Majjhima Nikāya
I. Mūlapaṇṇāsa
3. Tatiya Vagga
Sutta 28
Mahā Hatthi-Padopama Suttaɱ
Adapted from the 1995 edition of the digital version of the Sri Lanka Buddha Jayanti Tripitaka Series.
[1][chlm][pts][than][ntbb][upal] Evaɱ me sutaɱ:|| ||
Ekaɱ samayaɱ Bhagavā Sāvatthīyaɱ viharati Jetavane Anāthapiṇḍikassa ārāme.|| ||
Tatra kho āyasmā Sāriputto bhikkhū āmantesi:|| ||
"Āvuso bhikkhavo" ti.|| ||
"Āvuso" ti kho te bhikkhū āyasmato Sāriputtassa paccassosuɱ.|| ||
Āyasmā Sāriputto etad avoca:|| ||
2. "Seyyathā pi āvuso yāni kānici jaŋgamānaɱ pāṇānaɱ pada-jātāni sabbāni tāni hatthi-pade samodhānaɱ gacchanti,||
hatthi-padaɱ tesaɱ aggam akkhāyati yad idaɱ mahattanena.|| ||
Evam eva kho āvuso ye keci kusalā dhammā sabbe te catusu ariya-saccesu saŋgahaɱ gacchanti.|| ||
Katamesu catusu?|| ||
Dukkhe [185] ariya-sacce,||
dukkha-samudaye ariya-sacce,||
dukkha-nirodhe ariya-sacce,||
dukkha-nirodha-gāminiyā paṭipadāya ariya-sacce.|| ||
3. Katamañ c'āvuso dukkhaɱ ariyaccaɱ?|| ||
Jāti pi dukkhā,||
jarā pi dukkhā,||
maraṇam pi dukkhaɱ,||
soka-parideva-dukkha-domanass'upāyāsā pi dukkhā,||
yam p'icchaɱ na labhati tam pi dukkhaɱ,||
saŋkhittena pañc'upādāna-k-khandhā dukkhā.|| ||
4. Katame c'āvuso pañc'upādāna-k-khandho?|| ||
Seyyath'īdaɱ rūp'ūpādāna-k-khandho||
vedan'ūpādāna-k-khandho||
saññ'ūpādāna-k-khandho||
sankhār'ūpādāna-k-khandho||
viññāṇ'ūpādāna-k-khandho.|| ||
5. Katamo c'āvuso rūp'ūpādāna-k-khandho?|| ||
Cattārī ca mahā-bhūtāni catunnañ ca mahā-bhūtānaɱ upādāya rūpaɱ.|| ||
Katame c'āvuso cattāro mahā-bhūtā?|| ||
Paṭhavī-dhātu||
āpo-dhātu||
tejo-dhātu||
vāyo-dhātu.|| ||
6. Katamā c'āvuso paṭhavī-dhātu?|| ||
Paṭhavī-dhātu siyā ajjhattikā||
siyā bāhirā.|| ||
Katamā c'āvuso ajjhattikā paṭhavī-dhātu?|| ||
Yaɱ ajjhattaɱ||
paccattaɱ||
kakkhaḷaɱ||
kharigataɱ||
upādinnaɱ:||
seyyath'īdaɱ||
kesā||
lomā||
nakhā||
dantā||
taco||
maɱsaɱ||
nahāru||
aṭṭhi||
aṭṭhimiñjaɱ||
vakkaɱ||
hadayaɱ||
yakanaɱ||
kilomakaɱ||
pihakaɱ||
pa-p-phāsaɱ||
antaɱ||
antaguṇaɱ||
udariyaɱ||
karīsaɱ,||
yaɱ vā pan'aññam pi kiñci ajjhattaɱ||
paccattaɱ||
kakkhaḷaɱ||
kharigataɱ||
upādinnaɱ,||
ayaɱ vuccat'āvuso ajjhattikā paṭhavī-dhātu.|| ||
Yā c'eva kho pana ajjhattikā paṭhavī-dhātu yā ca bāhirā paṭhavī-dhātu paṭhavī-dhātur'ev'esā.|| ||
'Taɱ:|| ||
'N'etaɱ mama,||
n'eso'ham-asmi,||
na mēso attā' ti||
evam etaɱ yathā-bhūtaɱ samma-p-paññāya daṭṭhabbaɱ.|| ||
Evam etaɱ yathā-bhūtaɱ samma-p-paññāya disvā paṭhavī-dhātuyā nibbindati,||
paṭhavī-dhātuyā cittaɱ virājeti.|| ||
7. Hoti kho so āvuso samayo yaɱ bāhirā āpo-dhātu pakuppati,||
antara-hitā tasmiɱ samaye bāhirā paṭhavī-dhātu hoti.|| ||
Tassā hi nāma āvuso bāhirāya paṭhavī-dhātuyā tāva mahallikāya aniccatā paññāyissati,||
khaya-dhammatā paññāyissati,||
vaya-dhammatā paññāyissati,||
viparināma-dhammatā paññāyissati.|| ||
Kim pan'imassa mattaṭṭhakassa kāyassa taṇah'ūpādinnassa||
'ahan' ti vā,||
'maman' ti vā,||
'asmī' ti vā||
atha khvassa no t'ev'ettha hoti.|| ||
8. Tañ-ce āvuso bhikkhuɱ pare akkosanti paribhāsanti rosenti vihesenti,||
so evaɱ pajānāti:|| ||
'Uppannā kho me ayaɱ sota-samphassajā dukkhā vedanā||
sā ca kho paṭicca no appaṭicca.|| ||
Kiɱ paṭicca?|| ||
[186] Phassaɱ paṭicca.|| ||
So: 'phasso anicco' ti passati,||
'vedanā aniccā' ti passati,||
'saññā aniccā' ti passati,||
'sankhārā aniccā' ti passati,||
'viññāṇaɱ aniccan' ti passati.|| ||
