Majjhima Nikāya
I. Mūlapaṇṇāsa
1. Mūlapariyāya Vagga
Sutta 8
Sallekha Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][ntbb][nypo][olds][upal] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthīyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Atha kho āyasmā Mahā Cundo sāyaṇha-samayaɱ paṭisallānā vuṭṭhito yena Bhagavā ten'upasankami.|| ||
Upasaŋkamitvā Bhagavantaɱ abhivādetvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho āyasmā Mahā Cundo Bhagavantaɱ etad avoca:|| ||
2. "Yā imā bhante aneka-vihitā diṭṭhiyo loke uppajjanti||
atta-vāda-paṭi-saɱyuttā vā||
loka-vāda-paṭi-saɱyuttā vā,||
ādim-eva nu kho bhante bhikkhuno manasi-karoto||
evam-etāsaɱ diṭṭhīnaɱ pahānaɱ hoti,||
evam-etāsaɱ diṭṭhīnaɱ paṭinissaggo hotī" ti?|| ||
Yā imā Cunda aneka-vihitā diṭṭhiyo loke uppajjanti
atta-vāda-paṭi-saɱyuttā vā||
loka-vāda-paṭi-saɱyuttā vā,||
yattha c'etā diṭṭhiyo uppajjanti,||
yattha c'etā anusenti,||
yattha c'etā samud'ācaranti,||
taɱ 'n'etaɱ mama',||
'neso'ham asmi',||
'na me'so attā' ti||
evam etaɱ yathā-bhūtaɱ samma-p-paññāya passato
evam etāsaɱ diṭṭhīnaɱ pahānaɱ hoti,||
evam-etāsaɱ diṭṭhīnaɱ paṭinissaggo hoti.|| ||
3. Ṭhānaɱ kho pan'etaɱ Cunda vijjati - yaɱ idh'ekacco bhikkhu vivicc'eva kāmehi vivicca akusalehi dhammehi sa-vitakkaɱ sa-vicāraɱ viveka-jaɱ pīti-sukhaɱ paṭhamaɱ-jhānaɱ upasampajja vihareyya.|| ||
Tassa evam assa: 'sallekhena viharāmī' ti.|| ||
Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||
Diṭṭha-dhamma-sukha-vihārā [41] ete ariyassa vinaye vuccanti.|| ||
■
4. Ṭhānaɱ kho pan'etaɱ Cunda vijjati - yaɱ idh'ekacco bhikkhu vitakka-vicārānaɱ vūpasamā||
ajjhattaɱ sampasādanaɱ||
cetaso ekodi-bhāvaɱ||
avitakkaɱ||
avicāraɱ||
samādhi-jaɱ||
pīti-sukhaɱ||
dutiyaɱ-jhānaɱ upasampajja vihareyya.|| ||
Tassa evam assa: 'sallekhena viharāmī' ti.|| ||
Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||
Diṭṭha-dhamma-sukha-vihārā ete ariyassa vinaye vuccanti.|| ||
■
5. Ṭhānaɱ kho pan'etaɱ Cunda vijjati - yaɱ idh'ekacco bhikkhu pītiyā ca virāgā upekkhako ca vihareyya,||
sato ca sampajāno,||
sukhañ ca kāyena paṭisaŋvedeyya,||
yaɱ taɱ ariyā ācikkhanti||
'Upekkhako satimā sukha-vihārī' ti,||
tatiyaɱ-jhānaɱ upasampajja vihareyya|| ||
Tassa evam assa: 'sallekhena viharāmī' ti.|| ||
Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||
Diṭṭha-dhamma-sukha-vihārā ete ariyassa vinaye vuccanti.|| ||
■
6. Ṭhānaɱ kho pan'etaɱ Cunda vijjati - yaɱ idh'ekacco bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassa-domanassānaɱ atthaŋ-gamā adukkha-ɱ-asukhaɱ upekkhā-sati-pārisuddhiɱ catutthaɱ-jhānaɱ upasampajja-vihareyya.|| ||
Tassa evam assa: 'sallekhena viharāmī' ti.|| ||
Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||
Diṭṭha-dhamma-sukha-vihārā ete ariyassa vinaye vuccanti.|| ||
■
7. Ṭhānaɱ kho pan'etaɱ Cunda vijjati - yaɱ idh'ekacco bhikkhu sabbaso rūpa-saññānaɱ samati-k-kamā||
paṭigha-saññānaɱ atthaŋ-gamā||
nānatta-saññānaɱ amana-sikārā||
'Ananto ākāso' ti||
Ākāsanañ-c'āyatanaɱ upasampajja vihareyya.|| ||
Tassa evam assa: 'sallekhena viharāmī' ti.|| ||
Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||
Santā ete vihārā ariyassa vinaye vuccanti.|| ||
■
