Majjhima Nikaya


[Home]  [Sutta Indexes]  [Glossology]  [Site Sub-Sections]

 


 

Majjhima Nikāya
1. Mūla-Paṇṇāsa
1. Mūla-Pariyāya Vagga

Sutta 3

Dhamma-Dāyāda Suttaṃ

Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.

 


[12]

[1][chlm][pts][upal] Evam me sutaṃ.|| ||

Ekaṃ samayaṃ Bhagavā Sāvatthīyaṃ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||

Tatra kho Bhagavā bhikkhu āmantesi|| ||

"Bhikkhavo" ti.|| ||

"Bhadante" ti||
te bhikkhu Bhagavato paccassosuṃ
Bhagavā etad avoca:|| ||

[2] "Dhamma-dāyādā me bhikkhave bhavatha||
mā āmisa-dāyādā.|| ||

Atthi me tumhesu anukampā:|| ||

'Kinti me sāvakā Dhamma-dāyādā bhaveyyuṃ||
no āmisa-dāyādā' ti?|| ||

Tumhe ca me bhikkhave āmisa-dāyādā bhaveyy-ā-tha||
no Dhamma-dāyādā||
tumhe pi tena ādissā bhaveyy-ā-tha:|| ||

'Āmisa-dāyādā Satthu-sāvakā viharanti||
no Dhamma-dāyādā' ti.|| ||

Aham pi tena ādisso bhaveyyaṃ:|| ||

'Āmisa-dāyādā Satthu-sāvakā viharanti||
no Dhamma-dāyādā' ti.|| ||

Tumhe ca me bhikkhave Dhamma-dāyādā bhaveyy-ā-tha||
no āmisa-dāyādā||
tumhe pi tena na ādissā bhaveyy-ā-tha:|| ||

'Dhamma-dāyādā Satthu-sāvakā viharanti||
no āmisa-dāyādā' ti.|| ||

Aham pi tena na ādisso bhaveyyaṃ:|| ||

'Dhamma-dāyādā Satthu-sāvakā viharanti||
no āmisa-dāyādā' ti.|| ||

Tasmātiha me bhikkhave Dhamma-dāyādā bhavatha||
mā āmisa-dāyādā.|| ||

[3] Atthi me tumhesu anukampā:|| ||

'Kinti me sāvakā Dhamma-dāyādā bhaveyyuṃ||
no āmisa-dāyādā' ti?|| ||

Idh'āhaṃ bhikkhave bhuttāvī assaṃ||
pavārito||
paripuṇṇo||
pariyosito||
suhito yāva-dattho||
siyā ca me piṇḍa-pāto||
atireka-dhammo||
chaḍḍiya-dhammo||
atha dve bhikkhū āgaccheyyuṃ||
[13] jigha-c-chā-du-b-balya-paretā.|| ||

Tyāhaṃ evaṃ vadeyyaṃ:|| ||

'Ahaṃ kho'mhi bhikkhave bhuttāvī||
pavārito||
paripuṇṇo||
pariyosito||
suhito yāva-dattho,||
atthi ca me ayaṃ piṇḍa-pāto||
atireka-dhammo||
chaḍḍiya-dhammo.|| ||

Sace ākaṅkhatha bhuñjatha.|| ||

Sace tumhe na bhuñjissatha||
idānāhaṃ appaharite vā chaḍḍessāmi||
appāṇake vā udake opilāpessāmī' ti.|| ||

[4] Tatr'ekassa bhikkhuno evam assa:|| ||

'Bhagavā kho bhuttāvī||
pavārito||
paripuṇṇo||
pariyosito||
suhito yāva-dattho,||
Atthi c'āyaṃ Bhagavato piṇḍa-pāto||
atireka-dhammo||
chaḍḍiya-dhammo.|| ||

Sace mayaṃ na bhuñjissāma||
idāni Bhagavā appaharite vā chaḍḍessati||
appāṇake vā udake opilāpessati.|| ||

