatiyaṃ akkharaṃ upanibbattaṃ.

Hīnasammataṃ kho pana Vāseṭṭhā yaṃ tena samayena hoti,||
tadetarahi seṭṭhasammataṃ.|| ||

Iti kho Vāseṭṭhā evam etassa brāhmaṇamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi.|| ||

Tesaṃ yeva [95] sattāṇaṃ anaññesaṃ,||
sadisānaṃ yeva no asadisānaṃ,||
dhammen'eva no adhammena.|| ||

Dhammo hi Vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe c'eva dhamme abhisamparāye ca.

14. Tesaṃ yeva kho Vāseṭṭhā sattāṇaṃ ekacce sattā methunaṃ dhammaṃ samādāya vissutaṃ kammante payojesuṃ.|| ||

Methunaṃ dhammaṃ samādāya visuṃ kammante payojentī' ti kho Vāseṭṭhā vessā vessātv'eva akkharaṃ upanibbattaṃ.|| ||

Iti kho Vāseṭṭhā evam etassa vessamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi,||
tesaṃ yeva sattāṇaṃ anaññesaṃ sadisānaṃ yeva no asadisānaṃ dhammen'eva no adhammena.|| ||

Dhammo hi Vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe c'eva dhamme abhisamparāye ca.

15. Tesaṃ yeva kho Vāseṭṭhā sattāṇaṃ ye te sattā avasesā te eddācārā khuddācārā ahesuṃ eddācārā khuddācārā ti kho Vāseṭṭhā suddā suddātv'eva akkharaṃ upanibbattaṃ.|| ||

Iti kho Vāseṭṭhā evam etassa suddamaṇḍalassa porāṇena aggaññena akkharena abhinibbatti ahosi.|| ||

Tesaṃ yeva sattāṇaṃ anaññesaṃ,||
sadisānaṃ yeva no asadisānaṃ,||
dhammen'eva no adhammena.|| ||

Dhammo hi Vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe c'eva dhamme abhisamparāye ca.

16. Ahu kho so Vāseṭṭhā samayo yaṃ khattiyo pi sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati,||
'samaṇo bhavissāmī' ti.|| ||

Brāhmaṇo pi kho Vāseṭṭhā sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati 'samaṇo bhavissāmī' ti,||
vesso pi kho Vāseṭṭhā sakaṃ dhammaṃ garahamāno [96] agārasmā anagāriyaṃ pabbajati,||
'samaṇo bhavissāmī' ti.|| ||

Suddo pi kho Vāseṭṭhā sakaṃ dhammaṃ garahamāno agārasmā anagāriyaṃ pabbajati 'samaṇo bhavissāmī' ti.|| ||

Imehi kho Vāseṭṭhā catūhi maṇḍalehi samaṇamaṇḍalassa abhinibbatti ahosi.|| ||

Tesaṃ yeva sattāṇaṃ anaññesaṃ,||
sadisānaṃ yeva no asadisānaṃ,||
dhammen'eva no adhammena.|| ||

Dhammo hi Vāseṭṭhā seṭṭho jane'tasmiṃ diṭṭhe c'eva dhamme abhisamparāye ca.

Khattiyo pi kho Vāseṭṭhā kāyena du-c-caritaṃ caritvā,||
vācāya du-c-caritaṃ caritvā,||
manasā du-c-caritaṃ caritvā,||
micchā-diṭṭhiko,||
micchā-diṭṭhi-kamma-samādāno micchā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Brāhmaṇo pi kho Vāseṭṭhā kāyena du-c-caritaṃ caritvā,||
vācāya du-c-caritaṃ caritvā,||
manasā du-c-caritaṃ caritvā,||
micchā-diṭṭhiko,||
micchā-diṭṭhi-kamma-samādāno micchā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Vesso pi kho Vāseṭṭhā kāyena du-c-caritaṃ caritvā,||
vācāya du-c-caritaṃ caritvā,||
manasā du-c-caritaṃ caritvā,||
micchā-diṭṭhiko,||
micchā-diṭṭhi-kamma-samādāno micchā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Suddo pi kho Vāseṭṭhā kāyena du-c-caritaṃ caritvā,||
vācāya du-c-caritaṃ caritvā,||
manasā du-c-caritaṃ caritvā,||
micchā-diṭṭhiko,||
micchā-diṭṭhi-kamma-samādāno micchā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.|| ||

Samaṇo pi kho Vāseṭṭhā kāyena du-c-caritaṃ caritvā,||
vācāya du-c-caritaṃ caritvā,||
manasā du-c-caritaṃ caritvā,||
micchā-diṭṭhiko,||
micchā-diṭṭhi-kamma-samādāno micchā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ Nirayaṃ uppajjati.