8. Ṭhānaɱ kho pan'etaɱ Cunda vijjati - yaɱ idh'ekacco bhikkhu sabbaso Ākāsanañ-c'āyatanaɱ samati-k-kamma||
'Anantaɱ viññāṇan' ti||
Viññāṇañ-c'āyatanaɱ upasampajja vihareyya.|| ||
Tassa evam assa: 'sallekhena viharāmī' ti.|| ||
Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||
Santā ete vihārā ariyassa vinaye vuccanti.|| ||
■
9. Ṭhānaɱ kho pan'etaɱ Cunda vijjati - yaɱ idh'ekacco bhikkhu sabbaso Viññāṇañ-c'āyatanaɱ samati-k-kamma||
'N'atthi kiñcī' ti||
Ākiñcaññ'āyatanaɱ upasampajja vihareyya.|| ||
Tassa evam assa: 'sallekhena viharāmī' ti.|| ||
Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||
Santā ete vihārā ariyassa vinaye vuccanti.|| ||
■
10. Ṭhānaɱ kho pan'etaɱ Cunda vijjati - yaɱ idh'ekacco bhikkhu sabbaso Ākiñcaññ'āyatanaɱ samati-k-kamma N'eva-saññā-nā-saññ'āyatanaɱ upasampajja vihareyya.|| ||
Tassa evam assa: 'sallekhena viharāmī' ti.|| ||
[42] Na kho pan'ete Cunda ariyassa vinaye sallekhā vuccanti.|| ||
Santā ete vihārā ariyassa vinaye vuccanti.|| ||
1. Sallekhapariyāyo:
[1] Idha kho pana vo Cunda sallekho karaṇīyo:|| ||
Pare vihiɱsakā bhavissanti,||
mayam-ettha avihiɱsakā bhavissāmā ti sallekho karaṇīyo.|| ||
[2] Pare pāṇāti-pātī bhavissanti,||
mayam-ettha pāṇāti-pātā paṭiviratā bhavissāmā ti sallekho karaṇīyo.|| ||
[3] Pare adinn'ādāyī bhavissanti,||
mayam-ettha adinn'ādānā paṭiviratā bhavissāmā ti sallekho karaṇīyo.|| ||
[4] Pare abrahma-cārī bhavissanti,||
mayam-ettha brahma-cārī bhavissāmā ti sallekho karaṇīyo.|| ||
[5] Pare musā-vādī bhavissanti,||
mayam-ettha musā-vādā paṭiviratā bhavissāmā ti sallekho karaṇīyo.|| ||
[6] Pare pisuṇa-vācā bhavissanti,||
mayam-ettha pisuṇā vācā paṭiviratā bhavissāmā ti sallekho karaṇīyo.|| ||
[7] Pare pharusā-vācā bhavissanti,||
mayam-ettha pharusā-vācā paṭiviratā bhavissāmā ti sallekho karaṇīyo.|| ||
[8] Pare samphappalāpī bhavissanti,||
mayam-ettha samphappalāpā paṭiviratā bhavissāmā ti sallekho karaṇīyo.|| ||
[9] Pare abhijjhālu bhavissanti,||
mayam-ettha anabhijjhālū bhavissāmā ti sallekho karaṇīyo.|| ||
[10] Pare vyāpanna-cittā bhavissanti,||
mayam-ettha avyāpanna-cittā bhavissāmā ti sallekho karaṇīyo.|| ||
[11] Pare micchā-diṭṭhī bhavissanti,||
mayam-ettha sammā-diṭṭhi bhavissāmā ti sallekho karaṇīyo|| ||
[12] Pare micchā-saŋkappā bhavissanti,||
mayam-ettha sammā-saŋkappā bhavissāmā ti sallekho karaṇīyo.|| ||
[13] Pare micchā-vācā bhavissanti,||
mayam-ettha sammā-vācā bhavissāmā ti sallekho karaṇīyo.|| ||
[14] Pare micchā-kammantā bhavissanti,||
mayam-ettha sammā-kammantā bhavissāmā ti sallekho karaṇīyo.|| ||
[15] Pare micchā ājīvā bhavissanti,||
mayam-ettha sammā ājīvā bhavissāmā ti sallekho karaṇīyo.|| ||
[16] Pare micchā-vāyāmā bhavissanti,||
mayam-ettha sammā-vāyāmā bhavissāmā ti sallekho karaṇīyo.|| ||
[17] Pare micchā-satī bhavissanti,||
mayam-ettha sammā-satī bhavissāmā ti sallekho karaṇīyo.|| ||
[18] Pare micchā-samādhī bhavissanti,||
mayam-ettha sammā-samādhī bhavissāmā ti sallekho karaṇīyo.|| ||
[19] Pare micchā-ñāṇī bhavissanti,||
mayam-ettha sammā-ñāṇī bhavissāmā ti sallekho karaṇīyo.|| ||
[20] Pare micchā-vimuttī bhavissanti,||
mayam-ettha sammā-vimuttī bhavissāmā ti sallekho karaṇīyo.|| ||
[21] Pare thīna-middha-pariyuṭṭhitā bhavissanti,||
mayam-ettha vigata-thīna-middhā bhavissāmā ti sallekho karaṇīyo.|| ||
