Majjhima Nikāya
I. Mūlapaṇṇāsa
3. Tatiya Vagga
Sutta 27
Cūḷa Hatthi-Padopama Suttaɱ
Based on the 'Sri Lanka Buddha Jayanti Tripitaka Series.'
[1][chlm][pts][than][ntbb][upal] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthīyaɱ viharati||
Jetavane Anāthapiṇḍikassa ārāme.|| ||
2. Tena kho pana samayena Jāṇussoṇi brāhmaṇo sabbasetena vaḷabhīrathena Sāvatthīyā niyyāti divā divassa.|| ||
Addasā kho Jāṇussoṇi brāhmaṇo Pilotikaɱ paribbājakaɱ dūrato va āgacchantaɱ,||
disvāna Pilotikaɱ paribbājakaɱ etad avoca:|| ||
"Handa kuto nu bhavaɱ Vacchāyano āgacchati divā divassā" ti.|| ||
"Ito hi kho ahaɱ bho āgacchāmi samaṇassa Gotamassa santikā" ti.|| ||
"Taɱ kiɱ maññati bhavaɱ Vacchāyano?|| ||
Samaṇassa Gotamassa paññā-veyyattiyaɱ,||
paṇḍito maññe" ti?|| ||
Ko cāhaɱ bho,||
ko ca samaṇassa Gotamassa paññā-veyyattiyaɱ jānissāmi;||
so pi nūn'assa tādiso va yo samaṇassa Gotamassa paññā-veyyattiyaɱ jāneyyā" ti.|| ||
"Uḷārāya khalu bhavaɱ Vacchāyano samaṇaɱ Gotamaɱ pasaɱsāya pasaɱsatī" ti.|| ||
"Ko vāhaɱ bho,||
ko ca samaṇaɱ Gotamaɱ pasaɱsissāmi;||
pasattha-pasattho va so bhavaɱ Gotamo,||
seṭṭho deva-manussānan" ti.|| ||
"Kampana bhavaɱ Vacchāyano atthavasaɱ||
sampassamāno samaṇe Gotame evaɱ abhippasanno" ti.|| ||
3. Seyyathā pi bho kusalo nāgavaniko nāgavanaɱ paviseyyā,||
so passeyya nāgavane ma- [176] hantaɱ hatthipadaɱ dīghato ca āyataɱ tiriyañ ca vitthataɱ,||
so niṭṭhaɱ gaccheyya:|| ||
'Mahā vata bho nāgo' ti.|| ||
Evam eva kho ahaɱ bho yato addasaɱ samaṇe Gotame cattāri padāni,||
athāhaɱ niṭṭham-agamaɱ:|| ||
'Sammā-sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭipanno Bhagavato sāvaka-saŋgho'" ti.|| ||
Katamāni cattāri?|| ||
4. Idhāhaɱ bho passāmi ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe,||
vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni:|| ||
Te suṇanti:|| ||
'Samaṇo khalu bho Gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osarissatī' ti.|| ||
Te pañhaɱ abhisaŋkharonti:||
imaɱ mayaɱ pañhaɱ samaṇaɱ Gotamaɱ upasaŋkamitvā pucchissāma;||
evañ'ce no puṭṭho evaɱ vyākarissati,||
evam'assa mayaɱ vādaɱ āropessāma.|| ||
Evañ'ce pi no puṭṭho evaɱ vyākarissati,||
evam pi'ssa mayaɱ vādaɱ āropessāmā' ti.|| ||
Te suṇanti:|| ||
'Samaṇo khalu bho Gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭo' ti.|| ||
Te yena Samaṇo Gotamo ten'upasaŋkamanti.|| ||
Te Samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti samp'ahaɱseti.|| ||
Te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā samp'ahaɱsitā na c'eva samaṇaɱ Gotamaɱ pañhaɱ pucchanti,||
kut'assa vādaɱ āropessanti,||
aññadatthu samaṇass'eva Gotamassa sāvakā sampajjanti.|| ||
Yadā'haɱ bho samaṇe Gotame imaɱ paṭhamaɱ padaɱ addasaɱ,||
athāhaɱ niṭṭham-agamaɱ:|| ||
'Sammā-sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭipanno Bhagavato sāvaka-saŋgho' ti.|| ||
5. Puna ca parāhaɱ bho passāmi idh'ekacce brāhmaṇa-paṇḍite nipuṇe kataparappavāde vālavedhirūpe,||
vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||
Te suṇanti:|| ||
'Samaṇo khalu bho Gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osarissatī' ti.|| ||
Te pañhaɱ abhisaŋkharonti:||
imaɱ mayaɱ pañhaɱ samaṇaɱ Gotamaɱ upasaŋkamitvā pucchissāma;||
evañ'ce no puṭṭho evaɱ vyākarissati,||
evam'assa mayaɱ vādaɱ āropessāma.|| ||
Evañ'ce pi no puṭṭho evaɱ vyākarissati,||
evam pi'ssa mayaɱ vādaɱ āropessāmā' ti.|| ||
Te suṇanti:|| ||
'Samaṇo khalu bho Gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭo' ti.|| ||
Te yena Samaṇo Gotamo ten'upasaŋkamanti.|| ||
Te Samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti samp'ahaɱseti.|| ||
Te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā samp'ahaɱsitā na c'eva samaṇaɱ Gotamaɱ pañhaɱ pucchanti,||
kut'assa vādaɱ āropessanti,||
aññadatthu samaṇass'eva Gotamassa sāvakā sampajjanti.|| ||
Yadā'haɱ bho samaṇe Gotame imaɱ dutiyaɱ padaɱ addasaɱ,||
athāhaɱ niṭṭham-agamaɱ:|| ||
'Sammā-sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭipanno Bhagavato sāvaka-saŋgho' ti.|| ||
6. Puna ca parāhaɱ bho passāmi idh'ekacce gahapati-paṇḍite nipuṇe kataparappavāde vālavedhirūpe,||
vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||
Te suṇanti:|| ||
'Samaṇo khalu bho Gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osarissatī' ti.|| ||
Te pañhaɱ abhisaŋkharonti:||
imaɱ mayaɱ pañhaɱ samaṇaɱ Gotamaɱ upasaŋkamitvā pucchissāma;||
evañ'ce no puṭṭho evaɱ vyākarissati,||
evam'assa mayaɱ vādaɱ āropessāma.|| ||
Evañ'ce pi no puṭṭho evaɱ vyākarissati,||
evam pi'ssa mayaɱ vādaɱ āropessāmā' ti.|| ||
Te suṇanti:|| ||
'Samaṇo khalu bho Gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭo' ti.|| ||
Te yena Samaṇo Gotamo ten'upasaŋkamanti.|| ||
Te Samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti samp'ahaɱseti.|| ||
Te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā samp'ahaɱsitā na c'eva samaṇaɱ Gotamaɱ pañhaɱ pucchanti,||
kut'assa vādaɱ āropessanti,||
aññadatthu samaṇass'eva Gotamassa sāvakā sampajjanti.|| ||
Yadā'haɱ bho samaṇe Gotame imaɱ tatiyaɱ padaɱ addasaɱ,||
athāhaɱ niṭṭham-agamaɱ:|| ||
'Sammā-sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭipanno Bhagavato sāvaka-saŋgho' ti.|| ||
7. Puna ca parāhaɱ bho passāmi idh'ekacce samaṇa-paṇḍite nipuṇe kataparappavāde vālavedhirūpe,||
vobhindantā maññe caranti paññā-gatena diṭṭhi-gatāni.|| ||
Te suṇanti:|| ||
'Samaṇo khalu bho Gotamo amukaɱ [177] nāma gāmaɱ vā nigamaɱ vā osarissatī' ti.|| ||
Te pañhaɱ abhisaŋkharonti:||
imaɱ mayaɱ pañhaɱ samaṇaɱ Gotamaɱ upasaŋkamitvā pucchissāma;||
evañ'ce no puṭṭho evaɱ vyākarissati,||
evam'assa mayaɱ vādaɱ āropessāma.|| ||
Evañ'ce pi no puṭṭho evaɱ vyākarissati,||
evam pi'ssa mayaɱ vādaɱ āropessāmā' ti.|| ||
Te suṇanti:|| ||
'Samaṇo khalu bho Gotamo amukaɱ nāma gāmaɱ vā nigamaɱ vā osaṭo' ti.|| ||
Te yena Samaṇo Gotamo ten'upasaŋkamanti.|| ||