Tassa dhātārammaṇam-eva cittaɱ pakkhandati pasīdati santi-ṭ-ṭhati adhimuccati.|| ||
9. Tañ ce āvuso bhikkhuɱ pare aniṭṭhehi akantehi amanāpehi samud'ācaranti,||
pāṇi-samphassena pi,||
leḍḍu-samphassena pi,||
daṇḍa-samphassena pi,||
sattha-samphassena pi,||
so evaɱ pajānāti:|| ||
'Tathābhūto kho ayaɱ kāyo||
yathā-bhūtasmiɱ kāye pāṇi-samphassā pi kamanti,||
leḍḍu-samphassā pi kamanti,||
daṇḍa-samphassā pi kamanti,||
sattha-samphassā pi kamanti.|| ||
Vuttaɱ kho pan'etaɱ Bhagavatā Kakacūpamovāde:|| ||
'Ubhato-daṇḍakena ce pi bhikkhave kakacena corā ocarakā aŋgamaŋgāni okanteyyuɱ,||
tatrā pi yo mano padoseyya na me so tena sāsanakaro' ti.|| ||
Āraddhaɱ kho pana me viriyaɱ bhavissati asallīnaɱ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaɱ cittaɱ ek'aggaɱ.|| ||
Kāmaɱ dāni imasmiɱ kāye pāṇi-samphassā pi kamantu,||
leḍḍu-samphassā pi kamantu,||
daṇḍa-samphassā pi kamantu,||
sattha-samphassā pi kamantu||
karīyati h'idaɱ Buddhānaɱ sāsanan' ti.|| ||
10. Tassa ce āvuso bhikkhuno evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhāti.|| ||
So tena saŋvijjati,||
saɱvegaɱ āpajjati:|| ||
'Alābhā vata me,||
na vata me lābhā,||
dulladdhaɱ vata me,||
na vata me su-laddhaɱ,||
yassa me evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||
11. Seyyathā pi āvuso suṇisā sAsuraɱ disvā saŋvijjati saɱvegaɱ āpajjati,||
evam eva kho āvuso tassa ce bhikkhuno||
evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhāti,||
so tena saŋvijjati,||
saɱvegaɱ āpajjati:|| ||
'Alābhā vata me,||
na vata me lābhā,||
dulladdhaɱ vata me,||
na vata me su-laddhaɱ,||
yassa me evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||
12. Tassa ce āvuso bhikkhuno evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā saṇṭhāti,||
so tena [187] atta-mano hoti.|| ||
Ettāvatā pi kho āvuso bhikkhuno bahu-kataɱ hoti.|| ||
■
13. Katamā c'āvuso āpo-dhātu?|| ||
Āpo-dhātu siyā ajjhattikā||
siyā bāhirā.|| ||
Katamā c'āvuso ajjhattikā āpo-dhātu?|| ||
Yaɱ ajjhattaɱ paccattaɱ āpo||
āpogataɱ||
upādinnaɱ:||
seyyath'īdaɱ:||
pittaɱ,||
semhaɱ,||
pubbo,||
lohitaɱ,||
sedo,||
medo,||
assu,||
vasā,||
kheḷo||
siŋghāṇikā||
lasikā||
muttaɱ,||
yaɱ vā pan'aññam pi kiñci ajjhattaɱ paccattaɱ āpo||
āpogataɱ||
upādinnaɱ -||
ayaɱ vuccat'āvuso ajjhattikā āpo-dhātu.|| ||
Yā c'eva kho pana ajjhattikā āpo-dhātu||
yā ca bāhirā āpo-dhātu āpo-dhātur'ev'esā.|| ||
Taɱ:|| ||
'N'etaɱ mama,||
n'eso'ham-asmi,||
na mēso attā' ti||
evam etaɱ yathā-bhūtaɱ samma-p-paññāya daṭṭhabbaɱ.|| ||
Evam etaɱ yathā-bhūtaɱ samma-p-paññāya disvā āpo-dhātuyā nibbindati,||
āpo-dhātuyā cittaɱ virājeti.|| ||
14. Hoti kho so āvuso samayo yaɱ bāhirā āpo-dhātu pakuppati.|| ||
Sā gāmam pi vahati,||
nigamam pi vahati,||
nagaram pi vahati,||
jana-padam pi vahati,||
jana-pada-padesam pi vahati.|| ||
Hoti kho so āvuso samayo yaɱ mahā-samudde||
yojana-satikāni pi udakāni ogacchanti,||
dvi-yojana-satikāni pi udakāni ogacchanti,||
ti-yojana-satikāni pi udakāni ogacchanti,||
catu-yojana-satikāni pi udakāni ogacchanti,||
pañca-yojana-satikāni pi udakāni ogacchanti,||
cha-yojana-satikāni pi udakāni ogacchanti,||
satta-yojana-satikāni pi udakāni ogacchanti.|| ||
Hoti kho so āvuso samayo yaɱ mahā-samudde||
satta-tālam pi udakaɱ saṇṭhāti,||
cha-tālam pi udakaɱ saṇṭhāti,||
pañca-tālam pi udakaɱ saṇṭhāti,||
catu-tālam pi udakaɱ saṇṭhāti,||
ti-tālam pi udakaɱ saṇṭhāti,||
dvi-tālam pi udakaɱ saṇṭhāti,||