[22] Pare uddhatā bhavissanti,||
mayam-ettha anuddhatā bhavissāmā ti sallekho karaṇīyo.|| ||
[23] Pare vecikicchī bhavissanti,||
mayam-ettha tiṇṇa-vicikicchā bhavissāmā ti sallekho karaṇīyo.|| ||
[24] Pare kodhanā bhavissanti,||
mayam-ettha akkodhanā bhavissāmā ti sallekho karaṇīyo.|| ||
[25] Pare upanāhī bhavissanti,||
mayam-ettha anupanāhī bhavissāmā ti [43] sallekho karaṇīyo.|| ||
[26] Pare makkhī bhavissanti,||
mayam-ettha amakkhī bhavissāmā ti sallekho karaṇīyo.|| ||
[27] Pare paḷāsī bhavissanti,||
mayam-ettha apaḷāsī bhavissāmā ti sallekho karaṇīyo.|| ||
[28] Pare issukī bhavissanti,||
mayam-ettha anissukī bhavissāmā ti sallekho karaṇīyo.|| ||
[29] Pare maccharī bhavissanti,||
mayam-ettha amaccharī bhavissāmā ti sallekho karaṇīyo.|| ||
[30] Pare saṭhā bhavissanti,||
mayam-ettha asaṭhā bhavissāmā ti sallekho karaṇīyo.|| ||
[31] Pare māyāvī bhavissanti,||
mayam-ettha amāyāvī bhavissāmā ti sallekho karaṇīyo.|| ||
[32] Pare thaddhā bhavissanti,||
mayam-ettha atthaddhā bhavissāmā ti sallekho karaṇīyo.|| ||
[33] Pare ati-mānī bhavissanti,||
mayam-ettha anati-mānī bhavissāmā ti sallekho karaṇīyo.|| ||
[34] Pare dubbacā bhavissanti,||
mayam-ettha subbacā bhavissāmā ti sallekho karaṇīyo.|| ||
[35] Pare pāpa-mittā bhavissanti,||
mayam-ettha kalyāṇa-mittā bhavissāmā ti sallekho karaṇīyo.|| ||
[36] Pare pamattā bhavissanti,||
mayam-ettha appamattā bhavissāmā ti sallekho karaṇīyo.|| ||
[37] Pare assaddhā bhavissanti||
mayam-ettha saddhā bhavissāmā ti sallekho karaṇīyo.|| ||
[38] Pare ahirikā bhavissanti,||
mayam-ettha hirimanā bhavissāmā ti sallekho karaṇīyo.|| ||
[39] Pare anottāpī bhavissanti,||
mayam-ettha ottāpī bhavissāmā ti sallekho karaṇīyo.|| ||
[40] Pare appassutā bhavissanti,||
mayam-ettha bahu-s-sutā bhavissāmā ti sallekho karaṇīyo.|| ||
[41] Pare kusītā bhavissanti,||
mayam-ettha āraddha-viriyā bhavissāmā ti sallekho karaṇīyo.|| ||
[42] Pare muṭṭhassatī bhavissanti,||
mayam-ettha upaṭṭhitasatī bhavissāmā ti sallekho karaṇīyo.|| ||
[43] Pare duppaññā bhavissanti,||
mayam-ettha paññā-sampannā bhavissāmā ti sallekho karaṇīyo.|| ||
[44] Pare sandiṭṭhi-parāmāsī ādhānagāhī du-p-paṭi-nissaggī bhavissanti,||
mayam-ettha asandiṭṭhi-parāmāsī anādhānagāhī suppaṭinissaggī bhavissāmā ti sallekho karaṇīyo. || ||
2. Citt'uppāda-pariyāyo:
1. Citt'uppādam pi kho ahaɱ Cunda kusalesu dhammesu bahukāraɱ vadāmi.|| ||
Ko pana vādo kāyena vācāya anuvidhīyanāsu.|| ||
2. Tasmā ti ha Cunda:|| ||
[1] Pare vihiɱsakā bhavissanti,||
mayam-ettha avihiɱsakā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[2] Pare pāṇāti-pātī bhavissanti,||
mayam-ettha pāṇāti-pātā paṭiviratā bhavissāmā ti||
cittaɱ uppādetabbaɱ|| ||
[3] Pare adinn'ādāyī bhavissanti,||
mayam-ettha adinn'ādānā paṭiviratā bhavissāmā ti||
cittaɱ uppādetabbaɱ|| ||
[4] Pare abrahma-cārī bhavissanti,||
mayam-ettha brahma-cārī bhavissāmā ti||
cittaɱ uppādetabbaɱ|| ||
[5] Pare musā-vādī bhavissanti,||
mayam-ettha musā-vādā paṭiviratā bhavissāmā ti||
cittaɱ uppādetabbaɱ|| ||
[6] Pare pisuṇā-vācā bhavissanti,||
mayam-ettha pisuṇā-vācā paṭiviratā bhavissāmā ti||
cittaɱ uppādetabbaɱ|| ||
[7] Pare pharusā-vācā1 bhavissanti,||
mayam-ettha pharusā-vācā paṭiviratā bhavissāmā ti||