Khatitiyo pi kho Vāseṭṭhā kāyena su-caritaṃ caritvā,||
vācāya su-caritaṃ caritvā,||
manasā su-caritaṃ caritvā,||
sammā-diṭṭhiko sammā-diṭṭhi-kamma-samādāno sammā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Brāhmaṇo kho Vāseṭṭhā kāyena su-caritaṃ caritvā,||
vācāya su-caritaṃ caritvā,||
manasā su-caritaṃ caritvā,||
sammā-diṭṭhiko sammā-diṭṭhi-kamma-samādāno sammā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Vesso kho Vāseṭṭhā kāyena su-caritaṃ caritvā,||
vācāya su-caritaṃ caritvā,||
manasā su-caritaṃ caritvā,||
sammā-diṭṭhiko sammā-diṭṭhi-kamma-samādāno sammā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Suddo kho Vāseṭṭhā kāyena su-caritaṃ caritvā,||
vācāya su-caritaṃ caritvā,||
manasā su-caritaṃ caritvā,||
sammā-diṭṭhiko sammā-diṭṭhi-kamma-samādāno sammā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.|| ||

Samaṇo kho Vāseṭṭhā kāyena su-caritaṃ caritvā,||
vācāya su-caritaṃ caritvā,||
manasā su-caritaṃ caritvā,||
sammā-diṭṭhiko sammā-diṭṭhi-kamma-samādāno sammā-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjati.

Khattiyo pi kho Vāseṭṭhā kāyena dvaya-kārī,||
vācāya dvaya-kārī,||
manasā dvaya-kārī,||
vimissa-diṭṭhiko vimissa-diṭṭhi-kamma-samādāno vimissa-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṃvedī hoti.|| ||

Brāhmaṇo pi kho [97] Vāseṭṭhā kāyena dvaya-kārī,||
vācāya dvaya-kārī,||
manasā dvaya-kārī,||
vimissa-diṭṭhiko vimissa-diṭṭhi-kamma-samādāno vimissa-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṃvedī hoti.|| ||

Vesso pi kho Vāseṭṭhā kāyena dvaya-kārī,||
vācāya dvaya-kārī,||
manasā dvaya-kārī,||
vimissa-diṭṭhiko vimissa-diṭṭhi-kamma-samādāno vimissa-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṃvedī hoti.|| ||

Suddo pi kho Vāseṭṭhā kāyena dvaya-kārī,||
vācāya dvaya-kārī,||
manasā dvaya-kārī,||
vimissa-diṭṭhiko vimissa-diṭṭhi-kamma-samādāno vimissa-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṃvedī hoti.|| ||

Samaṇo pi kho Vāseṭṭhā kāyena dvaya-kārī,||
vācāya dvaya-kārī,||
manasā dvaya-kārī,||
vimissa-diṭṭhiko vimissa-diṭṭhi-kamma-samādāno vimissa-diṭṭhi-kamma-samādāna-hetu kāyassa bhedā param maraṇā sukha-dukkha-paṭisaṃvedī hoti.

16.|| ||

Khattiyo pi kho Vāseṭṭhā kāyena saṃvuto,||
vācāya saṃvuto,||
manasā saṃvuto,||
sattannaṃ bodhi-pakkhiyānaṃ dhammānaṃ bhāvanamanvāya,||
diṭṭhe'va dhamme parinibbāti.

Brāhmaṇo pi kho Vāseṭṭhā,||
vesso pi kho Vāseṭṭhā,||
suddopi kho Vāseṭṭhā,||
samaṇo pi kho Vāseṭṭhā kāyena saṃvuto,||
vācāya saṃvuto,||
manasā saṃvuto,||
sattannaṃ bodhi-pakkhiyānaṃ dhammānaṃ bhāvanamanvāya diṭṭhe'va dhamme parinibbāti.|| ||

Imesaṃ hi Vāseṭṭhā catunnaṃ vaṇṇānaṃ yo hoti bhikkhu arahaṃ khīṇ'āsavo vusitavā kata-karaṇīyo ohita-bhāro anuppatta-sadattho parikkhīṇa-bhavasaṃ yojano samma-d-aññā-vimutto,||
so n'esaṃ aggam akkhāyati.|| ||

Dhammen'eva no adhammena,||
dhammohi Vāseṭṭhā seṭṭho jane' tasmiṃ diṭṭhe c'eva dhamme abhisamparāye ca.|| ||

Brahmunā pi Vāseṭṭhā sanaṅkumārena gāthā bhāsitā:

17. "Khattiyo seṭṭho jane'tasmiṃ ye gottapaṭisārino,||
Vijjā-caraṇasampaṇṇo so seṭṭho devamānuse" ti.

Sā kho pan'esā Vāseṭṭhā gāthā brāhmunā sanaṅkumārena sugītā no duggītā,||
subhā-sitā no dubbhā-sitā,||
attha-saṃhitā no anattha-saṃhitā,||
anumatā mayā,||
aham pi Vāseṭṭhā evaṃ vadāmi:

[98] "khattiyo seṭṭho jane'tasmiṃ ye gottapaṭisārino,

Vijjā-caraṇasampaṇṇo so seṭṭho devamānuse" ti.

Idam avoca Bhagavā.|| ||

Attamanā VāseṭṭhaBhāradvājā Bhagavato bhāsitaṃ abhinandunti.

Aggañña Suttaṃ Niṭṭhitaṃ


Contact:
E-mail
Copyright Statement