Te Samaṇo Gotamo dhammiyā kathāya sandasseti samādapeti samuttejeti samp'ahaɱseti.|| ||
Te samaṇena Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā samp'ahaɱsitā na c'eva samaṇaɱ Gotamaɱ pañhaɱ pucchanti,||
kut'assa vādaɱ āropessanti,||
aññadatthu samaṇañ ñeva Gotamaɱ okāsaɱ yācanti agārasmā anagāriyaɱ pabbajjāya.|| ||
Te Samaṇo Gotamo pabbājeti.|| ||
Te tattha pabbajitā samānā eko vūpakaṭṭhā appamattā ātāpino pahitattā viharantā nacirass'eva yass'atthāya kulaputtā samma-d-eva agārasmā anagāriyaɱ pabbajanti.|| ||
Tad anuttaraɱ brahmacariya-pariyosānaɱ diṭṭhe va dhamme sayaɱ abhiññā sacchikatvā upasampajja viharanti.|| ||
Te evam āhaɱsu:|| ||
'Manaɱ vata bho anassāma,||
manaɱ vata bho panassāma,||
mayaɱ hi pubbe assamaṇā va samānā samaṇ'amhāti paṭijānimha,||
abrāhmaṇā va samānā brāhmaṇ'amhāti paṭijānimha,||
anarahanto va samānā arahant'amhāti paṭijānimha.|| ||
Idāni kho'mha samaṇā.|| ||
Idāni kho'mha brāhmaṇā.|| ||
Idāni kho'mha arahanto' ti.|| ||
Yadā'haɱ bho samaṇe Gotame imaɱ catutthaɱ padaɱ addasaɱ,||
athāhaɱ niṭṭham-agamaɱ:|| ||
'Sammā-sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭipanno Bhagavato sāvaka-saŋgho'" ti.|| ||
"Yato kho ahaɱ bho samaṇe Gotame imāni cattāri padāni addasaɱ,||
athāhaɱ niṭṭham-agamaɱ:|| ||
'Sammā-sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭinno Bhagavato sāvaka-saŋgho'" ti.|| ||
8. Evaɱ vutte Jāṇussoṇi brāhmaṇo sabbasetā vaḷabhīrathā orohitvā ekaɱsaɱ uttarāsaŋgaɱ karitvā yena Bhagavā ten'añjaliɱ paṇāmetvā tikkhattuɱ udānaɱ udānesi.|| ||
"Namo tassa Bhagavato arahato Sammā-sambuddhassa.|| ||
Namo tassa Bhagavato arahato Sammā-sambuddhassa.|| ||
Namo tassa Bhagavato arahato Sammā-sambuddhassa.|| ||
App'eva nāma mayaɱ kadāci [178] karahaci tena bhotā Gotamena saddhiɱ samāgaccheyyāma,||
app'eva nāma siyā koci-d-eva kathāsallāpo" ti.|| ||
9. Atha kho Jāṇussoṇi brāhmaṇo yena Bhagavā ten'upasaŋkami.|| ||
Upasaŋkamitvā Bhagavatā saddhiɱ sammodi.|| ||
Sammodanīyaɱ kathaɱ sārāṇīyaɱ vītisāretvā eka-m-antaɱ nisīdi.|| ||
Eka-m-antaɱ nisinno kho Jāṇussoṇi brāhmaṇo yāvatako ahosi Pilotikāya paribbājakena saddhiɱ kathāsallāpo,||
taɱ sabbaɱ Bhagavato ārocesi.|| ||
Evaɱ vutte Bhagavā Jāṇussoṇiɱ brāhmaṇaɱ etad avoca:|| ||
"Na kho brāhmaṇa, ettāvatā hatthi-padopamo vitthārena paripūro hoti.|| ||
Api ca brāhmaṇa, yathā hatthi-padopamo vitthārena paripūro hoti,||
taɱ suṇāhi,||
sādhukaɱ manasi karohi,||
bhāsissāmī" ti.|| ||
"Evaɱ bho" ti kho Jāṇussoṇi brāhmaṇo Bhagavato paccassosi.|| ||
Bhagavā etad avoca:|| ||
10. "Seyyathā pi brāhmaṇa,||
nāgavaniko nāgavanaɱ paviseyya,||
so passeyya nāgavane mahantaɱ hatthipadaɱ dīghato ca āyataɱ tiriyañ ca vitthataɱ;||
yo hoti kusalo nāgavaniko n'eva tāva niṭṭhaɱ gacchati:|| ||
'Mahā vata bho nāgo' ti.|| ||
Taɱ kissa hetu?|| ||
Santi hi brāhmaṇa, nāgavane vāmanikā nāma hatthiniyo mahāpadā,||
tāsam p'etaɱ padaɱ assāti.|| ||
So tam anugacchati,||