tālam pi udakaɱ saṇṭhāti.|| ||
Hoti kho so āvuso samayo yaɱ mahā-samudde||
satta-porisam pi udakaɱ saṇṭhāti,||
cha-porisam pi udakaɱ saṇṭhāti,||
pañca-porisam pi udakaɱ saṇṭhāti,||
catu-porisam pi udakaɱ saṇṭhāti,||
ti-porisam pi udakaɱ saṇṭhāti,||
dvi-porisam pi udakaɱ saṇṭhāti,||
porisam pi udakaɱ saṇṭhāti.|| ||
Hoti kho so āvuso samayo yaɱ mahā-samudde||
addha-porisam pi udakaɱ saṇṭhāti,||
kaṭi-mattam pi udakaɱ saṇṭhāti,||
jaṇṇu-mattam pi udakaɱ saṇṭhāti,||
gopphaka-mattam pi udakaɱ saṇṭhāti.|| ||
Hoti kho so āvuso samayo yaɱ mahā-samudde||
aŋguli-pabbate-mana-mattam pi udakaɱ na hoti.|| ||
Tassā hi nāma āvuso bāhirāya āpo-dhātuyā tāva mahallikāya [188] aniccatā paññāyissati,||
khaya-dhammatā paññāyissati,||
vaya-dhammatā paññāyissati,||
viparināma-dhammatā paññāyissati.|| ||
Kim pan'imassa mattaṭṭhakassa kāyassa taṇah'ūpādinnassa||
'ahan' ti vā,||
'maman' ti vā,||
'asmī' ti vā||
atha khvassa no t'ev'ettha hoti.|| ||
Tañ-ce āvuso bhikkhuɱ pare akkosanti paribhāsanti rosenti vihesenti,||
so evaɱ pajānāti:|| ||
'Uppannā kho me ayaɱ sota-samphassajā dukkhā vedanā||
sā ca kho paṭicca no appaṭicca.|| ||
Kiɱ paṭicca?|| ||
Phassaɱ paṭicca.|| ||
So:||
'phasso anicco' ti passati,||
'vedanā aniccā' ti passati,||
'saññā aniccā' ti passati,||
'sankhārā aniccā' ti passati,||
'viññāṇaɱ aniccan' ti passati.|| ||
Tassa dhātārammaṇam-eva cittaɱ pakkhandati pasīdati santi-ṭ-ṭhati adhimuccati.|| ||
Tañ ce āvuso bhikkhuɱ pare aniṭṭhehi akantehi amanāpehi samud'ācaranti,||
pāṇi-samphassena pi,||
leḍḍu-samphassena pi,||
daṇḍa-samphassena pi,||
sattha-samphassena pi,||
so evaɱ pajānāti:|| ||
'Tathābhūto kho ayaɱ kāyo||
yathā-bhūtasmiɱ kāye pāṇi-samphassā pi kamanti,||
leḍḍu-samphassā pi kamanti,||
daṇḍa-samphassā pi kamanti,||
sattha-samphassā pi kamanti.|| ||
Vuttaɱ kho pan'etaɱ Bhagavatā Kakacūpamovāde:|| ||
'Ubhato-daṇḍakena ce pi bhikkhave kakacena corā ocarakā aŋgamaŋgāni okanteyyuɱ,||
tatrā pi yo mano padoseyya na me so tena sāsanakaro' ti.|| ||
Āraddhaɱ kho pana me viriyaɱ bhavissati asallīnaɱ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaɱ cittaɱ ek'aggaɱ.|| ||
Kāmaɱ dāni imasmiɱ kāye pāṇi-samphassā pi kamantu,||
leḍḍu-samphassā pi kamantu,||
daṇḍa-samphassā pi kamantu,||
sattha-samphassā pi kamantu||
karīyati h'idaɱ Buddhānaɱ sāsanan' ti.|| ||
Tassa ce āvuso bhikkhuno evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhāti.|| ||
So tena saŋvijjati,||
saɱvegaɱ āpajjati:|| ||
'Alābhā vata me,||
na vata me lābhā,||
dulladdhaɱ vata me,||
na vata me su-laddhaɱ,||
yassa me evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||
Seyyathā pi āvuso suṇisā sAsuraɱ disvā saŋvijjati saɱvegaɱ āpajjati,||
evam eva kho āvuso tassa ce bhikkhuno||
evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhāti,||
so tena saŋvijjati,||
saɱvegaɱ āpajjati:|| ||
'Alābhā vata me,||
na vata me lābhā,||
dulladdhaɱ vata me,||
na vata me su-laddhaɱ,||
yassa me evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||
Tassa ce āvuso bhikkhuno evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā saṇṭhāti,||
so tena atta-mano hoti.|| ||
Ettāvatā pi kho āvuso bhikkhuno bahu-kataɱ hoti.|| ||
■
16. Katamā c'āvuso tejo-dhātu?|| ||
Tejo-dhātu siyā ajjhattikā||
siyā bāhirā.|| ||
Katamā c'āvuso ajjhattikā tejo-dhātu?|| ||
Yaɱ ajjhattaɱ paccattaɱ tejo||
tejogataɱ||
upādinnaɱ -||
seyyath'īdaɱ:||