cittaɱ uppādetabbaɱ|| ||
[8] Pare samphappalāpī bhavissanti,||
mayam-ettha samphappalāpā paṭiviratā bhavissāmā ti||
cittaɱ uppādetabbaɱ|| ||
[9] Pare abhijjhālū bhavissanti,||
mayam-ettha anabhijjhālū bhavissāmā ti||
cittaɱ uppādetabbaɱ|| ||
[10] Pare vyāpanna-cittā bhavissanti,||
mayam-ettha avyāpanna-cittā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[11] Pare micchā-diṭṭhī bhavissanti,||
mayam-ettha sammā-diṭṭhi5 bhavissāmā ti||
cittaɱ uppādetabbaɱ|| ||
[12] Pare micchā-saŋkappā bhavissanti,||
mayam-ettha sammā-saŋkappā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[13] Pare micchā-vācā bhavissanti,||
mayam-ettha sammā-vācā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[14] Pare micchā-kammantā bhavissanti,||
mayam-ettha sammā-kammantā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[15] Pare micchā ājīvā bhavissanti,||
mayam-ettha sammā ājīvā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[16] Pare micchā-vāyāmā bhavissanti,||
mayam-ettha sammā-vāyāmā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[17] Pare micchā-satī bhavissanti,||
mayam-ettha sammā-satī bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[18] Pare micchā-samādhī bhavissanti,||
mayam-ettha sammā-samādhī bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[19] Pare micchā-ñāṇī bhavissanti,||
mayam-ettha sammā-ñāṇī bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[20] Pare micchā-vimuttī bhavissanti,||
mayam-ettha sammā-vimuttī bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[21] Pare thīna-middha-pariyuṭṭhitā bhavissanti,||
mayam-ettha vigatathīna-middhā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[22] Pare uddhatā bhavissanti,||
mayam-ettha anuddhatā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[23] Pare vecikicchī bhavissanti,||
mayam-ettha tiṇṇa-vicikicchā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[24] Pare kodhanā bhavissanti,||
mayam-ettha akkodhanā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[25] Pare upanāhī bhavissanti,||
mayam-ettha anupanāhī bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[26] Pare makkhī bhavissanti,||
mayam-ettha amakkhī bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[27] Pare paḷāsī bhavissanti,||
mayam-ettha apaḷāsī bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[28] Pare issukī bhavissanti,||
mayam-ettha anissukī bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[29] Pare maccharī bhavissanti,||
mayam-ettha amaccharī bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[30] Pare saṭhā bhavissanti,||
mayam-ettha asaṭhā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[31] Pare māyāvī bhavissanti,||
mayam-ettha amāyāvī bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[32] Pare thaddhā bhavissanti,||
mayam-ettha atthaddhā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[33] Pare ati-mānī bhavissanti,||
mayam-ettha anati-mānī bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[34] Pare dubbacā bhavissanti,||
mayam-ettha subbacā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[35] Pare pāpa-mittā bhavissanti,||
mayam-ettha kalyāṇa-mittā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[36] Pare pamattā bhavissanti,||