tam anugacchanto passati nāgavane mahantaɱ hatthipadaɱ dīghato ca āyataɱ tiriyañ ca vitthataɱ uccā ca nisevitaɱ;||
yo hoti kusalo nāgavaniko n'eva tāva niṭṭhaɱ gacchati:|| ||
'Mahā vata bho nāgo' ti.|| ||
Taɱ kissa hetu?|| ||
Santi hi brāhmaṇa, nāgavane uccā kāḷārikā nāma hatthiniyo mahāpadā,||
tāsam p'etaɱ padaɱ assāti.|| ||
So tam anugacchati,||
tam anugacchanto passati nāgavane mahantaɱ hatthipadaɱ dīghato ca āyataɱ tiriyañ ca vitthataɱ uccā ca nisevitaɱ||
uccā ca dantehi ārañjitāni,||
yo hoti kusalo nāgavaniko n'eva tāva niṭṭhaɱ gacchati:|| ||
'Mahā vata bho nāgo' ti.|| ||
Taɱ kissa hetu?|| ||
Santi hi brāhmaṇa, nāgavane uccā kaṇerukā nāma hatthiniyo mahāpadā,||
tāsam p'etaɱ padaɱ assāti.|| ||
So tam anugacchati,||
tam anugacchanto passati nāgavane mahantaɱ hatthipadaɱ dīghato ca āyataɱ,||
tiriyañ ca vitthataɱ,||
uccā ca nisevitaɱ,||
uccā ca dantehi ārañjitāni,||
uccā ca sākhābhaŋgaɱ,||
tañ ca nāgaɱ passati rukkhamūlagataɱ vā||
abbhokāsagataɱ vā||
gacchantaɱ vā||
ṭhitaɱ vā||
nisinnaɱ vā||
nipannaɱ vā;||
so niṭṭhaɱ gacchati:|| ||
'Ayaɱ va so mahānāgo' ti.|| ||
11. Evam eva [179] kho brāhmaṇa,||
idha Tathāgato loke upapajjati:||
arahaɱ||
Sammā-sambuddho||
vijjā-caraṇa-sampanno||
sugato||
loka-vidū anuttaro||
purisa-damma-sārathī||
satthā deva-manussānaɱ||
buddho||
Bhagavā.|| ||
So imaɱ lokaɱ sadevakaɱ samārakaɱ sabrahmakaɱ sassamaṇa-brāhmaṇiɱ pajaɱ sadeva-manussaɱ sayaɱ abhiññā sacchikatvā pavedeti.|| ||
So dhammaɱ deseti:|| ||
Ādi-kalyāṇaɱ||
majjhe-kalyāṇaɱ||
pariyosāna-kalyāṇaɱ||
sātthaɱ sabyañjanaɱ,||
kevalaparipuṇṇaɱ parisuddhaɱ brahmacariyaɱ pakāseti.|| ||
Taɱ dhammaɱ suṇāti gahapati vā gahapatiputto vā aññatarasmiɱ vā kule paccājāto.|| ||
So taɱ dhammaɱ sutvā Tathāgate saddhaɱ paṭilabhati.|| ||
So tena saddhāpaṭilābhena samannāgato iti paṭisañcikkhati:|| ||
Sambādho gharāvāso rajāpatho,||
abbhokāso pabbajjā,||
na-y-idaɱ sukaraɱ agāraɱ ajjhāvasatā ekanta-paripuṇṇaɱ ekantaparisuddaɱ saŋkhalikhitaɱ brahmacariyaɱ carituɱ,||
yan nūnāhaɱ kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajeyyanti.|| ||
So aparena samayena appaɱ vā bhogakkhandhaɱ pahāya mahantaɱ vā bhogakkhandhaɱ pahāya,||
appaɱ vā ñātiparivaṭṭaɱ pahāya||
mahantaɱ vā ñātiparivaṭṭaɱ pahāya||
kesamassuɱ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaɱ pabbajati.|| ||
So evaɱ pabbajito samāno bhikkhūnaɱ sikkhā-sājiva-samāpanno pāṇātipātaɱ pahāya||
pāṇātipātā paṭivirato hoti,||
nihita-daṇḍo nihita-sattho lajji dayāpanno sabba-pāṇa-bhūta-hitānukampī viharati.|| ||
Adinnādānaɱ pahāya||
adinnādānā paṭivirato hoti,||
dinnādāyī dinna-pāṭikaŋkhī athenena suci-bhūtena attanā viharati.|| ||
Abrahmacariyaɱ pahāya||
brahmacārī hoti ārā-cārī,||
virato methunā gāma-dhammā.|| ||
Musā-vādaɱ pahāya||
musā-vādā paṭivirato hoti,||
sacca-vādī sacca-sandho theto paccayiko avisaɱvādako lokassa.|| ||
Pisunaɱ vācaɱ pahāya||
pisunāya vācāya paṭivirato hoti,||