yena ca santappati,||
yena ca jarīyati,||
yena ca pariḍayhati,||
yena ca asita-pīta-khāyitasāyitaɱ sammā pariṇāmaɱ gacchati,||
yaɱ vā pan'aññam pi kiñci ajjhattaɱ paccattaɱ tejo||
tejogataɱ||
upādinnaɱ -||
ayaɱ vuccat'āvuso ajjhattikā tejo-dhātu.|| ||
Yā c'eva kho pana ajjhattikā tejo-dhātu yā ca bāhirā tejo-dhātu tejo-dhātur'ev'esā.|| ||
Taɱ:|| ||
'N'etaɱ mama,||
n'eso'ham-asmi,||
na mēso attā' ti.|| ||
Evam etaɱ yathā-bhūtaɱ samma-p-paññāya daṭṭhabbaɱ.|| ||
Evam etaɱ yathā-bhūtaɱ samma-p-paññāya disvā tejo-dhātuyā nibbindati,||
tejo dhātuyā cittaɱ virājeti.|| ||
17. Hoti kho so āvuso samayo yaɱ bāhirā tejo-dhātu pakuppati.|| ||
Sā gāmam pi ḍahati,||
nigamam pi ḍahati,||
nagaram pi ḍahati,||
jana-padam pi ḍahati,||
jana-pada-padesam pi ḍahati.|| ||
Sā haritantaɱ vā||
panthantaɱ vā||
selantaɱ vā||
udakantaɱ vā||
ramaṇīyaɱ vā bhūmi-bhāgaɱ āgamma an-āhārā nibkhāyati.|| ||
Hoti kho so āvuso samayo yaɱ kukkuṭapattena pi nahārudaddulena pi aggiɱ gavesanti.|| ||
Tassā hi nāma āvuso bāhirāya tejo-dhātuyā tāva Mallikāya aniccatā paññāyissati,||
khaya-dhammatā paññāyissati,||
vaya-dhammatā paññāyissati,||
viparināma-dhammatā paññāyissati.|| ||
Kim pan'imassa mattaṭṭhakassa kāyassa taṇah'ūpādinnassa||
'ahan' ti vā,||
'maman' ti vā,||
'asmī' ti vā||
atha khvassa no t'ev'ettha hoti.|| ||
Tañ-ce āvuso bhikkhuɱ pare akkosanti paribhāsanti rosenti vihesenti,||
so evaɱ pajānāti:|| ||
'Uppannā kho me ayaɱ sota-samphassajā dukkhā vedanā||
sā ca kho paṭicca no appaṭicca.|| ||
Kiɱ paṭicca?|| ||
Phassaɱ paṭicca.|| ||
So:||
'phasso anicco' ti passati,||
'vedanā aniccā' ti passati,||
'saññā aniccā' ti passati,||
'sankhārā aniccā' ti passati,||
'viññāṇaɱ aniccan' ti passati.|| ||
Tassa dhātārammaṇam-eva cittaɱ pakkhandati pasīdati santi-ṭ-ṭhati adhimuccati.|| ||
Tañ ce āvuso bhikkhuɱ pare aniṭṭhehi akantehi amanāpehi samud'ācaranti,||
pāṇi-samphassena pi,||
leḍḍu-samphassena pi,||
daṇḍa-samphassena pi,||
sattha-samphassena pi,||
so evaɱ pajānāti:|| ||
'Tathābhūto kho ayaɱ kāyo||
yathā-bhūtasmiɱ kāye pāṇi-samphassā pi kamanti,||
leḍḍu-samphassā pi kamanti,||
daṇḍa-samphassā pi kamanti,||
sattha-samphassā pi kamanti.|| ||
Vuttaɱ kho pan'etaɱ Bhagavatā Kakacūpamovāde:|| ||
'Ubhato-daṇḍakena ce pi bhikkhave kakacena corā ocarakā aŋgamaŋgāni okanteyyuɱ,||
tatrā pi yo mano padoseyya na me so tena sāsanakaro' ti.|| ||
Āraddhaɱ kho pana me viriyaɱ bhavissati asallīnaɱ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaɱ cittaɱ ek'aggaɱ.|| ||
Kāmaɱ dāni imasmiɱ kāye pāṇi-samphassā pi kamantu,||
leḍḍu-samphassā pi kamantu,||
daṇḍa-samphassā pi kamantu,||
sattha-samphassā pi kamantu||
karīyati h'idaɱ Buddhānaɱ sāsanan' ti.|| ||
Tassa ce āvuso bhikkhuno evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhāti.|| ||
So tena saŋvijjati,||
saɱvegaɱ āpajjati:|| ||
'Alābhā vata me,||
na vata me lābhā,||
dulladdhaɱ vata me,||
na vata me su-laddhaɱ,||
yassa me evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||
Seyyathā pi āvuso suṇisā sAsuraɱ disvā saŋvijjati saɱvegaɱ āpajjati,||
evam eva kho āvuso tassa ce bhikkhuno||
evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhāti,||
so tena saŋvijjati,||
saɱvegaɱ āpajjati:|| ||
'Alābhā vata me,||
na vata me lābhā,||
dulladdhaɱ vata me,||
na vata me su-laddhaɱ,||
yassa me evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||