Vuttaṃ kho pan'etaṃ Bhagavatā:|| ||

"Dhamma-dāyādā me bhikkhave bhavatha||
mā āmisa-dāyādā" ti.|| ||

Āmisaññataraṃ kho pan'etaṃ||
yad idaṃ piṇḍāpāto.|| ||

Yan'nūn-ā-haṃ imaṃ piṇḍa-pātaṃ abhuñjitvā||
iminā jigha-c-chā-du-b-balyena||
evaṃ imaṃ rattin-divaṃ vītināmeyyan' ti?|| ||

So taṃ piṇḍa-pātaṃ abhuñjitvā||
ten'eva jigha-c-chā-du-b-balyena||
evaṃ taṃ rattin-divaṃ vītināmeyya.|| ||

[5] Atha dutiyassa bhikkhuno evam assa:|| ||

'Bhagavā kho bhuttāvī pavārito paripuṇṇo pariyosito suhito yāva-dattho||
atthi c'āyaṃ Bhagavato piṇḍa-pāto atireka-dhammo chaḍḍiya-dhammo||
sace mayaṃ na bhuñjissāma idāni Bhagavā appaharite vā chaḍḍessati||
appāṇake vā udake opilāpessati.|| ||

Yan'nūn-ā-haṃ imaṃ piṇḍa-pātaṃ bhuñjitvā jigha-c-chā-du-b-balyaṃ paṭivinetvā||
evaṃ imaṃ rattin-divaṃ vītināmeyyan? ti?|| ||

So naṃ piṇḍa-pātaṃ bhuñjitvā jigha-c-chā-du-b-balyaṃ paṭivinetvā||
evaṃ rattin-divaṃ vītināmeyya.|| ||

[6] Kiñ cāpi so bhikkhave bhikkhu||
taṃ piṇḍa-pātaṃ bhuñjitvā||
jigha-c-chā-du-b-balyaṃ paṭivinetvā||
evaṃ taṃ rattin-divaṃ vītināmeyya,||
atha kho asu yeva me purimo bhikkhu||
pujjataro ca||
pāsaṃsataro ca.|| ||

Taṃ kissa hetu?|| ||

Taṃ hi tassa bhikkhave bhikkhuno dīgha-rattaṃ appicchatāya||
santuṭṭhiyā||
sallekhāya||
subharatāya||
viriy'ārambhāya saṃvattissati.|| ||

[7] Tasmātiha bhikkhave||
Dhamma-dāyādā bhavatha||
mā āmisa-dāyādā.|| ||

Atthi me tumhesu anukampā:|| ||

'Kinti me sāvakā Dhamma-dāyādā bhaveyyuṃ,||
no āmisa-dāyādā' ti" ti.|| ||

Idam avoca Bhagavā.|| ||

Idaṃ vatvā Sugato uṭṭhāy āsanā vihāraṃ pāvisi.|| ||

[8] Tatra kho āyasmā Sāriputto||
acira-pakkantassa Bhagavato||
bhikkhū āmantesi:|| ||

"Āvuso bhikkhavo" ti.|| ||

"Āvuso" ti kho [14] te bhikkhū āyasmato Sāriputtassa paccassosuṃ||
āyasmā Sāriputto etad avoca:|| ||

"Kittāvatā nu kho āvuso||
Satthu pavivittassa viharato||
sāvakā vivekaṃ n'ānu-sikkhanti,||
kittāvatā ca pana Satthu pavivittassa viharato||
sāvakā vivekaṃ ānu-sikkhantī" ti?|| ||

[9] "Dūrato pi kho mayaṃ āvuso āgaccheyyāma||
āyasmato Sāriputtassa santike etassa bhāsitassa attha-maññātuṃ.|| ||

Sādhu vatāya-smantaṃ yeva Sāriputtaṃ paṭibhātu etassa bhāsitassa attho.|| ||

Āyasmato Sāriputtassa sutvā bhikkhū dhāressantī" ti.|| ||

"Tena h'āvuso suṇātha||
sādhukaṃ manasi karotha||
bhāsissāmī" ti.|| ||

"Evam āvuso" ti||
kho te bhikkhū āyasmato Sāriputtassa paccassosuṃ||
āyasmā Sāriputto etad avoca:|| ||