mayam-ettha appamattā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[37] Pare assaddhā bhavissanti,||
mayam-ettha saddhā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[38] Pare ahirikā bhavissanti,||
mayam-ettha hirimanā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[39] Pare anottāpī bhavissanti,||
mayam-ettha ottāpī bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[40] Pare appassutā bhavissanti,||
mayam-ettha bahu-s-sutā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[41] Pare kusītā bhavissanti,||
mayam-ettha āraddha-viriyā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[42] Pare muṭṭhassatī bhavissanti,||
mayam-ettha upaṭṭhitasatī bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[43] Pare duppaññā bhavissanti,||
mayam-ettha paññā-sampannā bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
[44] Pare sandiṭṭhi-parāmāsī ādhānagāhī duppaṭi-nissaggī bhavissanti,||
mayam-ettha asandiṭṭhi-parāmāsī anādhānagāhī suppaṭi-nissaggī bhavissāmā ti||
cittaɱ uppādetabbaɱ.|| ||
3. Parikkamana-pariyāyo
1. Seyyathā pi Cunda visamo Maggo,||
tassā'ssa añño samo Maggo parikkamanāya,||
seyyathā pi pana Cunda visamaɱ titthaɱ,||
tassā'ssa aññaɱ samaɱ titthaɱ parikkamanāya.|| ||
[44] 2. Evam eva kho Cunda:|| ||
[1] Vihiɱsakassa purisa-puggalassa||
avihiɱsā hoti parikkamanāya|| ||
[2] Pāṇāti-pātissa purisa-puggalassa||
pāṇāti-pātā veramaṇī hoti parikkamanāya.|| ||
[3] Adinnādāyissa purisa-puggalassa||
adinn'ādānā veramaṇī hoti parikkamanāya.|| ||
[4] Abrahma-cārissa purisa-puggalassa||
abrahma-cariyā veramaṇī hoti parikkamanāya.|| ||
[5] Musā-vādissa purisa-puggalassa||
musā-vādā veramaṇī hoti parikkamanāya.|| ||
[6] Pisuṇavācassa purisa-puggalassa||
pisuṇāyavācāya veramaṇī hoti parikkamanāya.|| ||
[7] Pharusa-vācassa purisa-puggalassa||
pharusāya vācāya veramaṇī hoti parikkamanāya.|| ||
[8] Samphappalāpissa purisa-puggalassa||
samphappalāpā veramaṇī hoti parikkamanāya.|| ||
[9] Abhijjhālussa purisa-puggalassa||
anabhijjhā hoti parikkamanāya.|| ||
[10] Byāpannacittassa purisa-puggalassa||
avyāpādo hoti parikkamanāya.|| ||
[11] Micchā-diṭṭhissa purisa-puggalassa||
sammā-diṭṭhi hoti parikkamanāya.|| ||
[12] Micchā-saŋkappassa purisa-puggalassa||
sammā-saŋkappo hoti parikkamanāya.|| ||
[13] Micchā-vācassa purisa-puggalassa||
sammā-vācā hoti parikkamanāya.|| ||
[14] Micchā-kammantassa purisa-puggalassa||
sammā-kammanto hoti parikkamanāya.|| ||
[15] Micchā ājīvassa purisa-puggalassa||
sammā ājīvo hoti parikkamanāya.|| ||
[16] Micchā-vāyāmassa purisa-puggalassa||
sammā-vāyāmo hoti parikkamanāya.|| ||
[17] Micchā satissa purisa-puggalassa||
sammā-sati hoti parikkamanāya.|| ||
[18] Micchā-samādhissa purisa-puggalassa||
sammā-samādhi hoti parikkamanāya.|| ||
[19] Micchā-ñāṇissa purisa-puggalassa||
sammā-ñāṇaɱ hoti parikkamanāya.|| ||
[20] Micchāvimuttissa purisa-puggalassa||
sammā-vimutti hoti parikkamanāya.|| ||
[21] Thīna-middhapariyuṭṭhitassa purisa-puggalassa||
vigatathīna-middhatā hoti parikkamanāya.|| ||
[22] Uddhatassa purisa-puggalassa||
anuddhaccaɱ hoti parikkamanāya.|| ||
[23] Vecikicchi'ssa1 purisa-puggalassa||
tiṇṇa-vici-kicchatā hoti parikkamanāya.|| ||