Tassa ce āvuso bhikkhuno evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā saṇṭhāti,||
so tena atta-mano hoti.|| ||
Ettāvatā pi kho āvuso bhikkhuno bahu-kataɱ hoti.|| ||
■
19. Katamā c'āvuso vāyo-dhātu?|| ||
Vāyo-dhātu siyā ajjhattikā||
siyā bāhirā.|| ||
Katamā c'āvuso ajjhattikā vāyo-dhātu?|| ||
Yaɱ ajjhattaɱ paccattaɱ vāyo||
vāyogataɱ||
upādinnaɱ -||
seyyath'īdaɱ:||
uddhaŋgamā vātā,||
adhogamā vātā,||
kucchisayā vātā,||
koṭṭhasayā vātā,||
aŋgamaŋgānusārino vātā,||
assāso passāso,||
iti vā,||
yaɱ vā pan'aññam pi kiñci ajjhattaɱ paccattaɱ vāyo vāyogataɱ upādinnaɱ -||
ayaɱ vuccat'āvuso ajjhattikā vāyo-dhātu.|| ||
Yā c'eva kho pana ajjhattikā vāyo-dhātu yā ca bāhirā vāyo-dhātu vāyo-dhātur'ev'esā.|| ||
Taɱ:|| ||
'N'etaɱ mama,||
n'eso'ham-asmi,||
na mēso attā' ti||
evam etaɱ yathā-bhūtaɱ samma-p-paññāya daṭṭhabbaɱ.|| ||
Evam etaɱ yathā-bhūtaɱ samma-p-paññāya disvā vāyo-dhātuyā nibbindati,||
vāyo-dhātuyā cittaɱ virājeti.|| ||
[189] 20. Hoti kho so āvuso samayo yaɱ bāhirā vāyo-dhātu pakuppati,||
sā gāmam pi vahati,||
nigamam pi vahati,||
nagaram pi vahati,||
jana-padam pi vahati,||
jana-pada-padesam pi vahati.|| ||
Hoti kho so āvuso samayo yaɱ gimhānaɱ pacchime māse tālavaṇṭena pi||
vidhūpanena pi vātaɱ pariyesanti,||
ossāvane pi tiṇāni na icchanti.|| ||
Tassā hi nāma āvuso bāhirāya vāyo-dhātuyā tāva mahallikāya aniccatā paññāyissati,||
khaya-dhammatā paññāyissati,||
vaya-dhammatā paññāyissati,||
viparināma-dhammatā paññāyissati.|| ||
Kim pan'imassa mattaṭṭhakassa kāyassa taṇah'ūpādinnassa||
'ahan' ti vā,||
'maman' ti vā,||
'asmī' ti vā||
atha khvassa no t'ev'ettha hoti.|| ||
21. Tañ-ce āvuso bhikkhuɱ pare akkosanti paribhāsanti rosenti vihesenti,||
so evaɱ pajānāti:|| ||
'Uppannā kho me ayaɱ sota-samphassajā dukkhā vedanā||
sā ca kho paṭicca no appaṭicca.|| ||
Kiɱ paṭicca?|| ||
Phassaɱ paṭicca.|| ||
So:||
'phasso anicco' ti passati,||
'vedanā aniccā' ti passati,||
'saññā aniccā' ti passati,||
'sankhārā aniccā' ti passati,||
'viññāṇaɱ aniccan' ti passati.|| ||
Tassa dhātārammaṇam-eva cittaɱ pakkhandati pasīdati santi-ṭ-ṭhati adhimuccati.|| ||
22. Tañ ce āvuso bhikkhuɱ pare aniṭṭhehi akantehi amanāpehi samud'ācaranti,||
pāṇi-samphassena pi,||
leḍḍu-samphassena pi,||
daṇḍa-samphassena pi,||
sattha-samphassena pi,||
so evaɱ pajānāti:|| ||
'Tathābhūto kho ayaɱ kāyo||
yathā-bhūtasmiɱ kāye pāṇi-samphassā pi kamanti,||
leḍḍu-samphassā pi kamanti,||
daṇḍa-samphassā pi kamanti,||
sattha-samphassā pi kamanti.|| ||
Vuttaɱ kho pan'etaɱ Bhagavatā Kakacūpamovāde:|| ||
'Ubhato-daṇḍakena ce pi bhikkhave kakacena corā ocarakā aŋgamaŋgāni okanteyyuɱ,||
tatrā pi yo mano padoseyya na me so tena sāsanakaro' ti.|| ||
Āraddhaɱ kho pana me viriyaɱ bhavissati asallīnaɱ,||
upaṭṭhitā sati apammuṭṭhā,||
passaddho kāyo asāraddho,||
samāhitaɱ cittaɱ ek'aggaɱ.|| ||
Kāmaɱ dāni imasmiɱ kāye pāṇi-samphassā pi kamantu,||
leḍḍu-samphassā pi kamantu,||
daṇḍa-samphassā pi kamantu,||
sattha-samphassā pi kamantu||
karīyati h'idaɱ Buddhānaɱ sāsanan' ti.|| ||
23. Tassa ce āvuso bhikkhuno evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhāti.|| ||
So tena saŋvijjati,||
saɱvegaɱ āpajjati:|| ||
'Alābhā vata me,||
na vata me lābhā,||
dulladdhaɱ vata me,||
na vata me su-laddhaɱ,||
yassa me evaɱ [190] Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||
24. Seyyathā pi āvuso suṇisā sAsuraɱ disvā saŋvijjati saɱvegaɱ āpajjati,||