ito sutvā na amutra akkhātā imesaɱ bhedāya,||
amutra vā sutvā na imesaɱ akkhātā amūsaɱ bhedāya,||
iti bhinnānaɱ vā sandhātā sahitānaɱ vā anuppadātā,||
samaggārāmo samaggarato samagganandi samagga-karaṇiɱ vācaɱ bhāsitā hoti.|| ||
Pharusaɱ vācaɱ pahāya||
pharusāya vācāya paṭivirato hoti,||
yā sā vācā neḷā kaṇṇa-sukhā pemanīyā hadayaŋgamā porī bahujana-kantā bahujana- [180] manāpā,||
tathārūpaɱ vācaɱ bhāsitā hoti.|| ||
Samphappalāpaɱ pahāya||
samphappalāpā paṭivirato hoti,||
kāla-vādī bhūta-vādī attha-vādī dhamma-vādī vinaya-vādī,||
nidhānavatiɱ vācaɱ bhāsitā kālena sāpadesaɱ pariyantavatiɱ atthasaɱhitaɱ.|| ||
So bījagāma-bhūtagāma-samārambhā paṭivirato hoti.|| ||
Eka-bhattiko hoti rattuparato,||
virato vikāla-bhojanā.|| ||
Nacca-gīta-vādita-visūka-dassanā paṭivirato hoti.|| ||
Mālā-gandha-vilepanadhāraṇa-maṇḍana-vibhūsana-ṭṭhānā paṭivirato hoti.|| ||
Uccāsayana-mahāsayanā paṭivirato hoti.|| ||
Jātarūparajatapaṭiggahanā paṭivirato hoti.|| ||
Āmakadhaññapaṭiggahanā paṭivirato hoti.|| ||
Āmakamaɱsapaṭiggahanā paṭivirato hoti.|| ||
Itthikumārikapaṭiggahanā paṭivirato hoti.|| ||
Dāsidāsapaṭiggahanā paṭivirato hoti.|| ||
Ajeḷakapaṭiggahanā paṭivirato hoti.|| ||
Kukkuṭasūkarapaṭiggahanā paṭivirato hoti.|| ||
Hatthi-gavāssa-vaḷavāpaṭiggahanā paṭivirato hoti.|| ||
Khettavatthupaṭiggahanā paṭivirato hoti.|| ||
Dūteyyapahīnagamanānuyogā paṭivirato hoti.|| ||
Kaya-vikkayā paṭivirato hoti.|| ||
Tulākūṭa-kaɱsakuṭa-mānakūṭā paṭivirato hoti.|| ||
Ukkoṭana-vañcana-nikati-sāciyogā paṭivirato hoti.|| ||
Chedana-vadhabandhana-viparāmosa-ālopa-sahasākārā paṭivirato hoti.
So santuṭṭho hoti kāyaparihārikena cīvarena,||
kucchiparihārikena piṇḍapātena,||
so yena yen'eva pakkamati,||
samādāy'eva pakkamati.|| ||
Seyyathā pi nāma pakkhi sakuṇo yena yen'eva ḍeti,||
sapattabhāro va ḍeti.|| ||
Evam evaɱ bhikkhu santuṭṭho hoti kāyaparihārikena cīvarena,||
kucchiparihārikena piṇḍapātena,||
yena yen'eva pakkamati,||
samādāy'eva pakkamati.|| ||
So iminā ariyena sīlakkhandhena samannāgato ajjhattaɱ anavajjasukhaɱ paṭisaŋvedeti.|| ||
So cakkhunā rūpaɱ disvā na nimittaggāhī hoti nānuvyañjanaggāhī,||
yatvādhikaraṇam-enaɱ cakkhu'ndriyaɱ asaŋvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalādhammā anvāssaveyyuɱ,||
tassa saɱvarāya paṭipajjati,||
rakkhati cakkhu'ndriyaɱ,||
cakkhu'ndriye saɱvaraɱ āpajjati.
So sotena saddaɱ sutvā na nimittaggāhī hoti nānuvyañjanaggāhī,||
yatvādhikaraṇamenaɱ sotendriyaɱ asaŋvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalādhammā anvāssaveyyuɱ,||
tassa saɱvarāya paṭipajjati,||
rakkhati sotendriyaɱ,||
sotendriye saɱvaraɱ āpajjati.|| ||
So ghānena gandhaɱ ghāyitvā na nimittaggāhī hoti nānuvyañjanaggāhī,||
yatvādhikaraṇamenaɱ ghānendriyaɱ asaŋvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalādhammā anvāssaveyyuɱ,||
tassa saɱvarāya paṭipajjati,||
rakkhati ghānendriyaɱ,||
ghānendriye saɱvaraɱ āpajjati.