[10] "Kittāvatā nu kho āvuso||
Satthu pavivittassa viharato||
sāvakā vivekaṃ n'ānu-sikkhanti?|| ||

Idh'āvuso Satthu pavivittassa viharato||
sāvakā vivekaṃ n'ānu-sikkhanti.|| ||

Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme na-p-pajahanti.|| ||

Bāhulikā ca honti||
sāthalikā,||
okkamane pubbaṅgamā||
paviveke nikkhitta-dhurā.|| ||

[11] Tatr'āvuso therā bhikkhū||
tīhi ṭhānehi gārayhā bhavanti:|| ||

'Satthu pavivittassa viharato||
sāvakā vivekaṃ nānusikkhantī' ti,||
iminā paṭhamena ṭhānena therā bhikkhū gārayhā bhavanti.|| ||

'Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme na-p-pajahantī' ti,||
iminā dutiyena ṭhānena therā bhikkhū gārayhā bhavanti.|| ||

'Bāhulikā ca sāthalikā,||
okkamane pubbaṅgamā paviveke nikkhitta-dhurā' ti||
iminā tatiyena ṭhānena therā bhikkhū gārayhā bhavanti.|| ||

Therā h'āvuso bhikkhū||
imehi tīhi ṭhānehi gārayhā bhavanti.|| ||

[12] Tatr'āvuso majjhimā bhikkhū||
tīhi ṭhānehi gārayhā bhavanti:|| ||

'Satthu pavivittassa viharato||
sāvakā vivekaṃ nānusikkhantī' ti||
iminā paṭhamena ṭhānena majjhimā bhikkhū gārayhā bhavanti.|| ||

'Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme na-p-pajahantī' ti||
iminā dutiyena ṭhānena majjhimā bhikkhū gārayhā bhavanti.|| ||

'Bāhulikā ca sāthalikā,||
okkamane pubbaṅgamā paviveke nikkhitta-dhurā' ti||
iminā tatiyena ṭhānena majjhimā bhikkhū gārayhā bhavanti.|| ||

Majjhimā h'āvuso bhikkhū||
imehi tīhi ṭhānehi gārayhā bhavanti.|| ||

[13] Tatr'āvuso navā bhikkhū||
tīhi ṭhānehi gārayhā bhavanti:|| ||

'Satthu pavivittassa viharato||
sāvakā vivekaṃ nānusikkhantī' ti||
iminā paṭhamena ṭhānena navā bhikkhū gārayhā bhavanti.|| ||

'Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme na-p-pajahantī' ti||
iminā dutiyena ṭhānena navā bhikkhū gārayhā bhavanti.|| ||

'Bāhulikā ca sāthalikā ca okkamane pubbaṅgamā paviveke nikkhitta-dhurā' ti||
iminā tatiyena ṭhānena navā bhikkhū gārayhā bhavanti.|| ||

Navā h'āvuso bhikkhū||
imehi tīhi ṭhānehi gārayhā bhavanti.|| ||

Ettāvat'āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānusikkhanti.|| ||

[14] Kittāvatā ca pana Satthu pavivittassa viharato sāvakā [15] vivekaṃ ānu-sikkhanti?|| ||

Idh'āvuso Satthu pavivittassa viharato||
sāvakā vivekaṃ nānu-sikkhanti.|| ||

Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme pajahanti||
Na ca bāhulikā honti||
na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā.|| ||

[15] Tatr'āvuso therā bhikkhū||
tīhi ṭhānehi pāsaṃsā bhavanti:|| ||

'Satthu pavivittassa viharato sāvakā vivekaṃ ānu-sikkhantī' ti||
iminā paṭhamena ṭhānena therā bhikkhū pāsaṃsā bhavanti.|| ||

'Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme pajahantī' ti||
iminā dutiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti.|| ||

'Na ca bāhulikā||
na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā' ti||
iminā tatiyena ṭhānena therā bhikkhū pāsaṃsā bhavanti.|| ||