evam eva kho āvuso tassa ce bhikkhuno||
evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhāti,||
so tena saŋvijjati,||
saɱvegaɱ āpajjati:|| ||
'Alābhā vata me,||
na vata me lābhā,||
dulladdhaɱ vata me,||
na vata me su-laddhaɱ,||
yassa me evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā na saṇṭhātī' ti.|| ||
25. Tassa ce āvuso bhikkhuno evaɱ Buddhaɱ anussarato||
evaɱ dhammaɱ anussarato||
evaɱ Sanghaɱ anussarato||
upekkhā kusalanissitā saṇṭhāti,||
so tena atta-mano hoti.|| ||
Ettāvatā pi kho āvuso bhikkhuno bahu-kataɱ hoti.|| ||
■
26. Seyyathā pi āvuso kaṭṭhañ ca||
paṭicca valliñ ca||
paṭicca tiṇañ ca||
paṭicca mattikañ ca||
paṭicca ākāso parivārito agāran't'eva saŋkhaɱ gacchati,||
evam eva kho āvuso aṭṭhiñ ca||
paṭicca nahāruñ ca||
paṭicca maɱsañ ca||
paṭicca cammañ ca||
paṭicca ākāso parivārito rūpan't'eva saŋkhaɱ gacchati.|| ||
Ajjhattikañ ce āvuso cakkhuɱ aparibhinnaɱ hoti,||
bāhirā ca rūpā na āpāthaɱ āga-c-chanti,||
no ca tajjo samannāhāro hoti,
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Ajjhattikañ ce āvuso cakkhuɱ aparibhinnaɱ hoti,||
bāhirā ca rūpā āpāthaɱ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Yato ca kho āvuso ajjhattikañ ce cakkhuɱ aparibhinnaɱ hoti,||
bāhirā ca rūpā āpāthaɱ āga-c-chanti,||
tajjo ca samannāhāro hoti,||
evaɱ tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Yaɱ tathābhūtassa rūpaɱ,||
taɱ rūp'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Yā tathābhūtassa vedanā,||
sā vedan'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Ya tathābhūtassa saññā,||
sā saññ'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Ye tathābhūtassa sankhārā,||
te sankhār'ūpādāna-k-khandhe saŋgahaɱ gacchanti.|| ||
Yaɱ tathābhūtassa viññāṇaɱ,||
taɱ viññāṇ'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
So evaɱ pajānāti:|| ||
'Evaɱ kira'mesaɱ pañcannaɱ upādāna-k-khandhānaɱ sangaho sannipāto samavāyo hotī' ti.|| ||
Vuttaɱ kho pan'etaɱ Bhagavatā:|| ||
'Yo paṭicca-samuppādaɱ [191] passati||
so dhammaɱ passati.|| ||
Yo dhammaɱ passati||
so paṭicca-samuppādaɱ passatī' ti.|| ||
Paṭicca-samuppannā kho pan'ime||
yad idaɱ pañc'upādāna-k-khandhā.|| ||
Yo imesu pañcas'upādāna-k-khandhesu chando ālayo anunayo ajjhosānaɱ,||
so dukkha-samudayo.|| ||
Yo imesu pañcas'upādāna-k-khandhesu chanda-rāga-vinayo chanda-rāga-pahānaɱ,||
so dukkha-nirodho' ti.|| ||
Ettāvatā pi kho āvuso bhikkhuno bahu-kataɱ hoti.|| ||
■
Ajjhattikañ ce āvuso sotaɱ aparibhinnaɱ hoti,||
bāhirā ca saddā na āpāthaɱ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Ajjhattikañ ce āvuso sotaɱ aparibhinnaɱ hoti,||
bāhirā ca saddā āpāthaɱ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Yato ca kho āvuso ajjhattikañ ce sotaɱ aparibhinnaɱ hoti.|| ||
Bāhirā ca saddā āpāthaɱ āga-c-chanti,||
tajjo ca samannāhāro hoti,||
evaɱ tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Yaɱ tathābhūtassa rūpaɱ,||
taɱ rūp'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Yā tathābhūtassa vedanā,||
sā vedan'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Ya tathābhūtassa saññā,||
sā saññ'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Ye tathābhūtassa sankhārā,||
te sankhār'ūpādāna-k-khandhe saŋgahaɱ gacchanti.|| ||
Yaɱ tathābhūtassa viññāṇaɱ,||
taɱ viññāṇ'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
So evaɱ pajānāti:|| ||