[24] Kodhanassa purisa-puggalassa||
akkodho hoti parikkamanāya.|| ||
[25] Upanāhi'ssa purisa-puggalassa||
anupanāho hoti parikkamanāya.|| ||
[26] Makkhi'ssa purisa-puggalassa||
amakkho hoti parikkamanāya.|| ||
[27] Pa'āsissa purisa-puggalassa||
apa'āso hoti parikkamanāya.|| ||
[28] Issukissa purisa-puggalassa||
anissā2 hoti parikkamanāya.|| ||
[29] Maccharissa purisa-puggalassa||
amacchariyaɱ hoti parikkamanāya.|| ||
[30] Saṭhassa purisa-puggalassa||
asāṭheyyaɱ hoti parikkamanāya.|| ||
[31] Māyāvissa purisa-puggalassa||
amāyā hoti parikkamanāya.|| ||
[32] Thaddhassa purisa-puggalassa||
atthaddhiyaɱ hoti parikkamanāya.|| ||
[33] Atimānissa purisa-puggalassa||
anati-māno hoti parikkamanāya.|| ||
[34] Dubbacassa purisa-puggalassa||
sovacassatā hoti parikkamanāya.|| ||
[35] Pāpa-mittassa purisa-puggalassa||
kalyāṇa-mittatā hoti parikkamanāya.|| ||
[36] Pamattassa purisa-puggalassa||
appamādo hoti parikkamanāya.|| ||
[37] Assaddhassa purisa-puggalassa||
saddhā hoti parikkamanāya.|| ||
[38] Ahirikassa purisa-puggalassa||
hiri3 hoti parikkamanāya.|| ||
[39] Anottāpissa purisa-puggalassa||
ottappaɱ hoti parikkamanāya.|| ||
[40] Appa-s-sutassa purisa-puggalassa||
bāhu-saccaɱ hoti parikkamanāya.|| ||
[41] Kusītassa purisa-puggalassa||
viriy'ārambho hoti parikkamanāya.|| ||
[42] Muṭṭha-s-satissa purisa-puggalassa||
upaṭṭhita-satitā hoti parikkamanāya.|| ||
[43] Duppaññassa purisa-puggalassa||
paññā-sampadā hoti parikkamanāya.|| ||
[44] Sandiṭṭhi-parāmā siādhānagāhi duppaṭi-nissaggissa purisa-puggalassa||
asandiṭṭhi-parāmā sianādhānagāhi suppaṭi-nissaggitā hoti parikkamanāya.|| ||
4. Upari-bhāva-pariyāyo
1. Seyyathā pi Cunda ye keci akusalā dhammā sabbe te adhobhāvaɱ gamanīyā yo keci kusalā dhammā sabbe te upari-bhāvaɱ gamanīyā.|| ||
Evam eva kho Cunda:|| ||
Vihiɱsakassa purisa-puggalassa||
avihiɱsā hoti upari-bhāvāya.|| ||
Pāṇāti-pātissa purisa-puggalassa||
pāṇāti-pātā veramaṇī hoti upari-bhāvāya.|| ||
Adinnādāyissa purisa-puggalassa||
adinn'ādānā veramaṇī hoti upari-bhāvāya.|| ||
Abrahma-cārissa purisa-puggalassa||
abrahma-cariyā veramaṇī hoti upari-bhāvāya.|| ||
Musā-vādissa purisa-puggalassa||
musā-vādā veramaṇī hoti upari-bhāvāya.|| ||
Pisuṇavācassa purisa-puggalassa||
pisuṇāyavācāya veramaṇī hoti upari-bhāvāya.|| ||
Pharusa-vācassa purisa-puggalassa||
pharusāya vācāya veramaṇī hoti upari-bhāvāya.|| ||
Samphappalāpissa purisa-puggalassa||
samphappalāpā veramaṇī hoti upari-bhāvāya.|| ||
Abhijjhālussa purisa-puggalassa||
anabhijjhā hoti upari-bhāvāya.|| ||
Byāpannacittassa purisa-puggalassa||
avyāpādo hoti upari-bhāvāya.|| ||
■
Micchā-diṭṭhissa purisa-puggalassa||
sammā-diṭṭhi hoti upari-bhāvāya.|| ||
Micchā-saŋkappassa purisa-puggalassa||
sammā-saŋkappo hoti upari-bhāvāya.|| ||
Micchā-vācassa purisa-puggalassa||
sammā-vācā hoti upari-bhāvāya.|| ||
Micchā-kammantassa purisa-puggalassa||
sammā-kammanto hoti upari-bhāvāya.|| ||
Micchā ājīvassa purisa-puggalassa||
sammā ājīvo hoti upari-bhāvāya.|| ||
Micchā-vāyāmassa purisa-puggalassa||
sammā-vāyāmo hoti upari-bhāvāya.|| ||
Micchā satissa purisa-puggalassa||
sammā-sati hoti upari-bhāvāya.|| ||
Micchā-samādhissa purisa-puggalassa||
sammā-samādhi hoti upari-bhāvāya.|| ||