So jivhāya rasaɱ sāyitvā na nimittaggāhī hoti nānuvyañjanaggāhī,||
yatvādhikaraṇamenaɱ jivhendriyaɱ asaŋvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalādhammā anvāssaveyyuɱ,||
tassa saɱvarāya paṭipajjati,||
rakkhati jivhendriyaɱ,||
jivhendriye saɱvaraɱ āpajjati.
So kāyena phoṭṭhabbaɱ phūsitvā na nimittaggāhī hoti nānuvyañjanaggāhī,||
yatvādhikaraṇamenaɱ kāyendriyaɱ asaŋvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalādhammā anvāssaveyyuɱ,||
tassa saɱvarāya paṭipajjati,||
rakkhati kāyendriyaɱ,||
kāyendriye saɱvaraɱ āpajjati.
So manasā dhammaɱ viññāya na nimittaggāhī hoti nānuvyañjanaggāhī,||
yatvādhikaraṇamenaɱ manendriyaɱ asaŋvutaɱ viharantaɱ abhijjhā domanassā pāpakā akusalādhammā anvāssaveyyuɱ,||
tassa saɱvaraɱ paṭipajjati,||
[181] rakkhati manendriyaɱ,||
manendriye saɱvaraɱ āpajjati.|| ||
So iminā ariyena indriyasaɱvarena samannāgato ajjhattaɱ abyāsekasukhaɱ paṭisaŋvedeti.|| ||
So abhikkante paṭikkante sampajānakārī hoti,||
ālokite vilokite sampajānakārī hoti,||
sammiñjite pasārite sampajānakārī hoti,||
sanghāṭipattacīvaradhāraṇe sampajānakārī hoti,||
asite pīte khāyite sāyite sampajānakārī hoti,||
uccārapassāvakamme sampajānakārī hoti,||
gate ṭhite nisinne sutte jāgarite bhāsite tuṇhībhāve sampajānakārī hoti.|| ||
So iminā ca ariyena sīlakkhandhena samannāgato iminā ca ariyena indriyasaɱvarena samannāgato iminā ca ariyena satisampajaññena samannāgato vivittaɱ senāsanaɱ bhajati,||
araññaɱ rukkhamūlaɱ pabbataɱ kandaraɱ giriguhaɱ susānaɱ vanapattaɱ abbhokāsaɱ palālapuñjaɱ.|| ||
So pacchābhattaɱ piṇḍapātapaṭikkanto nisīdati pallaŋkaɱ ābhujitvā,||
ujuɱ kāyaɱ panidhāya,||
parimukhaɱ satiɱ upaṭṭhapetvā.|| ||
So abhijjhaɱ loke pahāya||
vigatābhijjhena cetasā viharati,||
abhijjhāya cittaɱ parisodheti.|| ||
Vyāpādapadosaɱ pahāya||
avyāpannacitto viharati,
sabba-pāṇa-bhūta-hitānukampī||
Vyāpādapadosā cittaɱ parisodheti.|| ||
Thīnamiddaɱ pahāya||
vigatatīnamiddo viharati,||
ālokasaññi sato sampajāno||
thīnamiddā cittaɱ parisodheti.|| ||
Uddhaccakukkuccaɱ pahāya||
anuddhato viharati,||
ajjhattaɱ vūpasantacitto,||
uddhaccakukkuccā cittaɱ parisodheti.|| ||
Vicikicchaɱ pahāya||
tiṇṇavicikiccho viharati,||
akathaŋkathi kusalesu dhammesu,||
vicikicchāya cittaɱ parisodheti.|| ||
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe,||
vivicc'eva kāmehi vivicca akusalehi dhammehi savitakkaɱ savicāraɱ vivekajaɱ pīti-sukhaɱ paṭhamaɱ jhānaɱ upasampajja viharati.|| ||
Idam pi vuccati brāhmaṇa,||
Tathāgatapadaɱ iti pi,||
Tathāgatanisevitaɱ iti pi,||
Tathāgatārañjitaɱ iti pi.|| ||
Na tv'eva tāva ariyasāvako niṭṭhaɱ gacchati:|| ||
'Sammā-sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭipanno Bhagavato sāvakasaŋgho' ti.|| ||
Puna ca paraɱ, brāhmaṇa,||
bhikkhu vitakka-vicārānaɱ vūpasamā||
ajjhattaɱ sampasādanaɱ cetaso ekodi-bhāvaɱ||
avitakkaɱ avicāraɱ||
samādhijaɱ pīti-sukhaɱ||