'Evaɱ kira'mesaɱ pañcannaɱ upādāna-k-khandhānaɱ sangaho sannipāto samavāyo hotī' ti.|| ||
Vuttaɱ kho pan'etaɱ Bhagavatā:|| ||
'Yo paṭicca-samuppādaɱ passati||
so dhammaɱ passati.|| ||
Yo dhammaɱ passati||
so paṭicca-samuppādaɱ passatī' ti.|| ||
Paṭicca-samuppannā kho pan'ime||
yad idaɱ pañc'upādāna-k-khandhā.|| ||
Yo imesu pañcas'upādāna-k-khandhesu chando ālayo anunayo ajjhosānaɱ,||
so dukkha-samudayo.|| ||
Yo imesu pañcas'upādāna-k-khandhesu chanda-rāga-vinayo chanda-rāga-pahānaɱ,||
so dukkha-nirodho' ti.|| ||
Ettāvatā pi kho āvuso bhikkhuno bahu-kataɱ hoti.|| ||
■
Ajjhattikañ ce āvuso ghānaɱ aparibhinnaɱ hoti,||
bāhirā ca gandhā na āpāthaɱ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Ajjhattikañ ce āvuso ghānaɱ aparibhinnaɱ hoti,||
bāhirā ca gandhā āpāthaɱ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Yato ca kho āvuso ajjhattikañ ce ghānaɱ aparibhinnaɱ hoti.|| ||
Bāhirā ca gandhā āpāthaɱ āga-c-chanti,||
tajjo ca samannāhāro hoti,||
evaɱ tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Yaɱ tathābhūtassa rūpaɱ,||
taɱ rūp'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Yā tathābhūtassa vedanā,||
sā vedan'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Ya tathābhūtassa saññā,||
sā saññ'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Ye tathābhūtassa sankhārā,||
te sankhār'ūpādāna-k-khandhe saŋgahaɱ gacchanti.|| ||
Yaɱ tathābhūtassa viññāṇaɱ,||
taɱ viññāṇ'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
So evaɱ pajānāti:|| ||
'Evaɱ kira'mesaɱ pañcannaɱ upādāna-k-khandhānaɱ sangaho sannipāto samavāyo hotī' ti.|| ||
Vuttaɱ kho pan'etaɱ Bhagavatā:|| ||
'Yo paṭicca-samuppādaɱ passati||
so dhammaɱ passati.|| ||
Yo dhammaɱ passati||
so paṭicca-samuppādaɱ passatī' ti.|| ||
Paṭicca-samuppannā kho pan'ime||
yad idaɱ pañc'upādāna-k-khandhā.|| ||
Yo imesu pañcas'upādāna-k-khandhesu chando ālayo anunayo ajjhosānaɱ,||
so dukkha-samudayo.|| ||
Yo imesu pañcas'upādāna-k-khandhesu chanda-rāga-vinayo chanda-rāga-pahānaɱ,||
so dukkha-nirodho' ti.|| ||
Ettāvatā pi kho āvuso bhikkhuno bahu-kataɱ hoti.|| ||
■
Ajjhattikā ce āvuso jivhā aparibhinnā hoti,||
bāhirā ca rasā na āpāthaɱ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Ajjhattikā ce āvuso jivhā aparibhinnā hoti,||
bāhirā ca rasā āpāthaɱ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Yato ca kho āvuso ajjhattikā ce jivhā aparibhinnā hoti.|| ||
Bāhirā ca rūpā āpāthaɱ āga-c-chanti,||
tajjo ca samannāhāro hoti,||
evaɱ tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Yaɱ tathābhūtassa rūpaɱ,||
taɱ rūp'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Yā tathābhūtassa vedanā,||
sā vedan'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Ya tathābhūtassa saññā,||
sā saññ'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Ye tathābhūtassa sankhārā,||
te sankhār'ūpādāna-k-khandhe saŋgahaɱ gacchanti.|| ||
Yaɱ tathābhūtassa viññāṇaɱ,||
taɱ viññāṇ'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
So evaɱ pajānāti:|| ||
'Evaɱ kira'mesaɱ pañcannaɱ upādāna-k-khandhānaɱ sangaho sannipāto samavāyo hotī' ti.|| ||
Vuttaɱ kho pan'etaɱ Bhagavatā:|| ||
'Yo paṭicca-samuppādaɱ passati||
so dhammaɱ passati.|| ||
Yo dhammaɱ passati||
so paṭicca-samuppādaɱ passatī' ti.|| ||
Paṭicca-samuppannā kho pan'ime||
yad idaɱ pañc'upādāna-k-khandhā.|| ||
Yo imesu pañcas'upādāna-k-khandhesu chando ālayo anunayo ajjhosānaɱ,||