Therā h'āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti.|| ||

[16] Tatr'āvuso majjhimā bhikkhū||
tīhi ṭhānehi pāsaṃsā bhavanti:|| ||

'Satthu pavivittassa viharato sāvakā vivekaṃ nānu-sikkhantī' ti||
iminā paṭhamena ṭhānena majjhimā bhikkhū pāsaṃsā bhavanti.|| ||

'Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme pajahantī' ti||
iminā dutiyena ṭhānena majjhimā bhikkhū pāsaṃsā bhavanti.|| ||

'Na ca bāhulikā||
na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā' ti||
iminā tatiyena ṭhānena majjhimā bhikkhū pāsaṃsā bhavanti.|| ||

Majjhimā h'āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti.|| ||

[17] Tatr'āvuso navā bhikkhū||
tīhi ṭhānehi pāsaṃsā bhavanti:|| ||

'Satthu pavivittassa viharato sāvakā vivekaṃ nānu-sikkhantī' ti||
iminā paṭhamena ṭhānena navā bhikkhū pāsaṃsā bhavanti.|| ||

'Yesañ ca dhammānaṃ Satthā pahānam-āha,||
te ca dhamme pajahantī' ti||
iminā dutiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti.|| ||

'Na ca bāhulikā||
na sāthalikā,||
okkamane nikkhitta-dhurā paviveke pubbaṅgamā' ti||
iminā tatiyena ṭhānena navā bhikkhū pāsaṃsā bhavanti.|| ||

Navā h'āvuso bhikkhū imehi tīhi ṭhānehi pāsaṃsā bhavanti.|| ||

Ettāvatā kho āvuso Satthu pavivittassa viharato sāvakā vivekaṃ nānu-sikkhanti.|| ||

[18] Tatr'āvuso lobho ca pāpako,||
doso ca pāpako,||
lobhassa ca pahānāya||
dosassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

[19] Tatr'āvuso kodho ca pāpako,||
upanāho ca pāpako,||
kodhassa ca pahānāya||
upanāhassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī ñāṇa-karaṇī upasamāya abhiññāya sambodhāya nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

[20] Tatr'āvuso makkho ca pāpako,||
palāso ca pāpako,||
makkhassa ca pahānāya||
palāsassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

[21] Tatr'āvuso issā ca pāpikā,||
maccherañca ca pāpakaṃ,||
issāya ca pahānāya||
maccherassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

[22] Tatr'āvuso māyā ca pāpikā||
sāṭheyyañ ca pāpakaṃ,||
māyāya ca pahānāya||
sāṭheyyassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

[23] Tatr'āvuso thambho ca pāpako||
[16] sārambho ca pāpako,||
thambhassa ca pahānāya||
sārambhassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

[24] Tatr'āvuso māno ca pāpako,||
ati-māno ca pāpako,||
mānassa ca pahānāya||
ati-mānassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

[25] Tatr'āvuso mado ca pāpako,||
pamādo ca pāpako,||
madassa ca pahānāya||
pamādassa ca pahānāya||
atthi majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭati.|| ||

Katamā ca sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya||
saṃvaṭṭati?|| ||

Ayam-eva Ariyo Aṭṭhaṅgiko Maggo,||
seyyath'īdaṃ:|| ||

Sammā-diṭṭhi,||
sammā-saṅkappo,||
sammā-vācā,||
sammā-kammanto,||
sammā ājīvo,||
sammā-vāyāmo,||
sammā-sati,||
sammā samādhi.|| ||

Ayaṃ kho sā āvuso majjhimā paṭipadā||
cakkhu-karaṇī||
ñāṇa-karaṇī||
upasamāya||
abhiññāya||
sambodhāya||
nibbāṇāya saṃvaṭṭa" ti.|| ||

Idam avoca āyasmā Sāriputto.|| ||

Attamanā te bhikkhū āyasmato Sāriputtassa bhāsitaṃ abhinandunti.

Dhamma-Dāyāda Suttaṃ


Contact:
E-mail
Copyright Statement