dutiyaɱ-jhānaɱ upasampajja viharati.|| ||
Idam pi vuccati brāhmaṇa,||
Tathāgatapadaɱ iti pi,||
Tathāgatanisevitaɱ iti pi,||
Tathāgatārañjitaɱ iti pi.|| ||
Na tv'eva tāva ariya- [182] sāvako niṭṭhaɱ gacchati:|| ||
'Sammā-sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭipanno Bhagavato sāvakasaŋgho' ti.|| ||
Pītiyā ca virāgā upekkhako ca viharati||
sato ca sampajāno sukhañ ca kāyena paṭisaŋvedeti||
yantaɱ ariyā ācikkhanti:|| ||
'Upekkhako satimā sukha-vihārī'|| ||
ti taɱ tatiyaɱ-jhānaɱ upasampajja viharati.|| ||
Idam pi vuccati brāhmaṇa,||
Tathāgatapadaɱ iti pi,||
Tathāgatanisevitaɱ iti pi,||
Tathāgatārañjitaɱ iti pi.|| ||
Na tv'eva tāva ariyasāvako niṭṭhaɱ gacchati:|| ||
'Sammā-sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭipanno Bhagavato sāvakasaŋgho' ti.|| ||
Sukhassa ca pahānā||
dukkhassa ca pahānā,||
pubbe va somanassa-domanassānaɱ atthaŋgamā||
adukkhaɱ-asukhaɱ upekkhā-sati-pārisuddhiɱ||
catutthaɱ-jhānaɱ upasampajja viharati.|| ||
Idam pi vuccati brāhmaṇa,||
Tathāgatapadaɱ iti pi,||
Tathāgatanisevitaɱ iti pi,||
Tathāgatārañjitaɱ iti pi.|| ||
Na tv'eva tāva ariyasāvako niṭṭhaɱ gacchati:|| ||
'Sammā-sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭipanno Bhagavato sāvakasaŋgho' ti.|| ||
So evaɱ samāhite citte parisuddhe pariyodāte anaŋgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbe nivāsānussatiñāṇāya cittaɱ abhininnāmeti.|| ||
So aneka-vihitaɱ pubbenivāsaɱ anussarati,||
seyyathīdaɱ:|| ||
Ekam pi jātiɱ,||
dve pi jātiyo,||
tisso pi jātiyo||
catasso pi jātiyo||
pañca pi jātiyo||
dasa pi jātiyo||
vīsatim pi jātiyo||
tiɱsam pi jātiyo||
cattārīsam pi jātiyo||
paññāsam pi jātiyo||
jāti-satam pi||
jāti-sahassam pi||
jāti-sata-sahassam pi||
aneke pi saṁvaṭṭakappe||
aneke pi vivaṭṭakappe||
aneke pi saṁvaṭṭa-vivaṭṭakappe||
amutr'āsiɱ evaɱ-nāmo||
evaɱ-gotto||
evaɱ-vaṇṇo||
evam-āhāro||
evaɱ-sukha-dukkha-paṭisaŋvedi||
evam-āyu-pariyanto||
so tato cuto amutra udapādiɱ||
tatrā p'āsiɱ||
evaɱ-nāmo||
evaɱ-gotto||
evaɱ-vaṇṇo||
evam-āhāro||
evaɱ-sukha-dukkha-paṭisaŋvedi||
evamāyupariyanto||
so tato cuto idhūpapanno' ti.|| ||
Iti sākāraɱ sa-uddesaɱ aneka-vihitaɱ pubbenivāsaɱ anussarati.|| ||
Idam pi vuccati brāhmaṇa,||
Tathāgatapadaɱ iti pi,||
Tathāgatanisevitaɱ iti pi,||
Tathāgatārañjitaɱ iti pi.|| ||
Na tv'eva tāva ariyasāvako niṭṭhaɱ gacchati:|| ||
'Sammā-sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭipanno Bhagavato sāvakasaŋgho' ti.|| ||
[183] So evaɱ samāhite citte parisuddhe pariyodāte anaŋgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaɱ cūtupapātañāṇāya cittaɱ abhininnāmeti.|| ||
So dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya cavamāne upapajjamāne,||
hine paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammupage satte pajānāti:|| ||
"Ime vata bhonte sattā kāyaduccaritena samannāgatā||
vacīduccaritena samannāgatā||