so dukkha-samudayo.|| ||
Yo imesu pañcas'upādāna-k-khandhesu chanda-rāga-vinayo chanda-rāga-pahānaɱ,||
so dukkha-nirodho' ti.|| ||
Ettāvatā pi kho āvuso bhikkhuno bahu-kataɱ hoti.|| ||
■
Ajjhattiko ce āvuso kāyo aparibhinno hoti,||
bāhirā ca poṭṭhabbā na āpāthaɱ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Ajjhattiko ce āvuso kāyo aparibhinno hoti,||
bāhirā ca poṭṭhabbā āpāthaɱ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Yato ca kho āvuso ajjhattiko ce kāyo aparibhinno hoti,||
bāhirā ca poṭṭhabbā āpāthaɱ āga-c-chanti,||
tajjo ca samannāhāro hoti,||
evaɱ tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Yaɱ tathābhūtassa rūpaɱ,||
taɱ rūp'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Yā tathābhūtassa vedanā,||
sā vedan'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Ya tathābhūtassa saññā,||
sā saññ'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Ye tathābhūtassa sankhārā,||
te sankhār'ūpādāna-k-khandhe saŋgahaɱ gacchanti.|| ||
Yaɱ tathābhūtassa viññāṇaɱ,||
taɱ viññāṇ'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
So evaɱ pajānāti:|| ||
'Evaɱ kira'mesaɱ pañcannaɱ upādāna-k-khandhānaɱ sangaho sannipāto samavāyo hotī' ti.|| ||
Vuttaɱ kho pan'etaɱ Bhagavatā:|| ||
'Yo paṭicca-samuppādaɱ passati||
so dhammaɱ passati.|| ||
Yo dhammaɱ passati||
so paṭicca-samuppādaɱ passatī' ti.|| ||
Paṭicca-samuppannā kho pan'ime||
yad idaɱ pañc'upādāna-k-khandhā.|| ||
Yo imesu pañcas'upādāna-k-khandhesu chando ālayo anunayo ajjhosānaɱ,||
so dukkha-samudayo.|| ||
Yo imesu pañcas'upādāna-k-khandhesu chanda-rāga-vinayo chanda-rāga-pahānaɱ,||
so dukkha-nirodho' ti.|| ||
Ettāvatā pi kho āvuso bhikkhuno bahu-kataɱ hoti.|| ||
■
Ajjhattiko ce āvuso mano aparibhinno hoti.|| ||
Bāhirā ca dhammā na āpāthaɱ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Ajjhattiko ce āvuso mano aparibhinno hoti,||
bāhirā ca dhammā āpāthaɱ āga-c-chanti,||
no ca tajjo samannāhāro hoti,||
n'eva tāva tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Yato ca kho āvuso ajjhattiko ce1 mano aparibhinno hoti,||
bāhirā ca dhammā āpāthaɱ āga-c-chanti,||
tajjo ca samannāhāro hoti,||
evaɱ tajjassa viññāṇabhāgassa pātu-bhāvo hoti.|| ||
Yaɱ tathābhūtassa rūpaɱ,||
taɱ rūp'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Yā tathābhūtassa vedanā,||
sā vedan'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Ya tathābhūtassa saññā,||
sā saññ'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
Ye tathābhūtassa sankhārā,||
te sankhār'ūpādāna-k-khandhe saŋgahaɱ gacchanti.|| ||
Yaɱ tathābhūtassa viññāṇaɱ,||
taɱ viññāṇ'ūpādāna-k-khandhe saŋgahaɱ gacchati.|| ||
So evaɱ pajānāti:|| ||
'Evaɱ kira'mesaɱ pañcannaɱ upādāna-k-khandhānaɱ sangaho sannipāto samavāyo hotī' ti.|| ||
Vuttaɱ kho pan'etaɱ Bhagavatā:|| ||
'Yo paṭicca-samuppādaɱ passati||
so dhammaɱ passati.|| ||
Yo dhammaɱ passati||
so paṭicca-samuppādaɱ passatī' ti.|| ||
Paṭicca-samuppannā kho pan'ime||
yad idaɱ pañc'upādāna-k-khandhā.|| ||
Yo imesu pañcas'upādāna-k-khandhesu chando ālayo anunayo ajjhosānaɱ,||
so dukkha-samudayo.|| ||
Yo imesu pañcas'upādāna-k-khandhesu chanda-rāga-vinayo chanda-rāga-pahānaɱ,||
so dukkha-nirodho' ti.|| ||
Ettāvatā pi kho āvuso bhikkhuno bahu-kataɱ hoti.|| ||
■
Idam avoc'āyasmā Sāriputto.|| ||
Attamanā te bhikkhu āyasmato Sāriputtassa bhāsitaɱ abhinandunti.|| ||
Mahāhatthi-padopamasuttaɱ Aṭṭhamaɱ