Micchā-ñāṇissa purisa-puggalassa||
sammā-ñāṇaɱ hoti upari-bhāvāya.|| ||
Micchāvimuttissa purisa-puggalassa||
sammā-vimutti hoti upari-bhāvāya.|| ||
Thīna-middha-pariyuṭṭhitassa purisa-puggalassa||
vigatathīna-middhatā hoti upari-bhāvāya.|| ||
Uddhatassa purisa-puggalassa||
anuddhaccaɱ hoti upari-bhāvāya.|| ||
Vecikicchi'ssa1 purisa-puggalassa||
tiṇṇa-vici-kicchatā hoti upari-bhāvāya.|| ||
Kodhanassa purisa-puggalassa||
akkodho hoti upari-bhāvāya.|| ||
Upanāhi'ssa purisa-puggalassa||
anupanāho hoti upari-bhāvāya.|| ||
Makkhi'ssa purisa-puggalassa||
amakkho hoti upari-bhāvāya.|| ||
Pa'āsissa purisa-puggalassa||
apa'āso hoti upari-bhāvāya.|| ||
Issukissa purisa-puggalassa||
anissā hoti upari-bhāvāya.|| ||
Maccharissa purisa-puggalassa||
amacchariyaɱ hoti upari-bhāvāya.|| ||
Saṭhassa purisa-puggalassa||
asāṭheyyaɱ hoti upari-bhāvāya.|| ||
Māyāvissa purisa-puggalassa||
amāyā hoti upari-bhāvāya.|| ||
Thaddhassa purisa-puggalassa||
atthaddhiyaɱ hoti upari-bhāvāya.|| ||
Atimānissa purisa-puggalassa||
anati-māno hoti upari-bhāvāya.|| ||
Dubbacassa purisa-puggalassa||
sovacassatā hoti upari-bhāvāya.|| ||
Pāpa-mittassa purisa-puggalassa||
kalyāṇa-mittatā hoti upari-bhāvāya.|| ||
Pamattassa purisa-puggalassa||
appamādo hoti upari-bhāvāya.|| ||
Assaddhassa purisa-puggalassa||
saddhā hoti upari-bhāvāya.|| ||
Ahirikassa purisa-puggalassa||
hiri hoti upari-bhāvāya.|| ||
Anottāpissa purisa-puggalassa||
ottappaɱ hoti upari-bhāvāya.|| ||
Appa-s-sutassa purisa-puggalassa||
bāhu-saccaɱ hoti upari-bhāvāya.|| ||
Kusītassa purisa-puggalassa||
viriy'ārambho hoti upari-bhāvāya.|| ||
Muṭṭha-s-satissa purisa-puggalassa||
upaṭṭhita-satitā hoti upari-bhāvāya.|| ||
Duppaññassa purisa-puggalassa||
paññā-sampadā hoti upari-bhāvāya.|| ||
Sandiṭṭhi-parāmāsi ādhānagāhi duppaṭi-nissaggissa [45] purisa-puggalassa||
asandiṭṭhi-parāmāsī anādhānagāhī suppaṭi-nissaggitā hoti upari-bhāvāya.|| ||
PariNibbāna-pariyāyo
So vata Cunda attanā palipapalipanno paraɱ palipapalipannaɱ uddharissatīti n'etaɱ ṭhānaɱ vijjati.|| ||
So vata Cunda, attanā apalipapalipanno paraɱ palipapalipannaɱ uddharissatīti ṭhāname taɱ vijjati.|| ||
So vata Cunda attanā adanto avinīto aparinibbuto paraɱ damessati vinessati parinibbāpessatīti n'etaɱ ṭhānaɱ vijjati.|| ||
So vata Cunda attanā danto vinīto parinibbuto paraɱ damessati vinessati parinibbāpessatīti ṭhāname taɱ vijjati.|| ||
Evam eva kho Cunda:|| ||
Vihiɱsakassa purisa-puggalassa||
avihiɱsā hoti parinibbānāya.|| ||
Pāṇāti-pātissa purisa-puggalassa||
pāṇāti-pātā veramaṇī hoti parinibbānāya.|| ||
Adinnādāyissa purisa-puggalassa||
adinn'ādānā veramaṇī hoti parinibbānāya.|| ||
Abrahma-cārissa purisa-puggalassa||
abrahma-cariyā veramaṇī hoti parinibbānāya.|| ||
Musā-vādissa purisa-puggalassa||
musā-vādā veramaṇī hoti parinibbānāya.|| ||
Pisuṇavācassa purisa-puggalassa||
pisuṇāyavācāya veramaṇī hoti parinibbānāya.|| ||
Pharusa-vācassa purisa-puggalassa||
pharusāya vācāya veramaṇī hoti parinibbānāya.|| ||
Samphappalāpissa purisa-puggalassa||
samphappalāpā veramaṇī hoti parinibbānāya.|| ||
Abhijjhālussa purisa-puggalassa||
anabhijjhā hoti parinibbānāya.|| ||
Byāpannacittassa purisa-puggalassa||
avyāpādo hoti parinibbānāya.|| ||