manoduccaritena samannāgatā||
ariyānaɱ upavādakā micchadiṭṭhikā micchādiṭṭhikammasamādānā,||
te kāyassa bhedā param maraṇā apāyaɱ duggatiɱ vinipātaɱ Nirayaɱ upapannā;||
ime vā pana bhonto sattā kāyasucaritena samannāgatā||
vacīsucaritena samannāgatā||
manosucaritena samannāgatā||
ariyānaɱ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā,||
te kāyassa bhedā param maraṇā sugatiɱ saggaɱ lokaɱ upannā" ti.|| ||
Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānāti.|| ||
Idam pi vuccati brāhmaṇa,||
Tathāgatapadaɱ iti pi,||
Tathāgatanisevitaɱ iti pi,||
Tathāgatārañjitaɱ iti pi.|| ||
Na tv'eva tāva ariyasāvako niṭṭhaɱ gacchati:|| ||
'Sammā-sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭipanno Bhagavato sāvakasaŋgho' ti.|| ||
So evaɱ samāhite citte parisuddhe pariyodāte anaŋgaṇe vigatupakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaɱ khayañāṇāya cittaɱ abhininnāmeti.|| ||
So "idaɱ dukkhan" ti||
yathābhūtaɱ pajānāti.|| ||
"Ayaɱ dukkhasamudayo" ti||
yatābhūtaɱ pajānāti.|| ||
"Ayaɱ dukkhanirodho" ti||
yatābhūtaɱ pajānāti.|| ||
"Ayaɱ dukkhanirodhagāmiṇīpaṭipadā" ti||
yathābhūtaɱ pajānāti.|| ||
"Ime āsavā" ti||
yathābhūtaɱ pajānāti.|| ||
"Ayaɱ āsava samudayo" ti||
yathābhūtaɱ pajānāti.|| ||
"Ayaɱ āsavanirodho" ti||
yathābhūtaɱ pajānāti.|| ||
"Ayaɱ āsavanirodhagāminīpaṭipadā" ti||
yathābhūtaɱ pajānāti.|| ||
Idam pi vuccati brāhmaṇa,||
Tathāgatapadaɱ iti pi,||
Tathāgatanisevitaɱ iti pi,||
Tathāgatārañjitaɱ iti pi.|| ||
Na tv'eva tāva ariyasāvako niṭṭhaɱ gacchati:|| ||
'Sammā-sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭipanno Bhagavato sāvakasaŋgho' ti.|| ||
Tassa evañ jānato evam passato kāmāsavā pi cittaɱ [184] vimuccati.|| ||
Bhavāsavā pi cittaɱ vimuccati.|| ||
Avijjāsavā pi cittaɱ vimuccati.|| ||
Vimuttasmiɱ vimuttam iti ñāṇaɱ hoti:|| ||
Khīṇā jāti,||
vusitaɱ brahmacariyaɱ,||
kataɱ karaṇīyaɱ,||
nāparaɱ itthattāyā ti pajānāti.|| ||
Idam pi vuccati brāhmaṇa,||
Tathāgatapadaɱ iti pi,||
Tathāgatanisevitaɱ iti pi,||
Tathāgatārañjitaɱ iti pi.|| ||
Ettāvatā kho brāhmaṇa,||
ariyasāvako niṭṭhaɱ gato hoti:|| ||
'Sammā-sambuddho Bhagavā,||
svākkhāto Bhagavatā dhammo,||
supaṭipanno Bhagavato sāvakasaŋgho' ti.|| ||
Ettāvatā kho brahmaṇa,||
hatthi-padopamo vitthārena paripūro hotī" ti.|| ||
27. Evaɱ vutte Jāṇussoṇi brāhmaṇo Bhagavantaɱ etad avoca:|| ||
"Abhikkantaɱ bho Gotama!|| ||
Abhikkantaɱ bho Gotama!|| ||
Seyyathā pi bho Gotama,||
nikkujjitaɱ vā ukkujjeyya,||
paṭicchannaɱ vā vivareyya,||
mūḷhassa vā maggaɱ ācikkheyya,||
andhakāre vā telapajjotaɱ dhāreyya: 'cakkhumanto rūpāni dakkhintī' ti.|| ||
Evam evaɱ bhotā Gotamena aneka-pariyāyena dhammo pakāsito esāhaɱ bhavantaɱ Gotamaɱ saraṇaɱ gacchāmi,||
dhammañ ca||
bhikkhu-saŋghañ ca.|| ||
Upāsakaɱ maɱ bhavaɱ Gotamo dhāretu ajjatagge pāṇupetaɱ saraṇaɱ gatan" ti.|| ||
Cūḷahatthi-padopamasuttaɱ sattamaɱ.