Micchā-diṭṭhissa purisa-puggalassa||
sammā-diṭṭhi hoti parinibbānāya.|| ||
Micchā-saŋkappassa purisa-puggalassa||
sammā-saŋkappo hoti parinibbānāya.|| ||
Micchā-vācassa purisa-puggalassa||
sammā-vācā hoti parinibbānāya.|| ||
Micchā-kammantassa purisa-puggalassa||
sammā-kammanto hoti parinibbānāya.|| ||
Micchā ājīvassa purisa-puggalassa||
sammā ājīvo hoti parinibbānāya.|| ||
Micchā-vāyāmassa purisa-puggalassa||
sammā-vāyāmo hoti parinibbānāya.|| ||
Micchā satissa purisa-puggalassa||
sammā-sati hoti parinibbānāya.|| ||
Micchā-samādhissa purisa-puggalassa||
sammā-samādhi hoti parinibbānāya.|| ||
Micchā-ñāṇissa purisa-puggalassa||
sammā-ñāṇaɱ hoti parinibbānāya.|| ||
Micchāvimuttissa purisa-puggalassa||
sammā-vimutti hoti parinibbānāya.|| ||
■
4. Thīna-middhapariyuṭṭhitassa purisa-puggalassa||
vigatathīna-middhatā hoti parinibbānāya.|| ||
Uddhatassa purisa-puggalassa||
anuddhaccaɱ hoti parinibbānāya.|| ||
Vecikicchi'ssa1 purisa-puggalassa||
tiṇṇa-vici-kicchatā hoti parinibbānāya.|| ||
Kodhanassa purisa-puggalassa||
akkodho hoti parinibbānāya.|| ||
Upanāhi'ssa purisa-puggalassa||
anupanāho hoti parinibbānāya.|| ||
Makkhi'ssa purisa-puggalassa||
amakkho hoti parinibbānāya.|| ||
Pa'āsissa purisa-puggalassa||
apa'āso hoti parinibbānāya.|| ||
Issukissa purisa-puggalassa||
anissā2 hoti parinibbānāya.|| ||
Maccharissa purisa-puggalassa||
amacchariyaɱ hoti parinibbānāya.|| ||
Saṭhassa purisa-puggalassa||
asāṭheyyaɱ hoti parinibbānāya.|| ||
Māyāvissa purisa-puggalassa||
amāyā hoti parinibbānāya.|| ||
Thaddhassa purisa-puggalassa||
atthaddhiyaɱ hoti parinibbānāya.|| ||
Atimānissa purisa-puggalassa||
anati-māno hoti parinibbānāya.|| ||
Dubbacassa purisa-puggalassa||
sovacassatā hoti parinibbānāya.|| ||
Pāpa-mittassa purisa-puggalassa||
kalyāṇa-mittatā hoti parinibbānāya.|| ||
Pamattassa purisa-puggalassa||
appamādo hoti parinibbānāya.|| ||
Assaddhassa purisa-puggalassa||
saddhā hoti parinibbānāya.|| ||
Ahirikassa purisa-puggalassa||
hiri hoti parinibbānāya.|| ||
Anottāpissa purisa-puggalassa||
ottappaɱ hoti parinibbānāya.|| ||
Appa-s-sutassa purisa-puggalassa||
bāhu-saccaɱ hoti parinibbānāya.|| ||
Kusītassa purisa-puggalassa||
viriy'ārambho hoti parinibbānāya.|| ||
Muṭṭha-s-satissa purisa-puggalassa||
upaṭṭhita-satitā hoti parinibbānāya.|| ||
Duppaññassa [46] purisa-puggalassa||
paññā-sampadā hoti parinibbānāya.|| ||
Sandiṭṭhi-parāmāsiādhānagāhi-duppaṭi-nissaggissa purisa-puggalassa||
asandiṭṭhi-parāmāsianādhānagāhi-suppaṭi-nissaggitā hoti parinibbānāya.|| ||
5. Iti kho Cunda desito mayā sallekha-pariyāyo.|| ||
Desito cittuppāda-pariyāyo.|| ||
Desito parikkamana-pariyāyo.|| ||
Desito uparibhāva-pariyāyo.|| ||
Desito pari-Nibbāna-pariyāyo.|| ||
Yaɱ kho Cunda Satthārā karaṇīyaɱ sāvakānaɱ hitesinā anukampa-kena anukampaɱ upādāya, kataɱ vo taɱ mayā.|| ||
Etāni Cunda rukkha-mūlāni, etāni suññ-ā-gārāni.|| ||
Jhāyatha Cunda mā pamādattha.|| ||
Mā pacchā vippaṭi-sārino ahuvattha.|| ||
Ayaɱ vo amhākaɱ anusāsanī" ti.|| ||
Idam avoca Bhagavā.|| ||
Attamano āyasmā Mahā Cundo Bhagavato bhāsitaɱ abhinandī ti.|| ||
Catuttārīsa padā vuttā sandhayo pañca desitā||
Suttanto sallekho nāma gambhīro sāgarūpamo.|| ||
Sallekha Suttaɱ aṭṭhamaɱ.